SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2253 - अभिधानराजेन्द्रः - भाग 4 तित्थयर जावतं दिव्वं देवड्डेिजाव दिव्वं जाणविमाणं पडिसाहरमाणे पडिसाहरमाणे०जाव जेणेव भगवओ तित्थयरस्स जम्मणणगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे, तेणे व उवागच्छति, उवागच्छतित्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेइत्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरच्छिमे दिसीभागे चउरंगुलमसंपत्तंधरणिअले तं दिव्वं जाणविमाणं ठवेइ, वेइत्ता अट्ठहिं अग्गमहिसीहिं अणीएहिं गंधव्वाणीएण य नट्टाणीएण य सद्धिं ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवरणं पचोरुहइ। तए णं ससस्स देविंदस्स देवरण्णो चउरासीई सामाणि असाहस्सीओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरुहंति, अवसेसा देवाय देवीओ अताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूव-एणं पच्चोरुहंति॥ (तए णं तस्स इत्यादि) एतद् व्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया। (तयणमित्यादि) तदनन्तरं छत्रभृङ्गारमा समाहाराथकवायः ! छत्रं च 'येरुलिअभिसंतविमलदड" इत्यादिवगंकयुक्त भरतस्यायोधप्रवेशाधिकारतो शेयम्। भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः। पूर्व च वारस्य जलपूर्णत्वेन कथनाल, अयं च जलरिक्तत्वेन विपक्षित इति = पानरुक्त्यम् / तदनन्तरं वज़मयो रत्नमयः / तथा वृत्तवलं, लष्ट मनो, संस्थितं संस्थानमाकारो यस्य स तथा। तथा-सुश्लेपाऽऽपनावयधो. मसृण इत्यर्थः / परिघृष्टः खरशाणया पापाणप्रतिमावत / गृष्टइव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव, सुप्रतिष्ठितो, न तु तिर्यकपतिततया वक्रः / तत एतेषां पदद्वयपदद्वयमीलनेन कर्मधारयः / अत एव शेषध्दजेभ्यी विशिष्टोऽतिशायी, तथाऽनेकानि वराणि पावणानि कुडर्भना लघुपताकानां सहस्राणि लैः परिमण्डितोऽलड् कृतः, स चासापभिरामश्चेति / वातोद्भूतेत्यादिविशेषणद्वयं व्यक्त म्। तथा गगनतलमम्बरतलगनुल्लिखत् संस्पृशत् शिखरमग्रभागो यस्य स तथा। योजनसहरसमुत्सृतोऽत एवाह-(महइ महालए इति) अतिशयेन महान्, महेन्द्र वजः,पुरतो यथाऽनुपूर्व्या संप्रस्थित इति / (जयणमित्यादि) तदनन्तरं स्वरूपं स्वकर्मानुसारि नेपथ्यं वेपः परिकथितः परिगृहीतो यैस्तानि। तथा (सुसज्जानि) पूर्णसामग्रीकतया प्रगुणानि सर्यालङ्कारविभूषितानि पञ्चानीकानि, पक्षानीकाधिपतयश्च पुरतो यथानुपूत् संप्रस्चितानि (तयणतरं च णमित्यादि) तदनन्तरं बहव आभियोगिका देवाश्च देव्यश्च स्वकः 2 विभवर्यथास्वकर्मोपस्थितैर्विभवःसंपत्तिभिः, यावच्छब्दात्स्वकैः 2 रुपैर्यथा स्वकर्मोपचितरुत्तरक्रियस्वरूपः स्वकः स्वकैः नियोगैरुपकरणैः शक्रदेवेन्द्र देवराज पुरतश्व मार्गतश्च पृष्टतः पार्श्वतश्च उभयोर्यथानुपूर्व्या यथावृद्धक्रमेण संस्थिताः। (तयणंतरं च णमित्यादि) तदनन्तर बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्वद्ध र्या, यावत् करणादिन्द्रस्य हरिनगमेषिणं पुरः स्वाज्ञप्तिविषयकः प्रागुक्त आलापको ग्राह्यः तेन स्वानि 2 यानविमालवाहनानि आरूढाः सन्तो मार्गतश्च।। यावच्छन्दात् पुरतः पार्श्वतश्व शक्रस्य संस्थिताः / अथ यथा शक्रः साधर्मकल्पान्निति, तथा चाऽऽह-(तए णमित्यादि) ततः स शक्रस्तेन प्रागुरुस्वरूपण पक्षभिः सग्रामिकरनीकैः परिक्षिप्लेन