________________ तावसुद्धि 2234 - अभिधानराजेन्द्रः - भाग 4 तावसुद्धि न च नानन्यः किंत्वतन्योऽपि(?) कथमित्याह-सोऽहं किं प्राप्तो बन्धनाऽऽदि पापपरिणतिवशेन चौर्यप्रभवेण अनुभवसन्धानात्सोऽहमित्यनेन प्रकारेण, लोकाऽऽगमसिद्धितश्चैवसोऽयमिति लोकसिद्धिः, तत्पापफलमित्यागमसिद्धिरिति गाथाऽर्थः / / 12 / / इय मणुआइभवकयं, वेअइ देवाइभवगओ अप्पा। तस्सेव तहाभावा, सव्वमिणं होइ उववण्णं / / 63 / / एवं वृद्धवन्मनुष्याऽऽदिभवकृत पुण्याऽऽदि वेदयते अनुभवति देवाऽऽदिभवगतः सन्नात्मा जीव इति, तस्यैव मनुष्याऽऽदेस्तथाभावाद् देवाऽऽदित्वेन भावात्, सर्वमिदं निरुपचरित स्वकृतभोगाऽऽदि भवत्युपपन्नं, नान्यथेति गाथाऽर्थः / / 63|| एगतेण उ निचो-ऽणिचो वा कह णु वेअई सकडं / एगसहावत्तणओ, तयणंतरनासओ चेव !|64|| नित्योऽप्येकस्वभावः स्थिरतया, स्वभावभूते आत्मभूते, कथं त्वसो नित्यः सनदुःखे। किमित्याह-तस्यदुःखस्योच्छेदनिमित्तं विनाशाय, असंभवाद्धेतोः प्रवर्त्तत, कथं नैवेति गाथाऽर्थः / / 8 / / एगंतनिचओ वि अ, संभवसमणंतरं अभावाओ। परिणामहेउविरहा, असंभवाओ उतस्स त्ति।।८६|| एकान्तनित्योऽपि च निरन्वयोऽनश्वरः संभवसभनन्तरमुत्पत्त्यनन्तरमभावादविद्यमानत्वात्, परिणानिकहेतुविरहात्, तथाभाविकारणाभावेनासंभवाच कारणात, तस्येत्येकान्तानित्यस्य स कथं प्रवर्त्तत? नैवेति गाथाऽर्थः / / 86 // एतदेव समर्थयन्नाहण विसिट्ठकज भावो, अणईअविसिट्ठकारणत्ताओ। एगंतऽभयपक्खे, निअमा तह भेयपक्खे अ।।७।। न विशिष्टकार्यभावो न घटाऽऽदिकार्योत्पादोन्याय्योऽनतीतविशिष्टकारणत्वात्, अनतिक्रान्तनियतकारणत्वादित्यर्थः / एकान्ताऽभेदपक्षे, कार्यकारणयोर्नित्यत्वपक्ष इत्यर्थः / नियमादवश्यमेव नेति, तथा भेदपक्षे च कार्यकारणयोरेकान्तानित्यत्वपक्षेचेति गाथाऽर्थः / / 87|| उभयत्र निदर्शनमाहपिंडो पडो व्व ण घडो, तप्फलमणईअपिंडभावाओ। तयईअत्ते तस्स उ, तहभावा अन्नयाइत्तं // 88|| पिण्डवत्पटवदिति च दृष्टान्तौ न घटस्तत्फलं पिण्डकमेति प्रतिज्ञा, अनतीतपिण्डभावत्वादसमानत्वाद् भेदपक्षे पटवत्, तदतीतत्व घटस्य पिण्डातीतताया,तस्यैव तथाभावात् पिण्डस्यैव घटरूपेण भावात्, अन्वयाऽऽदित्वमन्वयव्यतिरेकत्व वस्तुन इति गाथाऽर्थः / / 8 / / अतः सदसन्नित्यानित्याऽऽदिरूपमेव वस्तु, तथा चाऽऽहएवंविहो उ अप्पा, मिच्छत्ताईहिँ बंधई कम्मं / सम्मत्ताऽऽईएहि उ, मुचइ परिणामभावाओ / / 86|| एवंविध एव सन्नात्मा सदसन्नित्यानित्याऽऽदिरूपः मिथ्यात्वाऽऽदिभिः करणभूतेर्बध्नाति कर्म ज्ञानाऽऽवरणाऽऽदि, सम्यक्त्वाऽऽदिभिस्तु करणभूतैर्मुच्यते / कुत इत्याह-परिणामभावात्परिणामत्वादिति गाथाऽर्थः ||86 // सकडुवभोगो चेवं, कहं चि एगाहिकरणभावाओ / इहरा कत्ता भोत्ता, उभयं वा पावइ सया वि|१०|| स्वकृतोपभोगोऽप्येवं परिणामिन्यात्मनि कथशिदेकाधिकरणभावाचित्रस्वभावतया युज्यते। इतरथा नित्याऽऽद्यकस्वभावतायां कर्ता, भोक्ता, उभयं वा। वाशब्दादनुभयं वा, प्राप्नोति सदाऽपि, कर्ताऽऽधेकस्वभावत्वादिति गाथाऽर्थः ||6|| एतदेव भावयतिवेएइ जुधाणकयं, वुड ढो चोराइफलमिहं कोई। ण य सो तओ ण अन्नो, पचक्खाईपसिद्धीओ।।११।। वेदयते अनुभवति युवकृतं, तरुणकृतमित्यर्थः, वृद्धवीर्याऽऽदिफलं बन्धनाऽऽदि, इह, कश्चित्,लोकसिद्धमेतत् / न चाऽसौ वृद्धस्ततो यूना नाऽन्यः, किंत्वन्यः, प्रत्यक्षाऽऽदिप्रसिद्धेः कारणादिति गाथाऽर्थः / / 11 // ण य णाऽणण्णो सोहं,किं पत्तो पावपरिणइवसेण / अणुहवसंधाणाओ, लोगाऽऽगमसिद्धिओ चेव // 2 // ..............||64|| जीवसरीराणं वि हु, भेआऽभेओ तहोवलंभाओ। मुत्तामुत्तत्तणओ, पिक्कम्मि पवअणाओ अ||६|| जीवशरीरयोरपि भेदाभेदः, कथञ्चिद् भेदः, कथञ्चिदभेद इत्यर्थः। तथोपलम्भात्कारणान्मूर्तामूर्तत्वात्तयोरन्यथायोगाभावात् स्पृष्टे शरीरे प्रवेदनाच, न चामूर्तस्यैव स्पर्श इति गाथाऽर्थः // 65 // उभयकडोभयभोगा, तयभावाओ अ होइ नायव्यो। बंधाऽइविसयभावा, इहरा तयसंभवाओ अ॥६६|| उभयकृतोभयभोगात्कारणात्, तदभावाच्च भोगाभावाच, भवति ज्ञातव्यः जीवशरीरयोर्भेदः, बन्धाऽऽदिविषयभाषात्कारणदितरथैकान्तभेदाऽऽदौ तदसंभवाच बन्धाऽऽद्यसभवाचेति गाथाऽर्थः // 66 // एतदेव प्रकटयन्नाहएत्थ सरीरेण कडं, पाणवहासेवणाए जं कम्मं / तं खलु चित्तविवागं, वेएइ भवंतरे जीवो ||7|| अत्र शरीरेण कृतं, कथमित्याह-प्राणवधाऽऽसेवनया हेतुभूतया यत् कर्म तत् खलु चित्रविपाकं सद्वेदयते भवान्तरेऽन्यजन्मान्तर जीव इति गाथाऽर्थः / / 67 // न उतं चेव सरीरं, णरगाऽऽइसु तस्स तह अभावाओ। भिन्नकडवेअणम्मी, अइप्पसंगो वला होइ।।८।। न तु तदेव शरीरं येन कृतमिति / कुतः? इत्याह-नरकाऽऽदिषु तस्य शरीरस्य तथाऽभावादिति। भिन्नकृतवेदनाऽभ्युपगम्यमानेऽतिप्रसङ्गोइनवस्थारूपः बलाद्भवतीति गाथाऽर्थः / / 68|| एवं जीवेण कडं, कूरमणपयट्टएण जं कम्मं / तं पइ रोद्दविवागं, वेएइ भवंतरसरीरं // 66| एवं जीवन कृतं, तत्प्राधान्यं, क्रूरमनः प्रवृत्तेन यत्कर्म पापाssदितत्प्रति तन्निप्रित्तं रौद्रविपाक तीव्रवेदनाकारित्वेन वेदयते भवान्तरशरीरं, तथाऽनुभवादिति गाथाऽर्थः / / 6.6 ण उ केवलओ जीवो, तेण विमुक्कस्स वेयणाऽभावा। ण य सो चेव तयं खलु,लोगाऽऽइविरोहभावओ।।१००॥ न तु केवलो जीवो वेदयते, तेन शरीरेण विमुक्तस्य सतः वेदनाऽभावात्कारणात, न च स एव जीवस्तच्छरीरमिति लोकाऽऽदिविरोधभावात, आदिशब्दात्समयग्रह इति गाथाऽर्थः।१००।