SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ तिकोडि 2237 - अभिधानराजेन्द्रः - भाग 4 तिगिच्छा ये, तत्र कोटिशब्दस्य कोऽर्थः? इति प्रश्रे, उत्तरम्-सूत्रार्थतदुभयरूपाः, | सचित्तानि, सूत्रमचित्तमिति कृत्वा / आदिग्रहणेन सालङ्कारपुरुषत्रयमिकर छेदतापलक्षणपरीक्षात्रयरूपा वा तिसः कोट्यः संभाव्यन्ते। / त्यादि गृह्यते। क्षेपत्रयम्-त्रय आकाशप्रदेशाः (तदोगाढं ति) तेषु वा त्रिषु 26070 / सेन०३ उल्ला प्राकाशप्रदेशेषु अवगाढं द्रव्यं क्षेत्रत्रयम्, त्रयो वा लोका अधोलोकतिर्यग् तिको डिपरिसुद्ध त्रि०(त्रिकोटिपरिशुद्ध) रागद्वेषभोहत्यपरिशुद्धे, पो०! लोको ईलोकलक्षणाः क्षेत्रत्रयमुच्यते। मध्यमबुद्धेस्त्वीयर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् (7) तिसमय तट्ठितिगं वा कालतिगं तीयमातिणो चेव / त्रिकाटिपरिशुद्धम-रागद्वेषमोहत्रयपरिशुद्धम् / अथवा-तिसः कोट्यो भावे पसत्थमितरं, एक्के कं तत्थ तिवितं तु / / 13 / / हनन- पचन-क्रयणरूपाः कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः कालत्रयं प्रत्यग्रसमयं (?)(तट्टितिगं व त्ति) त्रिसप्पयस्थितिकं वा द्रव्यं परिशुद्धम्। अथवा--कषच्छेदतापकोटित्रयपरिशुद्धम् / पो० २विवा कालत्रयम् / अथवा अतीतानागतवर्तमानकाला एव कालत्रयम्, भावत्रय तिकोण त्रि०(त्रिकोण) त्रयः कोणा यस्य। त्रिकांटियुक्त पदार्थे स्था० प्रशस्तमप्रशस्तं चेति। द्विधा / पुनरेकैकं त्रिविधम्-तत्र ज्ञानग, दर्शनम्, १ठा० ज्योतिषोक्ते लग्नात्पञ्चमनवमस्थाने, न० "त्रिकोणगान् गुरुः चारित्रं चेतिप्रशस्तम्। मिथ्यात्वमज्ञानमविरतिश्चेत्यप्रशस्तम्। अविरतिपश्यन् / " वाचा शृङ्गाटके, स्था०५ ठा०१ उ०।। रपि हस्तकर्ममैथुनरात्रिभक्तप्रतिसेवाभेदादिह प्रस्तावे विविधा / तिक्ख / (तीक्ष्ण) तिज्- करन-दीर्घश्च / गुरुके, अतिपातिनि च / व्याख्यातं त्रय इति पदम। बृ०४उ०) व्य०१ उ०। परधे, भ०१६ श०३उ०। वेगवति,जं०२ वक्षामरणे, युद्ध, / तिगतिगभेद त्रि०(त्रिकविकभेद) त्रिकं त्रिकं भेदानां यस्य स विषे, लोहे शस्त्रे, शीधे, सामुद्रलवणे, मुष्कके, चषके, उग्रे रसे च। न०। त्रिकत्रिकभेदः। प्रत्येकं त्रिविधे, दर्श०५ तत्त्व / तद्वति. त्रिका यवक्षारे, श्वेतकुशे, कुन्दुरके, ज्योतिपोक्ते आश्लिोपा- तिगरणसुद्ध त्रि०(त्रिकरणशुद्ध) त्रीणि च तानि करणानि च मनः प्रभृतीनि ज्येष्ठानूलनक्षत्रे च / पुं०। तीवे, आत्मत्यागिनि, निरालस्ये, मुमुक्षी, त्रिकरानि, तैः शुद्धो निर्दोषस्त्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यागिनि च। पुंगधाचा यस्य स त्रिकरणशुद्धः / निरवद्ययोगप्रवृत्ते, अथवा-करणकारणानुमतितिक्खतुंडा स्त्री०(तीक्ष्णतुण्डा) घृतेल्लिकायाम्, कल्प०६ क्षण। रूपसावद्ययोगविरते, पा० तिक्खालिअ (देशी) तीक्ष्णीकृते, दे०ना०५ वर्ग 13 गाथा। तिगारवगुरुया रत्री०(त्रिगोरवगुरुला) ऋद्धिरससातगौरवे, ध०३अधि०। तिक्खुत्त