________________ तित्थयर 2260- अभिधानराजेन्द्रः - भाग 4 तित्थयर द्वात्रिंशतं नन्दानि वृत्तलो हाऽऽसनानि, द्वात्रिंशतं भद्राणि भद्राऽऽ- महामहिमाओ करें ति, करेंतित्ता जामेव दिसिं पाउन्भूआ तामेव सनानि, सुभगानि शोभनानि, सुभगयौवनलावण्यानि रूपकाणि यत्र दिसिं पडिगया। तानि तथा। सूत्रे पदध्यत्यय आर्षत्वात्। चः समुच्चये। भगवतस्तीर्थकरस्य अथ निगमनसूत्रमाह-(तए णमिति) ततस्ते बहवो भवनपत्यादयो देवा जन्मभवने संहराऽऽनयेत्यर्थः / संहृत्य च एनामाज्ञप्ति प्रत्यर्पय। ततः स भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्वन्ति, कृत्वा च सिद्धसमीहितकार्ये वैश्रमणो देवः शक्रेण, यावत्- "देविंदेणं देवरण्णा एवं वुत्ते समाणे मङ्गलार्थ यत्रैव नन्दीश्वरवरद्वीपस्तत्रैवोपागच्छन्ति, उपागत्याष्टाहिहट्टतुट्ठचित्तमाणदिए एवं देवो! तह त्ति आणाए।'' इति ग्राह्यम्। विनयेन कामहामहिमा अष्टदिननिर्वर्तनीयोत्सवविशेषान् कुर्वन्ति, बहुवचनं चात्र वचनं प्रतिशृणोति, प्रतिभुल्य च जृम्भकान् तिर्यग् लोके वैताढ्यद्वितीय- सौधर्मेन्द्राऽऽदिभिः प्रत्येक क्रियमाणत्वात् / अथ यस्येन्द्रस्य यस्मिन् श्रेणिवासित्वेन तिर्यग् लोकगतनिधानाऽऽदिवेदिनः शब्दयति, शब्द- अञ्जनगिरौ येषु च दधिमुखगिरिषु तल्लोकपालानामष्टाहिकाधिकारः यित्वा चैवमवादीत्। शेषमनुवाद-सूत्रत्वात् सुबोधम्।। स ऋषभदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते। जं०५ वक्ष०। (34) अथास्मासु स्वस्थानं प्राप्तेषु निःसोदर्यसौन्र्दयाधिके (36) इन्द्रसंख्याभगवति मा दुष्टां दुर्दृष्टि निक्षिपन्त्वित्युद्घोषणा भवणिंद वीस वंतरपहु दुत्तीसं च चंदसूरा दो। तए णं से सक्के देविंदे देवराया आभिओगे देवे सद्दावेइ, कप्पसुरिंदा दस इय, हरि चउसर्टिति जिणजम्मे / / 104|| सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! भगवओ भवनपतीनां विंशतिरिन्द्राः२० / व्यन्तराणा प्रभव इन्द्राः द्वात्रिंशच 32 / तित्थयरस्स जम्मणणयरंसि सिंहासणं महापहेसु महया महया द्वौ चन्द्रसूर्यो 2 / द्वादशकल्पानां देवलोकानां दश सुरेन्द्राः 10 / इति सद्देणं उग्रोसेमाणे उग्रोसेमाणे एवं वदहहंद ! सुणंतु भवंतो इन्द्राः चतुष्पष्टिश्चतुः संयुक्ता षष्टियन्तिआगच्छन्ति जिनजन्मनि / इति बहवे भवणवइवाणमंतरजोइसबेमाणिआ देवाय देवीओ अ, जे गाथाऽर्थः / / 104 / / सत्त०३५ द्वार। आ०चूला जंग। णं देवाणुप्पिया ! तित्थयरस्स तित्थयरमाउए वा असुभं मणे (37) उपदेशःपधारेइ, अजगमंजरिआ इव सयधा मुद्धाणं फुट्टतु त्ति कट्ट से बेमि जे य अतीता,जे य पद्धप्पन्ना, जे य आगमिस्सा घोसणं घोसेह, घोसेइत्ता एअमाणत्तिअं पचप्पिणह / तए णं ते अरिहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासंति, एवं आभिओगा देवा०जाव एवं देवो ! त्ति आणाए पडिसुणंति, पण्णवेंति, एवं परूवेंतिसव्ये पाणाजाव सत्ता ण हंतव्वा, ण पडिसुणं तित्ता सक्कस्स देविंदस्स देवरण्णो अंतिआओ अज्जावेयव्वा,ण परिघेतव्वा,ण परितावेयव्वा,ण ओद्दवेयव्वा, पडिणिक्खमंति, पडिणिक्खमंतित्ता खिप्पामेव भगवओ एस धम्मे धुवे णितिए सासए समिच लोगं खेयन्नेहिं पवेइए, तित्थयरस्स जम्मणणगरंसि सिघामग०जाव एवं क्यासी-हद ! इति एवं से भिक्खू विरते पाणातिवायतो०जाव परिग्गहातो णो सुणंतु भवंतो बहवे भवणवइ०जाव जे णं देवाणुप्पिओ ! दंतपक्खालणेणं दंतं पक्खालेज्जा, णो अंजणं, णो वमणं, णो तित्थयरस्स० जाव फुट्टिहि त्ति कट्ट घोसणगं घोसंति, घोसंतित्ता धूवणे, णो तं परिआविएज्जा / / 4 / / एअमाणत्तिअंपचप्पिणंति॥ सोऽहं ब्रवीम्येतन्न स्वमनीषिकतया, किं तु सर्वतीर्थकराऽऽज्ञयेति तदुपायार्थमाह-(तए णमित्यादि) ततो वैश्रवणेनाऽऽज्ञाप्रत्यर्प दर्शयति-(जे अतीता इत्यादि) ये केचन तीर्थकृत ऋषभा-ऽऽदयोऽणानन्तरं स शक्रः देवेन्द्रो देवराजा आभियोग्यान् देवान् शब्दयति, तीताः, ये च विदेहेषु वर्तमानाः सीमन्धराऽऽदयो, ये चागामिन्यामुत्सशब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः! भगवतस्तीर्थकरस्य पिण्यां भविष्यन्ति ब्रह्मनाभाऽऽदयोऽर्हन्तोऽमरासुरनरेश्वराणं पूजाहाः, जन्मनगरे शृङ्गाटकण्यावन्महापथेषु महता महता शब्देन उद्घोषयन्त भगवन्त ऐश्वर्याऽऽदिगुणकलापोपेताः, सर्वेऽप्येवं ते व्यक्तवाचा उद्घोषयन्त एवं वदत- 'हंत' इति प्राग्वत् / शृण्वन्तु भवन्तो बहवो आख्यान्ति प्रतिपादयन्ति। एवं सदेवमनुजायां पर्षदि भाषन्ते स्वतएव, भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्व, योऽनिर्दिष्टनामा न यथा बौद्धानां बोधिसत्त्वप्रभावात् कुड्यादिदेशनत इत्येवं प्रकर्षण देवानां प्रिय ! इति संबोधनं, भवतां मध्ये तीर्थकरस्य तीर्थकरमा ज्ञापयन्ति हेतूदाहरणाऽऽदिभिः, एवं प्ररूपयन्ति नामाऽऽदिभिः, यथा तुर्वोपर्यशुभं मनः प्रधारयति दुष्ट संकल्पयति, तस्य आर्यकमञ्जरिकेव सर्वे प्राणा न हन्तव्या इत्यादि। एष धर्मः प्राणिरक्षणलक्षणः प्राग्व्यावआर्यको वनस्पतिविशेषो,यो लोके "आजउ'' इति प्रसिद्धः, तस्य र्णितस्वरूपो ध्रुवोऽवश्यंभावी, नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं मञ्जरिका इव मूर्द्धा शतधा स्फुटत्विति कृत्वेत्युक्त्वा धोषण घोषयत, चाभिसमेत्य, केवलज्ञानेनावलोक्य लोकं चतुर्दशरज्ज्वात्मकं, घोषयित्वा चैतामाज्ञ-प्तिका प्रत्यर्पयत इति / / खेदहस्तीर्थकृद्धिः प्रवेदितः कथित इत्येवं सर्व ज्ञात्वा स भिक्षुर्विदितवेद्यो (35) अष्टाहिका विरतः प्राणातिपाताद्, यावत्परिग्रहादिति / एतदेव दर्शयितुमाह-(णो तएणं ते बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा भगवओ दंत इत्यादि) इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते। तित्थयरस्स जम्मणमहिमं करेंति, करेंतित्ता जेणेव णंदीसरवर- तत्रापरिग्रहो निष्किञ्चनः स साधु। दन्तप्रक्षालनेन कदम्बाऽऽदिकाष्ठेन दीवे तेणेव उवागच्छंति , उवागच्छं तित्ता अट्ठाहियाओ | दन्तान् प्रक्षालयेत्, तथा नो अञ्जनं सौवीराऽऽदिकं विभूषार्थमक्ष्णो