________________ तिंतिण 2236 - अभिधानराजेन्द्रः - भाग 4 तिको मि तिंतिण पुं०(तिन्तिण) तिन्तिणो नाम यः स्वल्पोऽपि केनचित्साधुना- कपाटाभ्यां संयोजयति / अन्तःसंयोजनाशोभनार्थ प्रतिश्रयं गोमयऽपराद्धोऽनवरतं पुनस्तं झपन्नास्ते स तिन्तिणः / तस्मिन्, व्य०१ उ०। मृदादिना लिम्पति, सेटिकया वा धवलयति / अथवा-शय्याशब्देन प्रव० कन्प्रत्ययोऽप्यत्र / अलाभे सति खेदाद्यत्किञ्चनाभिधायी, सच संस्तारक उच्यते, ततश्च सुन्दरतरं संस्तारकं लब्ध्वा यदुत्तरपट्टमपि खेदप्रधानत्वात्तिन्तिणिको भवति। स्था०६ठा। "तितिणिए एसणास- तदनुरूपमुत्पाद्य परिभुङ्क्ते, सा बहिःसंयोजना / यत्पुनः सुकुमारमिइस्स परिमथू।" तिन्तिणिको हि सुन्दरमाहाराऽऽदिकं गवषयनेप- स्पर्शार्थ विभूषार्थ वा सुन्दरया भङ्गया संस्तारकं प्रस्तृणाति सा णासमितेः परिमन्थुर्भवतीति। बृ०६ उ०। अन्तःसयोजना। तदेवं यदुपध्यादिकं यस्य साधोगुणोपकारि विभूषाऽऽव्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकदार व्याचष्टे दिगुणोपयोगि भवति, स तेन विवक्षितन वस्तुना सार्द्ध तदेव वस्तुयोजयन् डज्झंतं र्टिवरुदारुयं व दिवसं पि जो तिडितिडेइ। मीलयन, तदभावे विवक्षितवस्तुयोगाभावे तिन्तिणिको भवति-'हा ! नारत्यमुकं वस्तु अत्र स्थण्डिलप्राये संनिवेशे'' इत्यादि अल्पतीत्यर्थः। अह दव्वतिंतिणो भावओ उ आहारुवहिसिज्जाए।। वृ०१ उ०। नि००। (अपवादे तिन्तिणिकत्वं 'कप्प' शब्दे तृतीयभागे तिम्बुरुकदारुक तिम्बुरुकवृक्षकाष्ठमग्नी प्रक्षिप्तं, तद्दह्यमानं सद्यथा 230 पृष्ठे गतम्) टत्त्रटिति कुर्वदास्ते; एवं यो गुर्वादिभिः खरण्टितः संपूर्णभपि दिवस तिंतिणी स्त्री०(तिन्तिणी) यत्र तत्र वा स्तोकेऽपि कारणे करकरायणं, "तिडितिडेइ त्ति" अनुकरणशब्दत्वावटत्-टयते, मम संमुखमिंद व्य०३उन मिदं च जल्पितमेभिरिति झपन्नास्ते इति भावः / अथैप द्रव्यतिन्तिणिकः / तिंदुक पुं०(तिन्दुक) बहुबीजकफलप्रधाने वृक्षविशेषे, प्रज्ञा०१ पद / भावतस्तु तिन्तिणिकः त्रिविधः / तद्यथा-आहारे, उपधी, शय्यायां आचा०। प्रव०। वाराणस्यां तिन्दुकवृक्षप्रधाने उद्याने, आ० म०१ अ०२ चेति / पुनरेकैको द्विविधः-अन्तः संयोजनया, बहिःसंयोजनया च। खण्ड / तत्र गण्डीतिन्दुकनामा यक्षो वसति / उत्त० 12 अ० ती०| तत्रोभयथाऽप्याहारतिन्तिणिकं तावदाह स्था०। श्रावस्त्यां नगरमण्डले पुरपरिसरे तिन्दुकवृक्षप्रधाने उद्याने, उत्त० अंतो बहि संजोअणॉ, आहारे बाहि खीरदधिमाई। 23 अ०। आ०क०। विशे०। चैत्यविशेषे, तिला श्रावस्तीनगरीचेत्ये, अंतो उ होति तिविहा, भायणे हत्थे मुहे चेव।। स्था०७ टा०ात्रीन्द्रियजीवविशेषे, उत्त०३६ अग आहारविषया संयोजना द्विविधा-अन्तः, बहिश्च / तत्र यहिस्ता- | तिंदूस पुं०(तिन्दूस) बहुबीजकफलप्रधाने वृक्षविशेषे, प्रज्ञा० १पद। बद्भाव्यते-कश्चित्साधुर्भिक्षामटन क्षीरं वा दधि वा लब्ध्वा रसगृध्नुतया | स्वार्थे कनप्रत्ययोऽप्यत्र / आ०क०। कलमशालिप्रभृतिकमोदनं चिरगोचरचयकरणेनाप्युत्पाद्य यत्तेनैव / तिंदूसय पुं०(तिन्दुसक) कन्दुके, ज्ञा०१ श्रु०१८अ०। क्रीडाविशेषे, क्षीराऽऽदिना सार्धमुपाश्रया बहिः संयोजयति. आदिशब्दात् परमान्ना- | "सप्पं व तरुवरम्भी. काउंतिदूसएयडिंभव।" आ०म०१अ०रखण्ड। ऽऽदिकं वा लब्ध्वा घृतखण्डाऽऽदिना बहिरेव स्थितः सन यद्योजयति, | तिकंडग त्रि०(त्रिकण्डक) कण्डत्रययुक्त, "सयं सहस्साण उ जोयणाण, एषा बहिः संयोजना। अन्तस्तुप्रतिश्रयाभ्यन्तर पुनः संयोजना त्रिविधा तिकंडगे पंडगवेजयते / ' मेरु:-त्रीणि कण्डान्यस्येति त्रिकण्डकः, भवति। तद्यथा-भाजने, हस्ते, मुखे चैवातत्र भाजनविषयायत्रभाजने तद्यथा-भीम, जाम्बूनदं, वैडूर्यमिति। सूत्र०१ श्रु० 6 अ०। कलमशाल्योदनस्तत्र दुग्धदध्यादि प्रक्षिपति / हस्तविषयामण्डक- तिकट्ट अव्य०(त्रिकृत्वम्) त्रीन् कृत्वेत्यर्थे , भ०२ श०१3०। पुचूलिकाऽऽदिना गुडशर्कराऽऽदि हस्तस्थितं वेष्टयित्वा मुखे प्रक्षिपति। तिकडुय न० (त्रिकटुक) त्रयाणां कटूनां समाहारस्त्रिकटु, त्रिकटु एव मुखविषयापूर्व मण्डकाऽऽदि मुखे प्रक्षिप्य ततः शर्कराखण्डाऽऽदि विकटुकम् / शुण्ठीमरिचपिप्पल्यात्मके कटुवयसमाहारे, उत्त० 34 प्रक्षिपति। एवंविधा द्विविधामप्याहारसयोजना लोभाभिभूततया कुर्वन् अ० अनुग यदा यदा संयोजनीयवस्तुयोगं न लभते, तदा तदा तिन्तिणिकत्वं तिकरणभावसुद्ध त्रि०(त्रिकरणभावशुद्ध) त्रिविधेन त्रिप्रकारेण करणेन करोतीत्याहारतिन्तिणिक उच्यते। मनोवाकायलक्षणेन सुविशुद्धे, मनसाऽप्यसंयमानभिलाषाद् भावेन च अथोपधिशय्यातिन्तिणिकावतिदिशति परिणामेन विशुद्ध इहलोकाऽऽद्याशंसाविप्रमुक्तत्वात् त्रिकरणभावविशुद्धः / एमेव उवहिसिज्जा, गुणोवगारी उ जस्स जं होइ। तस्मिन, व्य०३ उ०। सो तेण जोजयंतो,तदभावे तिंतिणो होइ। तिक रणसुद्ध न०(त्रिकरणशुद्ध) मनोवाकायलक्षणकरणत्रयस्य एवमेवोपधिशय्ययोरपि संयोजनायां भावना कार्या / सा धेयमउपधि- | दायकसंबन्धिनो विशुद्धतायाम, विपा०२ श्रु०१अ०। संयोजनाऽपि द्विविधा-बहिः, अन्तश्च / तत्र वहिः संयोजनाउत्कृष्ट कल्पं तिकूड पुं०(त्रिकूट) त्रीणि कूटान्यस्य / लङ्कापुरसन्निहिते सुवेलाऽऽख्ये लब्ध्वा चोलपट्टवमप्युत्कृष्टमुत्पादयति: और्णिकंवा कल्पंशुन्दरं लब्ध्वा पर्वत, स्था०४ ठा०२ उ01 "दो तिकूडा।" स्था०२ ठा०३ उ०। ती०। तदनुरूपमेव सौत्रिकमुत्पादयति; उत्पाद्य च तदुभयपरिभोगेण जम्बूद्वीपे मेरुपर्वतस्य पूर्वस्मिन् भागेशीताया महानद्या दक्षिणस्यां दिशि संयोजयति। अन्तःसयोजना पुनः- विभूपार्थ श्वेतकम्बल्या कृष्णदवर- आधे वक्षस्कारपर्वते, स्था०। कसीवनिकां ददातीत्यादि / शय्या प्रतिश्रयः, तस्य संयोजनाऽपि तिको डि स्वी०(त्रिकोटि) त्रिकोट्याम्, वन्दारुवृत्तौ-"सिद्धे द्विविधा-बहिः, अन्तश्च। ततः बहिः संघोजना-अकपाटमुपाश्रय लब्ध्वा / भोपयआ'' इत्यादिवृत्तव्याख्याने त्रिकोटिपरिशुद्धत्वेन प्रख्याता