अव्य०(त्रिःकृत्वस्) त्रीन् वारान् कृत्वत्यर्थे , विषा०१ श्रु०१ तिगिच्छ पुं०(चिकित्स) किञ्जल्के, स्था०१० ठा०। वैद्यो, व्य०५ उ०। अगदशा०। स्था०ा निचूला रा०ा प्रति०। कल्प०। आ०म०नि०। ओ०। दशमकल्प देवानां विमानविशेषे, स०२० सम०। तिग न०(त्रिक) रथ्यात्रयमीलकस्थाने,०१ उ० जी०। भला कल्प० | तिगिच्छग त्रि०(चिकित्सक) रोगप्रतीकारकर्तरि, स्था०। ऑ०। जा०ा अनु० आ०म०। पा०। सूत्रा अथाऽऽत्मचिकित्सकान् भेदतः सूत्रत्रयेणाऽऽहत्रिकनिक्षेपज्ञापनार्थमिदमाह चत्तारि तिगिच्छगा पण्णत्ता। तं जहा-आयतिगिच्छिए णामनाम ठवणा दविए, खेत्ते काले य गणण भावे य / मेगे, णो परतिगिच्छिए। परतिगिच्छिए णाममेगे णो आयतिएसो उ खलु तिगस्सय, निक्खेवो होइ सत्तविहो // 10|| गिच्छिए। एवं चउभंगो।। नामत्रिकम्, स्थापनात्रिकम्, द्रव्यत्रिकम, क्षेत्रत्रिकम, कालत्रिकम्, "वत्तारि" इत्यादि कण्ठ्यम् / नवरं व्रणं देहे क्षतं स्वयं करोति गणनाधिकम, भावत्रिकं चेति, एष खलु त्रिकरय निक्षेपः सप्तविधो भवति। रुधिराऽऽदिनिर्गलनार्थमितिव्रणकरो'नो' नैव व्रणं परिमशतीत्येवं शीला नामस्थापनात्रिक गतार्थे। व्रणपरिमीत्येकः, अन्यस्त्वन्यकृतं व्रण परिमृशतिनच तत्करोतीति! द्रव्यत्रिकं ज्ञभव्यशरीरव्यतिरिक्तं ज्ञापयति एवं भावणमतिचारलक्षणं करोति, कायेन च तदेव परिमृशति पुनः पुनः दव्वे सचित्तादी, सच्चित्तं तत्थ होइ तिविहं तु / संस्मरणेन रपृशति / अन्यस्तु तत्परिमृशतीत्यभिलाषान्न च करोति कायतः संसारभयाऽऽदिभिरिति। व्रणं करोति, न च तत्पट्टबन्धाऽऽदिना दुपद चतुप्पद अपदं, परूवणा तस्स कायव्वा / / 11 / / संरक्षति। अन्यस्तु कृतं संरक्षति, न च करोति। भावव्रण त्वाश्रित्यातिचार द्रव्यत्रिकं सचित्ताचित्तमिश्रभेदात् त्रिधा / तत्र सवित्तत्रिकं भूयस्विविध करोति, न च त सानुबन्धं भवन्तं कुशीलाऽऽदिसंसर्गतन्निदानपरिहारतो भवति / तद्यथा-द्विपदत्रिकम्, चतुष्पद त्रिकम्, अपदविकम् / तस्य च रक्षक, अन्यस्तुपूर्वकतानिचारं निदानपरिहारतो रक्षति, नवं चन साभेदर याऽपि प्ररूपणा कर्त्तव्या। सा च यथा सचित्तकै-कस्य कृता करोति / (नो) नैव व्रणं सरोहयत्यौषधदानाऽऽदिनेति व्रणसरोही। तथैवाकान्तव्यम्। भावद्रणापेक्षयातुनो व्रणसंरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणरोही पूर्वकृतापरमाणुमादियं खलु, अचित्तं मीसगं च मालादी। तिचारप्रायश्चित्तप्रतिपत्त्या नो व्रणकरोऽपूर्वा तिचाराकारित्वादिति / तिपदेस तदोगाढं, तिणि विलोगा उ खेत्तम्मि।।१२।। स्था०४ ठा०४ उ०। (परमाणु त्ति) आदिशब्दाद् द्विप्रदेशिकत्रयं यावदनन्तप्रदेशिकत्रयम्, तिगिच्छा स्त्री०(चिकित्सा) चिकित्सनं चिकित्सा / रोगप्रतीकारे, एतदचित्तत्रिकं द्रष्टव्यम. मिश्रत्रिकं तुमालात्रय गन्तव्यमा तत्र हि पुष्पाणि रोगप्रतीकारोपदेशे च / प्रव०। सा द्विविधा-सूक्ष्मा, बादरा च /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy