________________ तित्थयर 2263 - अभिधानराजेन्द्रः - भाग 4 तित्थयर तो सहसा पणवीसा, पाउणचउवीस इगयीसं / / 137 / / वाससयं मल्लिजिणे, पणसयरी पंचवीस तिन्नि सया। वासाइँ तीस तीसं, कुमरतं...................... ||138|| लक्षशब्दः पूर्वशब्दश्चाष्टमजिनं यावत्प्रत्येकमभिसंबध्यते। विंशतिलक्षपूर्वाणि 1 / अष्टादशलक्षपूर्वाणि रा पञ्चदशलक्षपूर्वाणि 3 / सार्द्धद्वादशलक्षपूर्वाणि 4 / दशैव लक्षपूर्वाणि 5 / सार्द्धसप्तपूर्वलक्षाणि 6 / पञ्चलक्षपूर्वाभि७। साईद्विलक्षपूर्वाणि 8 / पञ्चाशत् सहस्रपूर्वाणि 6 / पञ्चविंशतिसहरसपूर्वाणि 10 / (समलक्खा इगवीस ति) एकविंशतिलक्षवर्षाणि 11 / अष्टादशवर्षलक्षाणि १२पञ्चदशलक्षवर्षाणि 13 // सार्द्धसप्तवर्षलक्षाणि 14. सार्द्धद्विवर्षलक्षाणि 15 / (तो ति) ततः पञ्चविंशतिवर्षसहस्राणि 16 / पादोनचतुर्विशतिवर्षसहस्राणि 17 / एकविंशतिवर्षसहस्राणि 15 // (वाससय ति) मल्लिजिने वर्षशतम् 16 / पशसप्ततिवर्षशतानि 20 / पञ्चदिशतिवर्षशतानि 21 / त्रीणि वर्षशतानि 22 / वर्षाणि त्रिंशत 23 / पुनवर्षाणि त्रिंशत् 24 / एवं क्रमेण सर्वेषां जिनानां कुमारत्वे ज्ञेयम् / सत० 54 द्वार / आ०म०। 'पञ्चतित्थयरा कुमारवासमझे वसित्ता मुंडजाव पव्वइया। तं जहा-वासुपुजे, मल्ली, अरिहनेमी, पासे, वीरे।' स्था०५ ठा०३उ०। केवलज्ञाननक्षत्राणि च्यवननक्षत्रवद्भावनीयानि, च्यवन नक्षत्राण्यग्रे वक्ष्यन्ते / सत्त०८८द्वार। (45) केवलोत्पत्तिस्थानानिवीरोसहनेमीणं, जंभियबहिपुरिमतालउजिते। केवलणाणुप्पत्ती, सेसाणं जम्मठाणेसु / / 185 / / वीरस्य जृम्भिकाग्रामाद् बहिः केवलोत्पत्तिः 1 / ऋषभस्य पुरिमतालनगर 2 / नेमिजिनस्य उज्जयन्ते रैवतकाचले 3 / शेषाणां जिनानां जन्मस्थानेषु जन्मनगरीषु केवलज्ञानोत्पत्तिर्जाता / सत्त०६० द्वार। आ०म० (46) केवलतपः-- अट्ठमभत्तम्मि कए, नाणमुसहमल्लिनेमिपासाणं। वसुपुजस्स चउत्थे, सेसाणं छट्ठभत्ततवे / / 16 / / ऋषभ१ मल्लि१६ नेमिरपार्श्व२३जिनाना अष्टमभक्ते तपसि कृते सति केवलज्ञानमुत्पन्नम्। वासुपूज्यस्य 12 चतुर्थतपसि / शेषाणामेकोनविंशतिजिनानां षष्टभक्ततपसि केवलमुत्पन्नम् / सत्त०६४ द्वार / आ०म (47) केवलमासास्तिथयश्वफग्गुणिगारसि किण्हा,सुद्धा एगारसी य पोसस्स। कत्तियबहुला पंचमि, पोसस्स चउद्दसी धवला / / 10 / / चित्तेगारसिपुन्निम, तह फग्गुणकिण्हछट्टि सत्त मिया। सुद्धा कत्तियतइया, पोसम्मि चउद्दसी बहुला।।१८१।। माहेऽमावसि सियविय, पोसे मासम्मि धवलछट्ठी य।। वेसाहसामचउदसि, पोसे पुन्निमनवमि सुद्धा।।१२।। सियचित्ततइय कत्तिय, वारसि एगारसी य मग्गसिरे। फग्गुणवारसि सामा, मग्गम्मि इगारसी अमला / / 183 / / आसोअमावसी चित्तबहुलचउथी विसाहसियदसमी। केवलमासा य इमे, भणिया पुव्वं व उडुरासी।।१५४।। श्रीऋषभाऽऽदीनां क्र मेण केवलज्ञानोत्पत्तिमासतिथयः / तथाहिफाल्गुनगासस्य कृष्णकादश्यां केवलज्ञानं ऋषभस्य जातम्।। पौषस्य शुद्धकादश्यामजितस्यारा कार्तिकमासस्य कृष्णपञ्चम्यां सं०३। पौषस्य शुक्लचतुर्दश्यामभिनन्दनस्य 4 / चैत्रशुक्लैकादश्यां सुम०५ / चैत्रस्य पूर्णमास्यां पद्म 6 / फाल्गुनकृष्णषष्ठ्या सुपा०७ / फाल्गुनकृष्णसप्तम्या चन्द्र०८ / कार्तिकमासस्य शुक्लतृतीयायां सुवि०६ / पौष कृष्णचतुर्दश्या शीत०१०। माघे अमावास्यायां श्रेयां०११। माघश्वेतद्वितीयायां वासु० 12 / पौष मासे धवलषष्ट्यां विम०१३। वैशाखस्य श्यामचर्तुद्दश्याममनन्त०१४ / पौष पूर्णिमाया ध०१५ / पौष शुद्धनवम्यां शान्ति०१६ / चैत्रस्य श्वेततृतीयायां कुन्थु०१७। कार्तिकस्य श्वेतद्वादश्यामर०१८ / मार्गशीर्षे श्वेतैकादश्यां मल्लि०१६ | फाल्गुनस्य श्यामद्वादश्यां मुनिसुव्र०२०। मार्गशीर्षविमलेकादश्यां नमि० 21 / आश्विनमासश्यामावास्थायां नेमि०२२। चैत्रमासस्य श्यामचतुर्थ्या पार्श्व०२३। वैशाखश्वेतदशम्या वीर० 24 / एते चतुर्विशतिजिनानां केवलमासाऽऽदयो भणिताः / सत्त० 87 द्वार। आ०म०ा केवलनक्षत्रराशयः च्यवनकल्याणकवत्। सत्त० 86 द्वार। (42) केवलवृक्षा:णग्गोह सत्तवण्णो, साल पियालो पियंगु छत्ताहो। सिरिसो नागो मल्ली, पिलंखु-तिंदुयग--पाडलया॥१८७।। जंबू असत्थ दहिवन्न नंदि तिलगा य अंबग असोगो। चंपग बउसो वेतस, धायइ सालो य णाणतरू / / 185|| न्यग्रोधवृक्षस्याध ऋषभजिनस्य केवलज्ञानमुत्पन्नम्। 1 / एवं प्रतिजिनं प्रतिवृक्ष क्रमेण योजना वाच्या / सप्तपर्णः 2 / (साल पिआलो पिअंगु छत्ताही) शालः 3 / प्रियालः 4 / प्रियङ्गुः 5 / छत्राभवृक्षः 6 / (सिरिसो नागी मल्ली) सिरीषः 7 / नागनामा 8 / मल्लीवृक्षः। (पिलंखुतिंदुअगपाडलया) पिलड् खुवृक्षः 10 / तिन्दुकः 11 / पाटलिका 12 / इति गाथार्थः / / 187 / (जबू असत्थ दहिवन्न) जम्बूः 13 / अश्वत्थः 14 / दधिपर्णः 15 / (नदी तिलगा य अंबग असोगी) नन्दिवृक्षः 16 / तिलकः 17 / आम्रकः 18 / अशोकः 16 / (चंपग वउसो वेतस) चम्पकः 20 / वकुशः 21 / वेतसः 22 / (धायइ सालो अणाणतरू) धातकीवृक्षः२३ / शालश्व 24 / एते चतुर्विंशतिर्ज्ञानतरवः / इति गाथाऽर्थः / / 188 / / सत्त० 62 द्वार। सूत्र० स० केवलज्ञानवृक्षप्रमाणम्ते जिणतणुवारगुणा, चेइयतरुणो वि नवरि वीरस्स। चेइयतरुवरि सालो, एगारसधणुहपरिमाणो।।१८६|| (ते जिणतणुवारगुणा) ते वृक्षाः भगवतः शरीरात् द्वादश गुणा भवन्ति। (चेइअतरुणो वित्ति) च्यैत्यवृक्षा अपि एतावत्प्रमाणा भवन्ति। (नवरि वीरस्स। चेइअतरुवरि सालो त्ति) एतावान् विशेषःयद्वीरस्य चैत्यवृक्षोपरि शालवृक्षो भवति, स कथम्भूतः? (एगारसधणुहपरिमाणो ति) एकादशधनुः परिमाणः / चैत्यतरूणां प्रमाणमत्र प्रसङ्गादुक्तमिति गाथाऽर्थः / 186 / सत्त०६३ द्वार।