________________ तिगिच्छा 2236 - अभिधानराजेन्द्रः - भाग 4 तिगिच्छि न्तः / यथा-अटव्यामन्धो भक्ष्यमप्राप्नुवन दुर्वलो व्याघ्रः केनाप्या- दुच्छेन / एवं वाही वि अणागतं सुच्छेजो पेच्छा दुच्छेजो। जो सुत्तत्थेसु न्ध्यापनयनाय चिकित्स्यते, चिकित्सितः सन् प्रगुणीभूतः प्रथम- / गहियत्थो, गहणसमत्थो य जो गच्छोवग्गहकारी, कुलगणसंघकजेसु य तस्तस्यैव वैद्यस्य विघातं करोति / ततः शेषाणां बहूना जीवानाम् / पमाणं, तस्स एसा विधी। एवमेषोऽपि गृहस्थः साधुना चिकित्स्यमानः साधोः संयमप्राणान् जो पुण अण्णा पुरिसो तस्स इमा विधीहन्ति,शेषांश्च पृथिवीकायाऽऽदीनिति / यदि पुनः कथमपि चिकि जो पुण अपुष्वगहणे,उवग्गहे वा अपच्चलो एसिं। स्यमानस्यापि तस्यातिशयेन रोगस्योदयः प्रादुर्भावो भवति, अरहू उत्तरकरणे, तस्स जहिच्छाण उ णियोगो !|80 // ततोऽहमनेनातिशयेन रोगीकृत इति संजातकोपो राजकुलाऽऽदी अगिणवाणं सुत्तत्थाण गहणे असमत्थो, साधुवग्गस्स वा वत्थग्राहयति: तथा च सति उड्डाहः प्रवचनस्य मालिन्यमिति / पिं०। पायभत्तपाणओसदभेसज्जादि, एतेहिं उवग्गहं काउं असमत्थो / इमं वितियपदं उत्तरकरण-तवो, पायच्छित्तं वा, तत्थ वि असहू / एरिसस्स पुरिसस्स असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे। इच्छाण णिओगो अवस्समणागय कायव्वं ति। नि०चू०१३ उ०। अद्धाणरोहए वा,जयणाए कारए भिक्खू / / 176 / / नचा उप्पइयं दुक्खं, वेयणाए दुहट्ठिए। नि०चू०१३उ०। अदीणो थावए पन्नं, पुट्ठो तत्थऽहियासए!|३२|| जे भिक्खू आरोगियपडिकम्मं करेइ, करतं वा साइजइ।४०। तेगिच्छ नाभिनंदेजा, संचिक्खऽत्त-गवेसए। आरोग्गो णिरुवहयसरीरो, मा मे रागो भविस्सति त्ति अणागय चेव एयं खु तस्स सामण्णं,जं न कुज्जा न कारवे / / 33 / / रोगपरिकम्मं करेति, तस्स चउलहुं आणाऽऽदिया य दोसा / / 40 / / चिकित्सां रोगप्रतीकाररूपां नाभिनन्देन्नानुमन्येत, अनुमतिनि-षेधाच जे भिक्खू आरोग्गे, कुजा हि अणागयं तु तेगिच्छं। दूरापास्ते करणकारणे, समीक्ष्यस्वकर्मफलमेव तद्रुज्यत इति सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 76 / / पर्यालोच्य / यद्वा-(संचिक्ख ति) "अचां संधिलोपौ बहुलम्" गतार्था। इत्येकारलोपे 'सचिक्खे' समाधिना तिष्ठेत, न कूजनकर्करायिइमेहि कारणेहिं अववादेण कुजा ताऽऽदि कुर्यात्, आत्मानं चरित्राऽऽत्मानं, गवेषयति मार्गयतिकथमय विहरणवायणआवा-सगाण मा मे वयाण वा पीला। मम स्यादित्यात्मगवेषकः / किमित्येवमत आह-एतदनन्तरमभिधाहोजाहि अकीरते, कप्पति हु अणागतं काउं॥