सर्वतः परिवृतेन, यावत्पूर्वोक्तः सर्वो महेन्द्रध्वजवर्णको ग्राह्यः / महेन्द्रध्वजेन पुरतः प्रकृप्यमाणेन निर्गम्यमाणेन चतुरशीत्या सामानिकसहस्रः. यावत् करणात-"चउरासीहिं चउरासीहिं आयरक्खदेवसाहस्सीहि" इत्यादि ग्रानामा परिवृतः सर्वा , यावद्रवेण। यावत् करणात्- "सध्वजुईए'' इत्यादि प्रागुरु ग्राह्यम् / सौधर्मस्य कल्पस्य मध्यं मध्येन तां दिव्यां दवाई, यावच्छब्दात 'दिव्वं देवजुई दिव्वं देवाणुभावं'' इति ग्रहः / सौधर्मकल्पवासिनां देवानामुपदर्शयन् श्यत्रैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमार्गा निर्गमनसंबन्धी पथस्तत्रैवोपागच्छति / यथा-वरयिता नामराणां विवाहोत्सवस्फातिदर्शनार्थ राजपथे याति, न तु रथ्यादौ , तथाऽयमपि / एतेन समग्रदेवलोकाऽऽधारभूतपृथिवीप्रतिष्ठितविमाननिरुद्धमार्गत्वेनतरततः संघरणाभावेन मध्य मध्येनेति 'उनरिल्लेणि वाणगं" इत्युक्तमिति ये आहुः, ते आगमसांमत्यं युक्तिसाडगत्यं च प्रष्टव्याः / उपागत्य च योजनशतसाहरित्रकर्याजनलक्षप्रमाणविग्रहः क्रमरिक गन्तव्यक्षेत्रातिक्रमरूपैः / एतेन स्थावरस्वरूपस्य विमानस्य पदन्यासपाः क्रमाः कथं भवेयुरिति शङ्का निरस्ता। अवपतन् अवपतन तया चोत्कृष्टया / यावत् करणात् 'तुरिआए'' इत्यादिग्रहः। देवमयाव्यतिव्रजन रतिर्यगराख्येयाना द्वीपसमुद्राणां मध्यं मध्येन यत्रव नन्दीश्वरवरद्वीपो यत्रय तस्रोध पृथुत्वमध्यभागे दक्षिणपूर्व आग्नेयकोणवती रसिकरपर्वतस्तत्रैवोपागच्छति। इदं च स्थानाङ्गाऽऽद्याशयेनोक्तम। अन्यथा प्रवचनारोद्धाराऽऽदिषु षठ्यमानानांपूर्वाऽऽद्यजनगिरिविदिव्यवरिश्तवापीद्वयद्वयान्तराले बहिः कोणयोः प्रत्यासत्तौ प्रत्येक द्वयद्वयभावेन तिष्ठतामष्टानां रतिकरपर्वतानां मध्ये विनिगमनाविरहात् कारितिकरपर्वतोदक्षिणपूर्वः स्यादिति। ननु सौधर्मादवतरतः शक्रस्य नन्दीश्वरद्वीप एवाऽवतरणं युक्तिमत्, नपुनरसंख्येयद्वीप समुद्रातिक्रमण तत्रागमनमित्युच्यते, निर्याणमार्गस्याऽसंख्याततमस्थ द्वीपस्य वा समुद्रस्य वा उपरिस्थितत्वेन सम्भाव्यमानत्वात्तथाऽवतरणम् / ततश्च नन्दीश्वराभिगमनेऽसंख्यातद्वीपसमुद्रातिक्रमणं युक्तिमदेवेति / अत्र दृष्टान्तसूत्रम् (एवं०जा चेव त्ति) एवमुक्तरीत्या यैव सूर्याभस्य वक्तव्यता, यथा सूर्याभः सौधर्मकल्पादवतीर्णस्तथाऽयमपीत्यर्थः / नवरमयं भेदः शक्राधिकारी वक्तव्यः, सौधर्मन्द्रनाम्ना सर्व वाच्यम्। (जावत दिव्यं) इत्यादि प्रायो व्यक्तं, नवरात्र प्रथमयावच्छब्दो दृष्टान्तविषयीकृतसूर्यानगाधिकारस्यावधिसूचनार्थः / स चावधिवर्विमानप्रतिसंहरणपर्यन्ता वाच्यः / द्वितीययावच्छब्दो-"दिव्वं देवजुइं दिव्व देवाणुभावं' इति पदयग्राही। अस्य चायमर्थः-दिव्यां देवर्द्धि परिवारसंपदं स्वविमानवर्जसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात्, तथा दिव्या देवद्युति शरीराऽऽभरणाऽऽदिहासेन, तथा दिव्यं देवानुभाव देवगतिहस्वताऽऽ-- पादनेन, तथा दिव्य यानविमानं पालकनामक जम्बूद्वीपपरिमाणन्यूनविस्तराऽऽयामकरणेन, प्रतिसंहरन् प्रतिसंहरन् संक्षिपन् संक्षिपन्निति / तृतीययावच्छब्दात् 'जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे'' इति ग्राहकः / ननु पूर्व त्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपराभ्यां केपा...
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy