________________ तित्थयर 2252 - अभिधानराजेन्द्रः - भाग 4 तित्थयर पस वाः पर्षदश्चतुर्दशानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि, दक्षिणपश्चिमाया नैर्ऋतकोणे बाह्यपर्षदः षोडशाना देवसहस्राणां षोडश भद्रासनसहस्राणि, पश्चिमायां सतानामनीकाधिपतीनां सप्त भद्रासनानीति। (लए णमित्यादि) ततः प्रथमवलयस्थापनानन्तरं द्वितीय वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां चतुर्गुणीकृतचतुरशीतिराख्याकानाम, आत्मरक्षकदेवराहसाणा षट्त्रिंशत्सहयाधिकालक्षत्रयमितानामात्मरक्षकदेवानामित्यर्थ / तावन्ति भद्रासनानि विकुर्वितानीत्यर्थः / एवमादिविभाषितव्यमित्यादि वक्तव्यं, सूर्याभगमन यावत्प्रत्ययति / यावत्पदात् सड् ग्रहश्चायग-"तस्स ण दिव्यस्स जाणविमागरस इमेयारूवे वण्णावासे पण ते / से जहाणामए अइरुपयरस वा हेमतिअवालसूरिअस्स वा खाइरइंगिलाण वा रत्ति पञ्जुलिखाण था जवावणास वा केसुअवणरस वा पारिजायवणररा वा सध्यओ सभंता संकुसुमि अ-. स्स भव एयारूवे सिआ? णो इण? सम? / तरस णं दिव्यरस जाणविमाणस्स इत्तो इट्टतराए चेव०४ वण्णे पण्णत्ते, गंधो कारणे अ, जहा मणीणं / तओ ण से पालए देवे तं दिव्वं जाणविमाण विउदिवत्ता जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ, उवागच्छइत्ता राक देविंदे देवराय करगलपरिगहियं सिरसावत्तं मत्थए अंजलिं कटु जएण विजएण बद्भावेइ, बद्धावइत्ता तमाणनि।" इति। अत्र व्याख्यातस्य दिव्यस्य यानविमानस्यायमेतदूपो वर्णव्यासः प्रज्ञप्तः / स यथानामकोऽचिरोद्गतस्य तत्कालमुदितस्य हैमन्तिकस्य शिशिरकालसंवन्धिनो वालसूर्यस्य खादिराङ्गाराणां वा (रतिमिति) सप्तम्यर्थे द्वितीया / रात्रौ प्रज्यालितानां जपावनस्य किंशुकवनर य था, पारिजाताः कल्पद्रुमाः, तेषां वनस्य या सर्वतः रामम्साल सम्यक कुसुमितस्य / अत्र शिष्यः पृच्छतिभवेदेतद्रूप:-स्यात कथशिल? सूरिराहनायमर्थः समर्थः / तस्य दिव्यस्थ यानदिमानस्थ इस इसारख एव, किं तत इष्टतरक इत्यादि प्राग्वत्। गन्धः, स्पर्शश्व यथा प्रागमणीना - मुक्तस्तथेति। (21) शक्रक्रिया-- तए णं से सक्के०जाव हिट्ठहिआए दिव्यं जिणिंदाभिगमणजुग्गं सव्वालंकारभूसिअं उत्तरवेउव्विरुवं विउव्वइ, विउव्वइत्ता / अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं णट्टाणीएणं गंधव्वाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणीकरेमाणे पुव्विल्लेणं तिसोवाणेणं दुरूहइ, दुरूहइत्ता० जाव सीहासणंसि पुरत्थाभिमुहे सण्णिसण्णे // (तएणमित्यादि) ततः स शक्र इत्यादि व्यक्तं, दिव्यं प्रधानं जिनन्द्ररय भगवतोऽभिगमनायाभिमुखगमनाय, योग्यमुचितयादृशेन वपुषा सुरसमुदायसर्वातिशायिश्रीर्भवति, तादृशेनेत्यर्थः / सर्वालङ्कारभूषितम--सर्वः शिरःश्रवणाऽऽद्यलकारविभूषितम्, उत्तरवैक्रियशरीरत्वात्। स्वाभाविकवैक्रियशरीरस्य तु आगमन निरलडकारतयवात्पादश्रवणात / उत्तरभवधारणीयशरीरपेक्षया चोरारकालभाविव क्रियरूप विकुर्वते, विकुळ चाऽष्टाभिरामहिषीभिः सपरिवाराभिः प्रत्येक प्रत्यक षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाट्यानीकेन गन्धर्वानीकेन च सार्द्ध तं विमानमनुप्रदक्षिणीकुर्वन् अनुप्रदक्षिणीकुर्वन् पूर्वदिक्स्थेन त्रिसोपान्नाऽऽरोहति, आरुह्य च / यावच्छब्दात-"जेणेव सीह सणे तणेव उवागच्छइ, उवागच्छइत्ता'' इति ग्राह्यम् / सिंहासने चूर्वाभिमुखः सन्निपण्ण इति। (22) अथाऽऽस्थान सामानिकाऽऽदिभिः यथा पूर्यते तथाऽऽहएवं चेव सामाणिया वि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेअं पत्तेअं पुटवणत्थेसु भद्दासणेसु णिसीअंति, अवसेसा य देवा देवीओ अ दाहिणेल्लेणं तिसोवाणेणं दुहित्ता तहेव०जाव णिसीयंति॥ "एवं चेय इत्यादि" व्यक्तम्। नवरम् अवशेषाश्चाभ्यन्तरपर्षदादयः। (23) प्रस्थापनाक्रमः-अथ प्रतिष्ठासोः शक्रस्य पुरः प्रस्थायिना क्रममाहतए णं तस्स सक्कस्स तंसि दुरूढस्स इमेऽ8 मंगलगा पुरओ अहाणुपुवीए संपट्ठिआ। तयणंतरं च णं पुण्णकलसभिंगारदिव्वा य च्छत्तपडागा सचामरा दंसणरइअआलोअदरिसणि-जा वाउ«अविजयवेजयंती अ समूसिआ गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपत्थिआ / तयणंतरं च णं छत्तभिंगारं, तयणंतरं च णं वइरामयवट्टलट्ठसंठिअसुसिलिट्ठपरिघट्ठमट्ठसुपइट्ठिए विसिटे अणेगवरपंचवण्णकु डभीसहस्सपरिमंडिआभिरामवाउद्भूअविजयवेजयंतीपडागाछत्ताइच्छत्तकलिएणं तुंगे गयणयलमणुलिहंतसिहरे जोअणसहस्समूसिए महइ महालए महिंदज्झए पुरओ अहाणुपुवीए संपत्थिए / तयणंतरं च णं सरूवनेवत्थपरिकथिअसुसज्जा सव्वालंकारविभूसिआ पंचअणीआ पंचअणीआहिवइणोन्जाव संपट्ठिआ। तयणंतरं च णं बहवे आभिओगिआ देवाय देवीओ असएहिं सएहिं विभ-वेहिं० जाव णिओगेहिं सक्कं देविंदं देवरायं पुरओ अमग्गओ अपासओ अ अहाणुपुव्वीए संपट्ठिआ। तयणंतरं च णं बहवे सोहम्मकप्पवासी देवाय देवीओ अ सव्विड्डीए०जावदुरूढा सभाणा मग्गओ अ०जाव संपट्ठिआ।तएणं से सक्के ते पंचाणी-अपरिक्खित्तेणं० जाव महिंदज्झएणं पुरओ पक ड्डिजमाणेणं चउरासीए सामाणिअ०जाव परिवुडे सव्विड्डीए०जाव रवेणं सोहम्मकप्पस्स मज्झं मज्झेणं तं दिव्वं देवड्डि०जाव उवदंसेमाणे उवदंसेमाणे जेणेव सोहम्मकप्पस्स उत्तरिल्ले निजाणमग्गे, तेणेव उवागच्छइ, उवागच्छित्ता जोअणसयसाहस्सीएहिं विग्गहेहिं उवयमाणे उवयमाणे ताए उकिट्ठाए जाव देवगईए वीईवयमाणे वीईवयमाणे तिरियमसंखिजाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेवणंदीसरवरे दीवे जेणेव दाहिणपुरच्छिमिल्ले रइकरपव्वए तेणेव उवागच्छइ, एवं० जा चेव सूरिआभस्स वत्तव्वया, णवरं सकाहिगारो वत्तव्वो,