७७।। स्यमान, (खु त्ति) खलु, सच यस्मादर्थः, ततो यस्मादेतत्तस्य श्रमणस्य, विहरणं जाव मासकप्पो ण पूरति ताव करेमि, मा मासकप्पे पुण्ण श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् / उपलक्षणत्वान्नानुमन्येत, विहरणस्स वाघातो भविस्सति, रोगे वा उत्पन्ने मा वायणाए वाघाओ प्रक्रमाचिकित्साम, जिनकल्पिकाऽऽद्यपेक्ष चैतत् / स्थविरकल्पिभविस्सइ, विविधाण वा आवासगजोगाणं रोगमुप्पण्णे कर्म असहमाणेहि कापेक्षया तु 'जन्न कुज्जा' इत्यादौ सावद्यमिति गम्यते। अयमत्र भावःहरितादिच्छेदणं अण्णं वा किं वि गिलणट्ठा वताइयारं करेजा,तो अणागयं यस्मात्करणाऽऽदिभिः सावद्यपरिहार एव श्रामण्य, सावद्याच रोगकाम कजति। प्रायशश्चिकित्सा, ततस्तान् च अभिनन्देत्, एतदप्यौत्सर्गिकम, अपवाद तस्तु सावद्याऽऽप्येषामियमनुमतैव / यदुक्तम्-"काहं अछित्तिं अदुवा जतो भण्णति अहीहं, तवोविहाणेण व उजमिस्सं / गणं व णीती य विसारइस्सं, असुओ असुगं कालं, कप्पति वाही ममं ति णं णातुं / सालंबसेवी समुवेति मोक्खं / / 1 / " इति सूत्रार्थः / उत्त० पाई० 210 / तप्पसमणी उ किरिया, कप्पति इहरा बहू हाणी॥७॥ ('गिहितिगिच्छा' शब्दे तृ० भागे 868 पृष्ठ गृहिचिकित्सानिषेधो द्रष्टव्यः) ममं जप्पसरीरस्स अमुगो वाही अमुगे काले अवस्समुप्पजति, तस्स चिकित्सा श्रीभगवत ऋपभस्योपदेशात्प्रवृत्ता। आ०म० अ०१ खण्ड। रोगस्स अणागयं चेव किरिया कजति, (इहर त्ति) उप्पण्ण-रोग किरियाए | तिगिच्छापिंड पुं०(चिकित्सापिण्ड) चिकित्सा वमनविरेचनवकन्जमाणीए बहू दोसा, दोसबहुत्ताओ य संजमहाणी भवति। स्तिकाऽऽदि कारयतो वैद्यभैषज्याऽऽदि सूचयतो वा पिण्डार्थ अणागयं कज्जमाणे इमे गुणाः चिकित्सापिण्डः / चिकित्सया पिण्डोत्पादनम् / उत्पादनादोषभेदे, अप्पपरअणायासो, न य कायवहो न यावि परिहाणी। ध०३अधि०। आचा। न य चमढणा गिहीणं, णहछेज्जरिणेण दिट्टतो // 76 / तिगिच्छासंहिया स्त्री०(चिकित्सासंहिता) चिकित्साशास्त्रे श्लोकस्थाअणागते रोगपरिकम्मे कज्जमाणे अप्पणो परस्सय अणायासे भवति। ननिदानशारीरचिकित्सितकल्पसंज्ञकायां मूलसंहितायाम्, सूत्र०२ कमेण फासुएण कजमाणे कायबधोण भवति। णय सुत्तत्थे आवस्सगाण श्रु०२० परिहाणी भवति। अणागतं जहालाभेण सणियं कज्जमाणे गिहीणं चमढणा | तिगिच्छासत्थ न०(चिकित्साशास्त्र) आयुर्वेद, स्था०८ठा०। ण भवति / किं चउविक्खितो वाही दुच्छेलो भवति / जहा रुक्खो तिगिच्छि न०(पुष्परजस्) ''गोणाऽऽदयः / / 8 / 2 / 174 / / इति अंकुरावत्थाए णहच्छेजो भवति, विवड्डितो पुण जायमूलो महाखंधो पुष्परजःशब्दस्य तिगिच्छ' इति निपातः। प्रा०२पाद। देशीशब्दो वा। कुहामेण विदुच्छेजो। रिणं पि अप्पमत्तओ सुच्छेजं, ववट्टियं दुगुणचउग्गुणं | पुष्परजसि, ज०४ वक्षः। द्वी०।