________________ तित्थयर 2256 - अभिधानराजेन्द्रः - भाग 4 तित्थयर देविंदे देवराया चउरासीईए सामाणिअसाहस्सीहि,०एअस्स वि हिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवइ, तं तहेव अभिसेओ भाणिअव्वो०जाव 'णमोऽत्थु ते अरहो' तिकडु णं भगवंतित्थयरं अणिमिसाए दिट्ठीए पेहमाणे पेहमाणे सुहं वंदइ, णमंसइ०जाव पज्जुवासइ। सुहेणं अभिरममाणे चिट्ठइ। सम्प्रत्यव्यग्रणणिः शक्रो यदकरोत्तदाह-(तए णमित्यादि) तत (तए णमित्यादि) प्राग्वत् / अथ जन्मनगरप्रापणाय सूत्रम्- (तए ईशानेन्द्रेण भगवतः करसंपुटग्रहणानन्तरं स शक्रो देवेन्द्रो देवराजा णमिति) ततः स शक्रः पञ्चरूपत्रिकुर्वणानन्तरं चतुरशीत्या सामाआभियोग्यान् देवान् शब्दयति, शब्दयित्वा च एषोऽपि तथैवाऽच्यु- निकसहस्रर्यावत् संपरिवृतः सर्वद्ध्या यावन्नादितरवेण तयोत्कृष्टया तेन्द्रवदभिषेकविषयिकामाज्ञप्तिं ददाति, तेऽप्याभियोग्यास्तथैवा- दिव्यया देवगत्या व्यतिव्रजन व्यतिव्रजन् यत्रैव भगवतस्तीर्थकरस्य ऽच्युतेन्द्राभियोग्यदेवा इवाभिषेकस्तून्युपनयन्ति / अथ शक्रः किं किं जन्मनगर, यत्रैव च जन्मभवन, यत्रैव तीर्थकरमाता, तत्रैवोपगच्छति। चकारेत्याह-(तएणमित्यादि) ततोऽभिषेकसामग्युपनयनानन्तरं सशक्रो उपागत्य च भगवन्त तीर्थकरं मातुः पार्थे स्थापयति। स्थापयित्वा च देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान् तीर्थकरप्रतिबिम्ब प्रतिसहरति। प्रतिसंहृत्य चावस्वापिनी प्रतिसंहरति / विकुर्वति, श्वेतान्। श्वेतत्वमेव द्रढयतिशङ्खस्यदलं चूर्ण विमलनिर्म- प्रतिसंहत्य चैकं महत् क्षौमयोर्दुकूलयोर्युगलं कुण्डलयुगलं भगवतस्तीर्थलोऽत्यन्तनिर्मलो यो दधिघनो दधिपिण्डो, बद्धदधीत्यर्थः / गोक्षीरफेनः करस्योच्छीर्षकडूले स्थापयति। स्थापयित्या च एक महान्तं श्रीदाम्ना प्रतीतः, रजतनिकरोऽपि / एतेषामिव प्रकाशो येषां ते तथा, तान् शोभावद्विचित्ररत्नमालानां गण्डं गोलं वृत्ताऽऽकारत्वात् / काण्डं अ (पासाइए इत्यादि) प्राग्वत् / तदनन्तरं किमित्याह-(तए णमिति) समूहः, श्रीदामगण्ड श्रीदामकाण्ड वा, भगवतस्ती ती निक्षिपत्यवलम्बततस्तेष चतुर्णा धवलवृषभानामष्टभ्यः शृङ्गे भ्योऽष्टोतोयधारा यतीति क्रियायोगः / तपनीयेत्यादि सूत्र प्राग्वत् / नानामणिरत्नानां ये निर्गच्छन्ति / ततस्ता अष्टौ तोयधारा ऊर्द्ध विहायसि उत्पतन्ति ऊर्द्ध विविधहारार्द्धहारास्तैरुपशोभितः समुदायः परिकरो यस्य तत् तथा। चलन्ति, उत्पत्य च एकतो मिलन्ति, मिलित्वा च भगवतस्तीर्थकरस्य अथमर्थः-श्रीमत्यो रत्नमालास्तथा गृथयित्वा गोलाकारेण कृताः यथा भूछिर्न निपतन्ति। अथ शक्रः किं कृतवानित्याह-(तएणमिति) ततः स चन्द्रगोपके मध्यकुम्बनकतां प्रापिताः, हारार्द्धहाराश्च परिकरझुम्बनशक्रो देवेन्द्रो देवराजा चतुरशीत्या सामानिकसहस्त्रयस्त्रिंशता