________________ तित्थयर 2251 - अभिधानराजेन्द्रः - भाग 4 तित्थयर शाश्वतदिमानापेक्षयेति वाच्यम् / अस्योत्सेधाङ्गुलप्रमाणनिष्पन्न चेद जम्बूद्वीपान्तःसुखप्रवेशनीयत्वेन नन्दीश्वरविमानसंकोधनस्य वैया - ऽपत्तेः / तथा श्रीस्थानाङ्गे चतुर्थाध्ययने "चत्तारि लोगे समा पण्णत्ता। त जहा-अपइट्टाणा णरए जंबुद्दीवे दीवे पालए जाणविमाणे सव्वदृसिद्धे महाविमाणे / " इत्यत्राऽपि पालक विमानस्य जम्बूद्वीपाऽऽदिभिः प्रभाणतः समत्वं प्रमाणाङ्गुलनिष्पन्नत्वेनैव संभवतीति दिक् / तथापाशतयो जनोचंशीघ्रत्वरितजवनम्, अतिशयेन वेगवदित्यर्थः। निर्वाहि प्रस्तुतकार्यनिर्वहणशीलम्। पश्चात् पूर्वपदेन कर्मधारयः / एवंविधं दिव्यं यानविमान विकुर्वस्व, विकुर्व्य च एतामाज्ञप्ति प्रत्यर्पयकृतकृत्यो निवेदय इत्यर्थः। (17) पालकस्तथैव करोति वर्णकयुक्त विमानम् तदनु यदनुतिष्ठति स्म पालकस्तदाहतएणं से पालए देवे सक्केणं देविंदेणं देवरण्णा एवं वुत्ते समाणे हट्ठतुट्ठ०जाव वेउव्विअसमुग्घाएणं समोहणित्ता तहेव करेइ / तस्स णं दिव्यस्स जाणविमाणस्स तदंतिओ तिसोवाणपडि-- रूवगा वण्णओ / तेसि णं पडिरूवगाणं पुरओ पत्तेअं पत्ते तोरणावण्णओ०जाव पडिरूवा। तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, से जहा-णामए आलिंगपुक्खरेइ वा०जाव दीविअचम्मेइ वा अणेगसंकुकीलकसहस्सवितते आवडपव्वावडसेढी सुत्थिअसोवत्थिअबद्धमाणदूस-माणवमच्छंढमगरंडजारमारफुल्लावलिपउमपत्तसागरतरंगवसंतलयपउमलयभक्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीई-एहिं सउज्जोएहिं णाणाविहपंचवण्णेहि मणीहिं उवसोभिए। तेसिंणं मणीणं वण्णे गंधे फासे अभाणिअव्वे, जहा रायप्पसेणइमे।। (तए णं से पालए देवे सक्केणमित्यादि) ततः स पालको देवः शक्रेण देवराज्ञा एवमुक्तः सन् हृष्टो यावद्वक्रियसमुद्घातेन समवहत्य तथैव करोति, विमानं रचयतीत्यर्थः / अथ विमानस्वरूपवर्णनायाऽऽह-(तस्स गमित्यादि) इति सूत्रद्वयी व्यक्ता। अथ तभूमिभाग वर्णयन्नाह-(तस्स णं इत्यादि) इदं प्राग्वद्ज्ञेयम्, नवर मणीनां वर्णो गन्धः स्पर्शश्व भणितव्यो, यथा राजप्रश्नीये द्वितीयोपा) / अत्राऽपि जगतीपद्मवरवेदिकावर्णन मणिवर्णाऽऽदयो व्याख्याताः, ततोऽपि वा बोधव्याः। (18) भूमिभागवर्णनम्-अथ प्रेक्षागृहमण्डपवर्णनायाऽऽहतस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघरमंडवे अणेगखंभसयसण्णिविट्ठवण्णओ०जाव पडिरूवे, तस्स उल्लोए पउमलयाभत्तिचित्तेजाव सव्वतवणिजमए०जाव पडिरूवे। (तस्स णमित्यादि) यावच्छब्दग्राहां, व्याख्या च यमकराजधानीगतसुधरिभाऽधिकारतो ज्ञेया। उपरिभागवर्णनायाऽऽह-( तस्स | उल्लोए इत्यादि) तस्योल्लोच उपरिभागपद्मलताभक्तिचित्रः, यावत् / सर्वात्मना