________________ तिगिच्छिकूड 2240 - अभिधानराजेन्द्रः - भाग 4 तिणय तिगिच्छकूड पुं०(तिगिच्छकूट) चमरस्य उत्पातपर्वत, भ०२१०४ उ०। धृतिश्चात्राधिपत्यं परिपालयति। "से तेणट्टेणं'' इत्यादि प्राग्वत / जं०४ स्था०। (तद्वक्तव्यता ‘चमर' शब्दे तृतीयभागे 1113 पृष्ठ उक्ता) "दो वक्ष। तिगिच्छिकूडा।'' स्था०२ठा०३उ०। तिगिच्छिय पुं०(चिकित्सक) कित' रोगापनयने, स्वार्थे सन, ण्वुल। तिगिच्छिदह पुं०(तिगिच्छिहद) तिगिच्छिः पोष्परजः, तत्प्रधाना रोगापनयनकर्तरि वैद्ये, वाचा स्था०६ ठा०। ह्रदस्तिगिच्छिहृदः। निषधवर्षधरपर्वतमध्ये हदे, जम्बूगन्दरस्य दक्षिण | तिगिच्छी (देशी) कमलरजसि. दे०ना०५ वर्ग 12 गाथा। तृतीयहूदे, जा तिगुण न०(त्रिगुण) त्रयाणां समाहारः / साङ्ख्योक्ते प्रधाने, त्रिमिर्गुण्यते तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए 'गुम' संख्याने, घञ्। त्रिभिर्गुणिते, त्रिशवाच०॥ अनु०॥ ज० एत्थ णं महं एगे तिगिच्छिदहे णामं दहे पण्णत्ते / पाइणपडीणा- | तिगुणवंड त्रि०(त्रिगुणोत्कण्ड) त्रिगुण त्रीन् वारान यावदुत्पाब-ल्येन यए, उदीणदाहिणवित्थिपणे, चत्तारि जोअणसहस्साइं आया- ___कण्उन छण्टन येषां ते त्रिगुणोत्कण्डाः / त्रीन् वारान् कण्डिते, पिं०। मेणं, दो जोअणसहस्साइं विक्खंभेणं,दस जोअणाइं उव्वेहेणं, तिगुत्त त्रि०(त्रिगुप्त) तिसृभिरट्टालकोच्छूलकशतघ्नीसं स्थानीयाअच्छे सण्हे रययमयकूले। तस्स णं तिगिच्छिदहस्स चउद्दिसिं ऽऽदिभिर्मनीगुप्पयादिगुप्तिभिगुप्तम्, मयूरव्यसकाऽऽदित्वात् समासः। चतारि तिसोवाणपडिरूवगा पण्णत्ता / एवं०जाव आयामवि उत्त०६ अ०मनोवाकायकर्मभिर्गुप्त, ध०२ अधि०। दश०) पं०सूका क्खं भविहूणा जा चेव महापउमदहस्स वत्तव्वया, सा चेव आव० स०। गुप्ताऽऽत्मनि, स्था०६ टा०॥ त्रिस्रो गुप्तयो यत्र तत् त्रिगुप्तम्तिगिच्छदहस्स वि यत्तव्वा तं चेव पउमदहप्पमाणं अट्ठो जाव मनसा सम्यक प्रणिहितो , वाचाऽस्खलितान्यक्षराण्युचरन, तिगिच्छिवण्णाइंधिइअइच्छदेवी पलिओवमट्ठिई अ परिवसइ। कायेनाऽऽवत्तानविराधयन वन्दनकं करोति। प्रव०२ द्वार। दशा से एयटेणं गोयमा ! तिगिच्छिदहे / तस्स णं तिगिच्छिदहस्स मनोवाकायगुप्ते, अर्थात् अकुशलमनोवाक्कायप्रवृत्तिनिरोधिनि, एकग्रहाणे दक्खिणिल्लेणं तोरणेणं हरिमहाणई पवढा समाणी सत्त तजातीयग्रहणमिति न्यायात् कुशलमनोवाक्कायोद्दीपके, आ०म०१ जोअणसहस्साई चत्तारि अ एकवीसे जोअणसए एगं च अ०२ खण्ड। एगूणवीसई भागं जोअणस्स दाहिणाभिमुही पव्वएणं गंतामहया तिगोण त्रि०(त्रिकोण) त्रयः कोणा यस्य। त्रिकोटियुक्त पदार्थे वाचः। घडमुहपवित्तिएणं०जाव साइरेगं चउजोअणसइएणं पवारणं आ०म० पवडइ। एवं जा चेव हरिकंताए वत्तव्वया, सा चेव हरिए वि तिग्ग न० (तिग्म) 'तिज' -मग्। जस्य गः। तीक्ष्णे, तद्वति, त्रि०। वाचका णेयव्वा / जिभियाए कुंडस्स दीवस्स भवणस्स तं चेव पमाणं, पं०सं० अट्ठो वि भाणिअव्वो,०जाव अहे जगई दालइत्ता छप्पण्णाए तिग्ध न०(त्रिघ्न) त्रिगुणिते, ध०२अधिन सलिलासहस्सेहिं समग्गा पुरच्छिमं लवणसमुदं समप्पेइ, तं चेव पवहे अमुहमूले अपमाणं उव्वेहो अजो हरिकंताए०जाव तिघरंतरिय पुं०(त्रिगुहान्तरिक) त्रीणि गृहाणि अन्तरं भिक्षाग्रहणे येणं वणसंडसंपरिक्खित्ता॥ ते त्रिगृहान्तरिकाः। एकत्र गृहे भिक्षा गृहीत्वाऽप्यभिग्रहविशेषाद गृहत्य(तस्स णमित्यादि) तस्य बहुसमरमणीयस्य भूमिभागस्य बहु मतिकम्य पुनर्भिक्षां गृह्णन्ति, न निरन्तरं, दिनद्रयान्तरं वा। तेषु, औ० मध्यदेशभागे अत्रान्तरे महानेकः तिगिच्छिः पौष्परजः, तत्प्रधानो तिचक्खु पुं०(त्रिचक्षुष) उत्पन्नज्ञानदर्शनधरे श्रमणे माहने, स्था०३ टा०४ उ०। ह्रदस्तिगिरिछहदो नाम हृदः प्रज्ञप्तः। प्राकृते पुष्परजःशब्दस्य तिगिच्छि' इति निपातः। देशीशब्दो वा। अन्यत्सर्वं प्रागनुसारे-णेति। अथास्थाति तिच्छडिय त्रि०(त्रिच्छटित) त्रीन् वारान् छटिते, रा०। जी०। प्रदेश सूत्रेण सोपानाऽऽदिवर्णनायाऽऽह-(तस्रा णमित्यादि) तस्य तिट्ठाणकरणसुद्ध त्रि०(त्रिस्थानकरणशुद्ध) त्रीणि स्थानानि उरः तिगिच्छिहदस्य चतुर्दिक्षु चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञापानि / प्रभृतीनि, तेषु करणेषु क्रियायां शुद्धं त्रिस्थानकरणशुद्धम् / तस्मिन, एवमित्थं प्रकारेण हृदवर्णके क्रियमाणे यावच्छब्दोऽत्र कार्यवाच्य- तद्यथा- "उरःशुद्धं,कण्ठशुद्ध, शिरोविशुद्धं च। तत्र यदि उरसि स्वरः व्ययम, तेन यावत्परिपूर्णयव महापद्महृदस्य वक्तव्यता आयामविष्क स्वभूमिकानुसारेण विशालो भवति, तत उरोविशुद्धम्। स एव यदि कण्टे भविहीना, सैव तिगिच्छिदस्य वक्तव्या। एतदेव व्यक्त्या आचष्टे (तं वर्तितो भवति अस्फुटितश्व, ततः कण्ठविशुद्धम्। यदि पुनः शिरः प्रातः चेव इत्यादि) तदेव महापदादगतमेव पद्माना धृतिदेवीकमलाना सन् सानुनासिको भवति, ततः शिरोविशुद्धम् / यदि वा यत् उरःप्रमाणम् - एककोटीविशतिलक्षपञ्चाशत्सहसैकशतविंशतिरूपम्, कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितैर्विशुद्धिर्गीयते, तत उरः - अन्यथाऽत्र पानामायामविष्कम्भरूपप्रमाणस्य महापद्महदगाप-बेभ्यो कण्ठशिरोविशुद्धत्वात् त्रिस्थानकरणविशुद्धम्। रा०ाजा जी०। द्विगुणत्वेन विरोधापातात्, हृदस्य च प्रमाणमुद्वैधरूपं योध्यम, आयाम- | तिणइय न० (त्रिनयिक) त्रिनयोपेते सूत्रे, यानि त्रैराशिकमतमवलम्ब्य विष्कम्भयोः पृथगत्तत्वादिति / अर्थस्तिमिच्छिहृदस्य वाच्यः। स चैवम् / द्रव्यास्तिकाऽऽदिनयत्रिकेण चिन्त्यन्ते। नं०। -- "से केणडेणं भंते ! एवं वुचइतिगिच्छिदहेतिगिच्छिदहे?" इत्यादि- तिणय त्रि०(त्रिनत) मध्यपार्श्वद्वयलक्षणस्थानत्रयेऽवनते. भ०३ श०६ प्राक सूत्रानुसारेण वाच्य, यावत्तिगिच्छिहदवाभानि उत्पलाऽऽदीनि | उ० जी०।