________________ तावसुद्धि 2235 - अभिधानराजेन्द्रः - भाग 4 तिओय एवं चिअ देहवहे, उवयारे वा वि पुण्णपावाई। दृश्यते कमपिचयः कार्यद्वारेण, संभवति तेन कारणेन तरय कर्मणो इहरा घडाइभंगाइनायओ नेव जुजंति / / 101 / / विगमोऽपि, रार्थथा कनकमलस्येति निदर्शन, तेन कर्मणा मुक्तः सर्वथा एवमेव जीवशरीरयोर्भेदाभेद एव, देहवधात्सत्कारावा देहरय पुण्यपापे / युक्तो ज्ञातव्य इति गाथाऽर्थः / 108|| भवतः, इतरथैकान्तभेदाद् घटाऽऽदिभङ्गाऽदिज्ञाततः घटाऽऽदिवि- | एमाइ भाववादो, जत्थ तओ होइ तावसुद्धो त्ति। नाशकरणोदाहरणेन,नैव युज्यते पुण्यपापे इति गाथाऽर्थः / / 101 / / एस उवाएओ खलु, बुद्धिमया धीरपुरिसेणं / / 106 / / अभ्युच्चयमाह एवमादि भाववादः पदार्थवादों यत्राऽऽगमेऽसौ भवति तापशुद्धः तयभेअम्मि अ नियमा, तन्नासे तस्स पावई नासो। तृतीयस्थानसुन्दर इति, एष उपादेयः खल्वेष एव नान्यः, बुद्धिमता प्राज्ञेन इय परलोआभावा, बंधाईणं अभावो य / / 10 / / धीरपुरुषेण स्थिरणेति गाथाऽर्थः / / 106 / / १०व०४ द्वार। तदभेट च जीवशरीराभेदे च नियभात्तन्नाशे देहनाशे तस्य जीवस्य | ताविया स्त्री०(तापिका) कटाहिकायाम, आ०म०१ अ०२ खण्डा प्राप्नोति नाशः। (इय) एवं परलोकाभावात्कारणात् बन्धाऽऽदिनामपि तास पुं०(बारा) उद्वेगे, प्रश्न० 1 आश्र० द्वार / ज्ञा०। प्रस्तुतानामभाव एवेति गाथाऽर्थः / / 102 / / तासन त्रि०(वासन) क्षोभाऽऽदिलिङ्ग कारकत्वात्वासनः। प्रश्न० देहेणं देहम्मि अ,उवघायाणुग्गहेहिँ बंधाई। १आश्र०द्वार / वासजनके, प्रश्न०३आश्र० द्वार / नि०चूला आम्मका ण पुण अमुत्तो मुत्तस्स अप्पणो कुणइ किंची वि।।१०३।।। तासी त्रि०(त्रासी) स्वयं त्रस्तः परानपि त्रासयतीति त्रासी / बस्ते, ....... किश्चिदपि,मुक्तकल्पत्वादिति गाथाऽर्थः / / 103 / / अन्यत्राराकरे च / स्था०४ ठा०२उ०॥ अकरितो अ ण वज्झइ, अइप्पसंगा सदेव बंधाओ। ताहं अव्य०(ताह) आमन्त्रणे, प्रश्न०१ आश्र० द्वार। तम्हा भेआभए, जीवसरीराण बंधाई।।१०४।। ताहे अव्य०(तदा) तस्मिन् काले डाच्। तस्मिन् काले इत्यर्थ , वाच०। अकुर्दश्च न बध्यते न्यायत इत्याह-अतिप्रसङ्गान्मुक्त: सदेव भावा- | भ०। प्रा०॥ द्वन्धस्य अकर्तृत्वाविशेषाद, यत एवं तस्मा दाभदजात्यन्तरात्मक ति अध्य० (इति) पदात्परस्य इतिशब्दस्य ति इत्यादेशो भवति / जीवशरीरयाईन्धाऽऽदयो, नान्यथेति गाथाऽर्थः / / 104 / / उपमाभूतवस्तुना परिसमाप्ती, जी०३ प्रति०४ उ० प्रश्न०। एवार्थे, तथा उत्त०१० मोक्खो वि अ बद्धस्स य,तयभावे स कह कीस वाण सया। / *त्रि त्रि०व० -डि। त्रित्वसंख्याविशिष्टे, स्त्रियां तिस्रादेशः / तिस्त्र किं वा हेऊहिं तहा, कहं च सो होइ पुरिसत्थो / / 105|| इत्यादि / वाचा मोक्षोऽ पे च बद्धस्य सतो भवति, तदभावे बन्धाभावे स कथं मोक्षः, | तिअसीस पुं०(त्रिदशेश) "लुक्"||१।१०।। इति स्वरस्य स्वरे परे नेव, किामेति वा न सदाऽसौ, बन्धाभावाविशेषात्, किंवा हेतुभिस्तथा बहुलं लुक। प्रा०१पाद / देवराजे, वाच०। यथाऽऽदिभिः,कथंच स भवति पुरुषार्थोऽयत्नसिद्धत्वादिति गाथाऽर्थ: तिउडण न०(त्रित्रुटन) त्रिभ्यो मनोवाकायेभ्योऽशुभेभ्यो मुक्तौ, सूत्र०१ / 105 / श्रु०१५ अग यत एवम् तिउडय पुं०(त्रिपुटक) मालवकप्रसिद्धेधान्यविशेषे, ध०२ अधि०। प्रव०॥ तम्हा बद्धस्स तओ, बंधो वि अणाइमं पवाहेणं। तिउल त्रि०(त्रितुल) त्रीन् मनोवाक्कायाँ स्तुलयत्यभिभवति या सा इहरा तयभावम्मी, पुव्वं चिअ मोक्खसंसिद्धी / / 106 / / त्रितुला / मनोवाक्कायतोदके दु:खहेतौ, प्रश्न०१ आश्र० द्वार। भ०। तस्माद बद्धस्येवासी मोक्षो, बन्धोऽप्यनादिमान प्रवाहेण सन्तत्या, ज्ञा०। स्थान इतरथैवमनङ्गीकरणेन, तदभावे बन्धाभावे सति, पूर्वमेवाऽऽदावेव मोक्ष *तोदक त्रि०। सूत्रत्वात्तोदकः / मनोवाकायतोदके दुःखहेती, उत्त०२ अ०। सांसद्धिः, तद्रूपत्वात्तस्येति गाथाऽर्थः / / 106|| *त्रिदल त्रि०ा त्रीन प्रस्तावान्मनोवाकायान् विभाषितण्यन्तत्वाचुअत्राऽऽह राऽऽदीनां दलतीव स्वरूपचलनेन त्रिदलः। मनोवाक्कायतोदके दुःखहेती, अणुभूअवत्तमाणो, बंधो कयगो त्ति णाइमं कह णु। उत०२ अग जह य अईओ कालो, तहाविहो तह पवाहेण / / 107 / / तिऊम पुं०(त्रिकूट) तिकूड' शब्दार्थे , स्था०४ ठा०२उ०। अनुभूतवर्त्तमानो भावो बन्धः कृतक इति कृत्वा स एवंभूतोऽनादिमान् तिओय न०(व्योजस्) त्रिभिरादित एव कृतयुग्माद्बोपरिवर्तिभिरोजो कथं नु? प्रवाहतोऽपीति भावः / अत्रोत्तरम्- यथैवातीतः कालस्तथा विषमराशिविशेषस्त्र्योजः / भ० 18 श०४ उ०ा विषमराशिविशेषे, यो हि विधः-अनुभूतवर्तमानभावोऽप्यनादिमान्, तथा प्रवाहेण बन्धोऽप्यना राशिचतुष्कापहारेणापहियमाणस्त्रिपर्यवसितो भवति स त्र्योज इति / दिमानिति गाथाऽर्थः / / 107 / / स्था०४ठा०३उ० मितप्रदेशासु दिक्षु, स्त्रीला सर्वासां दिशां प्रत्येकं ये उपपत्तिमाह प्रदेशास्तेचतुष्केणापहियमाणास्विकावशेषा भवन्तीति कृत्वा तत्प्रदेशादीसइ कम्मावचओ, संभवई तेण तस्स विगमो वि। ऽऽत्मिकाच दिश आगमसंज्ञया योजःशब्देनाभिधीयते / आचा०१ कणगमलस्स व तेण उ,मुक्को मुक्को त्ति नायव्यो / / 108|| श्रु०१अ०१उन