तपनीयमयम्, प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादि परिगहः / द्वितीययावच्छब्दात् 'दसण्हं'' इत्यादिविशेषणग्रहः / अत्र राजप्रश्नीये सूर्याभयानविमानवर्णकऽक्षपाटकसूत्रं दृश्यते, परं यहुष्येतत्सूत्राऽऽदर्शषु अदृष्टत्वान्न लिखितम्। (16) अथात्र मण्डपमणिपीठिकावर्णनायाऽऽहतस्स णं मंडवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेशभागंसि महं एगा मणिपीढिया अट्ठजोअणाई आयामविक्खं भेणं, चत्तारि जोअणाई बाहल्लेणं, सध्वमणिमयी / वण्णओ / तीए उवरि महं एगे सिंहासणे / वण्णओ / तस्सुवरि महं एगे विजयदूसे सव्वरयणामए। वण्णओ / तस्स मज्झदेसभागे एगे वइरामए अंकुसे, एत्थणं महं एगे कुंभिमुत्तादामे, से णं तदद्भुच्चत्तप्पमाणमित्तेहिं चउहिं अट्ठकुंभिक्के हिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ते / ते णंदामा तवणिजलंबूसगा सुवण्णपयरगमंडिआ णाणामणिरयणविविहहारऽद्धहारउवसोभिआ समुदया ईसिं अण्णमण्णं संपत्ता पुटवाएहिं वाएहिं मंदं मंदं एइज्जमाणा एइज्जमाणा०जाव निव्वुइकरेणं ते पएसे आपूरेमाणा आपूरेमाणा०जाव अईव उवसोभेमाणा अईव उवसोभेमाणा चिट्ठति। (तस्स णमित्यादि) व्यक्तम् / (तीए उवरि इत्यादि) एतद् व्याख्या विजयद्वारस्थप्रकटकप्रासादगतसिंहासनसूत्रबदवसेया / (तेणमि-- त्यादि) इदं सूत्र प्राक् पावरवेदिकाजालवर्णके व्याख्यातमिति ततो वाध्यम / अत्र प्रथमयावत्पदात्-''वेइज्जमाणा 2 पलंबमाणा 2 पजलमाणा 2 उरालणं मणुण्णेणं मणहरेणं कण्णमण्ण'' इति संग्रहः / द्वितीययावत्पदात्-सिरीए इति ग्राह्यम्। (20) संप्रत्यत्राऽऽस्थाननिवेशनप्रक्रियामाहतस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं; एत्थ णं सक्कस्स चउरासीए सामाणिअसाहस्सीणं चउरासीइभद्दासणसाहस्सीओ, पुरच्छिमेणं अट्ठण्हं अग्गमाहिसीणं, एवं दाहिणपुरच्छिमेणं अब्भंतरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए परिसाए चउदसण्हं देवसाहस्सीणं, दाहिणपञ्चच्छिमबाहिरपरिसाए सोलसण्हं देवसाहस्सीणं, पचच्छिमेणं सत्तण्हं अणीआहिवईणं; तए णं तस्स सीहासणस्सा चउदिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, एवमाइ विभासिअव्वं, सूरिआभगमेणं०जाव पचप्पिणंति।। (तस्रा ण इत्यादि) तस्य सिंहासनस्य पालकविमानमध्यभागवर्तिनोऽपरोत्तरायां वायव्यामुत्तरस्याम्, उत्तरपूर्वायामशान्याम, अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहरत्राणि, उक्तदिनये चतुरशीतिभद्रासनसहस्राणीत्यर्थः / पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्टभद्रासनानि / एवं दक्षिणपूर्वायामग्निकोणेऽभ्यन्तरपर्षदः संबन्धिना द्वादशानां देवसहरयाणा द्वादश भद्रासनसहस्राणि, दक्षिणस्यां मध्यमा