कताम। उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह-(तंणमिति प्राग्वत) वयस्त्रिंशकैर्यावत् संपरिवृतस्तैः स्वाभाविकवैकुर्विककलशैर्महता भगवारतीर्थकरो निर्निमेषया दृष्ट्याऽत्यादरेण प्रेक्ष्यमाणः प्रेक्ष्यमाणः सुखं तीर्थकराभिषेकेणाभिषिञ्चति, इत्यादिसूत्रोक्ताभिषेकविधिः शक्रस्याऽ- सुखेनाभिरममाणो रतिं कुर्वस्तिष्ठति। च्युतेन्द्रवदस्तीति। लाघवमाह-एतस्याऽपि तथैवाभिषेको भणित-व्यः / (33) अथ वैश्रवणद्वारा शक्रस्य कृत्यमाहकियदन्त इत्याह-यावन्नमोऽस्तु तेऽहत इति कृत्वा वन्दते, नमस्यति, तएणं से सकें देविंदे देवराया वेसमणं देवं सहावेइ, सद्दावेइत्ता नन्त्वा यावत् पर्युपास्ते इति। एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! बत्तीसं हिरण्णको(३२) अथ कृतकृत्यः शक्रो भगवतो जन्मपुरप्रापणायोपक्रमते- डीओ बत्तीसं सुवण्णकोडीओ वत्तीसं रयणकोडीओ वत्तीसं तएणं से सक्के देविंदे देवराया पंच सक्के विउव्वइ, विउव्वइत्ता गंदाइंबत्तीसं भद्दाइंसुभगे सुभगरूवजोव्वणलावण्णे अभगवओ एगे सके भगवं तित्थयरं करयलपुडेणं गिण्हइ, एगे सक्के पिट्ठओ तित्थयरस्स जम्मणभवणंसि साहराहि, साहराहित्ता एअमाणआयवत्तं घरेइ,दुवे सक्का उभओ पासिं चामरुक्खेवं करें ति, त्ति पचप्पिणाहि। तएणं से वेसमणे देवे सक्केणं 0 जाव विणएणं एगे सक्के पज्जपाणी पुरओ पकड्डइ / तए णं से सक्के चउरासीईए वयणं पडिसुणेइ, पडिसुणेइत्ता जंभए देवे सद्दावेइ, सद्दावेत्ता सामाणिअसाहस्सीहिं०जाव अण्णेहि अ भवणवइवाणमंतर- एवं वयासीखिप्पामेव भो देवाणुप्पिया! वत्तीसं हिरण्णकोडीओ० जोइसवेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिबुडे सव्विड्डीए जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह, एअमाण जाव णाइअरवेणं ताए उक्किट्ठाए०जाव जेणेव भगवओ त्ति पचप्पिणह / तए णं ते जंभगा देवा वेसमणेणं देवेणं एवं तित्थयरस्स जम्मणणयरे, जेणेव जम्मणभवणे,जेणेव तित्थय- वुत्ता समाणा हट्ठतुट्ठ०जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ० रमाया, तेणेव उवागच्छइ, उवागच्छइत्ता भगवं तित्थयरं माउए जाव भगवओ तित्थगरस्स जम्मणभवणंसिसाहरंति, साहरंतित्ता पासे ठवेइ, ठवे इत्ता तित्थयरपडि रू वगं पडि साहरइ, जेणेव वेसमणे देवे तेणेव०जाव पच्चप्पिणंति। तए णं से वेसमणे पडिसाहरइत्ता ओसोवणिं पडिसाहरइ, पडिसाहरइत्ता एग महं | - देवे जेणेव देविंदे देवराया० जाव पचप्पिणइ / खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीस- (तए णमित्यादि) ततः स शक्रो देवेन्द्रो देवराजा वै श्रवणमुत्तगमूले ठवेइ, ठवेइत्ता एगं महं सिरिदामगंडं तवणिज्जलंबूसगं रदिक पाल देव शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो सुवण्णपयरगअंडिणाणामणिरयणविविहहारद्धहारउवसो- देवानुप्रियाऽऽद्वात्रिंशतं हिरण्यकोटी, द्वात्रिंशतं सुवर्णकोटीः,