________________ तिणसूय 2241 - अभिधानराजेन्द्रः - भाग 4 तित्ति तिणसूय पुं० न०(तृणशूक) तृणाग्रे, भ० 15 श०। उत्त०१ अ०। ज्ञा०। आचा०ा क्षुदादिपरीषहोपनिपातसहिष्णुतायाम, तिणहत्थय न०(तृणहस्तक) तृणपूलके, भ०३ श०३उ०। द्वा०२७ द्वा०ा परीषहोपसर्गसहनरूपायां क्षान्ती, सूत्र०१ श्रु० अ०। लिणाम न०(त्रिनाम) त्रिभेदे नाम्नि, तत-"से किं तं तिणामे? लिणामे परीषहोपसर्गाऽऽदिदुःखविशेषसहने, आचा०१ श्रु० ८अ० 8 उ०) तितिहे पण्णते / तं जहा-दव्वणामे, गुणणामे, पज्जवणामे / " अनुग परीपहभदे, परीषहाऽऽदिजये तितिक्षा कार्या / आव०४ अ०) क्षमा, 'त पुण णामं तिविह, इत्थी पुरिसे णपुंसगे चेव।'' अनु०। (एषां त्रयाणां तितिक्षा, क्रोधनिरोध इत्येकार्थाः आ० चू०४ अ० उपा०ा परीषहाऽऽप्ररूपणा 'लिंगतिय' शब्दे द्रष्टव्या) दिजये, स०३४ समन तिणिस पुं०(तिनिश) वृक्षविशेषे, दश०६ अ० जी०। नि०चू०। औ०। तितिक्षाद्वारमाहस्था०। ज्ञा०। मधुपटले, दे०ना०५ वर्ग 11 गाथा। "इंदपुरिमिंददत्ते, बावीससुआ सुरिददत्ते / तिणु न०(तृण) "स्वराणां स्वराः प्रायोऽपभ्रंशे" ||4|32|| इति महुराए जिअसत्तू, सयंवरो निव्वुईए उ।।१।। ऋकारस्थाने इकारोऽकारश्च भवति। तणु। तिणु। प्रा०१ पाद। नडाऽऽदी, अग्गिअए पव्वयए, वहली तह सागरे अबोधव्वे। खटे च / वाचा एगहिवसेण जाया, तत्थेव सुरिंददत्ते अ" ||2|| तिण्ण त्रि०(तीर्ण) अतिक्रान्ते, सूत्र०१ श्रु० 12 अ०। पारं गते, सूत्र०१ (कथा मनुष्यजन्मदृष्टान्तेषु द्रष्टव्या) श्रु०१० अ०। तीर्थकृत्सु, "तिण्णाणं तारयाणं।" रा०ातीर्ण इव तीर्णः, सुरेन्द्रदत्तकुमारस्य द्रव्यतितिक्षाभावे उपनयःसंसारसागरमिति गम्यते / औला तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनाऽऽदिलाभाद्भवार्णवमिति गम्यते। दश० 10 अ० विशेला उत्त०। कल्प०| "साधुकल्पः कुमारोऽत्र, कषायाश्चाग्निकाऽऽदयः / द्वारा ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णा / ल०। सर्वभाव द्वाविंशतिकुमारास्तु. सुदुर्दान्ताः परीषहाः॥१॥ ज्ञास्तीर्णाः परमदुस्तरम् (आ०म० 1 अ०१ खण्ड / स० जी०) रागद्वेषौ पदाती तो, वेध्या राधाऽक्षितारका। संसारसागर, भाविनि भूतवदुपचारात्तीर्णाः। आचा०१ श्रु० 8 अ०६उ०। विशिष्टाऽऽराधना ज्ञेया, सिद्धिर्निर्वृतिदारिका'' // 2 // आ० का सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, न चैषां तीर्णानां | आव०। आ०चू०। ( 'इंददत्त' शब्दे द्वितीयभागे 538 पृष्ठे वृत्तम्) पारगतानामावर्तः संभवति, तदभावे मुक्त्यसिद्धेः, एवं चन मुक्तः पुनर्भवे तित्त पुं०(तिक्त) श्लेष्माऽऽदिदोषहन्तरि निम्बाऽऽद्याश्रिते रसविशेषे, तथा भवतीति तीर्णत्वसिद्धिः / ध०२ अधि०। एते चाऽऽवर्तकालकारण- च भिषकशास्त्रम्- "श्लेष्माणमरुचिं पित्तं, तृषं कुष्ट विष ज्वरम् / वादिभिरनन्तशिष्यैक्तिोऽतीर्णाऽऽदय एवेष्यन्ते, 'काल एव कृत् स्नं हन्यातितो रसो बुद्धेः, कर्ता मात्रोपसेवितः||१अनु० ज०। कर्म। जगदावर्त्तयतीति वचनात् / एतन्निरासायाऽऽह-"तीर्ण भ्यः "एगे तित्ते।' स्था०१ ठा०। निम्बाऽऽदिवत्तिक्तरसोपेते, त्रि०ा प्रश्न०३ तारकेभ्यः।" ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, नैतेषां आश्रद्वार। ताज्ञा०उत्त०। प्रज्ञा० भ० वरुणगुने कुटजे, पुं०। वाचा लोविताऽऽवविभावावर्तः, निबन्धनाभावात्, न हास्याऽऽ तित्तग पुं०(तितक) तिक्त-संज्ञायां कन्। भूनिम्बे, (चिराता) चिरतिक्ते, युष्कान्तरवद्भावाधिकारान्तरं, तद्भावेऽत्यन्तमरणवद् भुक्त्यसिद्धेः, कृष्णखदिरे, निम्वे, इगुदीवृक्षे, तितार्थे, वाचा दशा नि०चूना पटोले, तत्सिद्धौ च तद्भावेन भवनाभावः, हेत्वभावात्, न हि मृतस्तद्-भावेन कटुतुम्ब्याम्, स्त्रीला टाप् / वाच०। भवति, मरणभावविरोधात्, एतेन ऋत्वावर्तनिदर्शनं प्रत्युक्तं, तित्तणाम(ण) न०(तिक्तनामन्) रसनामभेदे, यदुदयाजीवशरीरं निम्बान्यायानुपपत्तेः, तदावृत्तौ तदवस्थाभावेन परिणामान्तरायोगात, अन्यथा 5ऽदिवत्तिक्तं भवति / कर्म० १कर्मा तस्याऽऽवृत्तिरित्ययुक्तम्, तस्य तदवस्थानिबन्धनत्वात् / अन्यथा तदहेतुकत्चोपपत्तेः, एवं न मुक्तःपुनर्भव भवति, मुक्तत्वविरोधात्, सर्वथा तित्तरसणाम न०(तिक्तरसनाम) रसनाभेदे, यदुदयवशाजन्तुशरीरेषु तिक्तो भयाधिकारनिवृत्तिरेव मुक्तिरिति, तद्भावेन भावतस्तीर्णाऽऽदिसिद्धिः / रसो भवति / यथा निम्बाऽऽदीनां तत्तिक्तरसनामा पं० सं०३द्वार / कर्म०। (२८)ल तित्तऽलाउय स्त्री०(तिक्तालाबुक) कटुकतुम्बके, ज्ञा०१ श्रु०६ अ०। तिण्णसंसार त्रि०(तीर्णसंसार) लड्डितभवोदधौ, पो० तित्तविसारण न०(तिक्तविसारण) उज्जयन्तपर्वताऽऽसन्ने स्थलविशेष, तिण्हा स्त्री०(तृष्णा) "सूक्ष्म-श्न-ठण-स्न-द-दू-क्षणां पहः" ___ "गिरिवरमासन्नटिअं, अणीयं तित्तविसारण नाम। सिलबद्धगाढपीठे, वे // 8275 / इतिणकाराऽऽक्रान्तो हकारः। प्रा०१पाद। पिपा-सायाम, लक्खा तत्थ दम्माणं / 1 / " ती०३ कल्पना सं०५२ समन तित्ति स्त्री०(तृप्ति) घ्राणौ, विशे० प्रश्न०। अष्ट०। तितिक्ख त्रि० (तितिक्ष) तितिक्षते सह्यते इति तितिक्षम् / परीष- पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम्। हाऽऽदीनि, स्था०५ ठा०१उ०। साम्यताम्बूलमासाद्य, तृप्तिं याति परां मुनिः।।१।। तितिक्खण न०(तितिक्षण) अधिसहने, स्था०६ ठा०। स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी। तितिक्खमाण त्रि०(तितिक्षमाण) अधिसहति, सूत्र०१ श्रु०७अ०। ज्ञानिनो विषयैः किं तैयैर्भवेत् तृप्तिरित्वरी।।२।। तितिक्खा स्त्री०(तितिक्षा) सहने, सूत्र०१ श्रु०४ अ०१ उ०। क्षमायाम्, | या शान्तैकरसाऽऽस्वादाद्वेत्तृप्तिरतीन्द्रिया।