________________ तावक्खेत्त 2233 - अभिधानराजेन्द्रः - भाग 4 तावसुद्धि तदाऽपि तत्र मन्दरपरिरयपरिक्षेपेण विशेषपरिमाणम वक्ष्यते, तस्मात्पादलितसूरिव्याख्यानमप्यभ्युपगन्तव्यमिति। तदेवं सर्वाभ्यन्तरमण्डलमधिकृत्य तापक्षेत्रसंस्थितिरुक्ता। सू०प्र०४ पाहु०। चं०प्र०। (अत्र 'अंधकार' शब्दःप्रथम भागे 105 पृष्ठ वीक्ष्यः) जंबुद्दीवे णं दीवे सूरिया केवतिअं खेत्तं उर्दू तवंति, केवतिअं खेत्तं अहे तवंति, केवतिअंखेत्तं तिरिअं तवंति? ता जंबुद्दीवे णं दीये सूरिया एग जोयणसतं उडुं तवंति, अट्ठारस जोयणसताई अधे य तवंति, सीतालीसं जोयणसहस्साई दुन्नि य जोयणसते तिसटे एगवीसंच सट्ठिभागे जोयणस्स तिरियं तवंति। (ता जंबुद्दीवे णमित्यादि) 'ता' इति पूर्ववत् / जम्बूद्वीपे कियत्प्रमाण क्षेत्रं सूर्यावूर्द्ध तापयतः प्रकाशयतः। कियत्क्षेत्रमधः, कियत्क्षेत्र तिर्थग, पूर्वभागे अपरभागे चेत्यर्थः / भगवानाह-(ता इत्यादि) ता' इति पूर्ववत् / जम्बूदीपे द्वीपे सूर्यों प्रत्येक स्वविमानादूर्द्धमेक योजनशतं तापयतः प्रकाशयतः / अधस्तापयतोऽष्टादशयोजनशतानि / एतचाधो लौकिक ग्रागापेक्षया द्रष्टव्यम्। तथाहि-अधोलौकिकग्रामाः समतलभूभागावधीकृत्याधो योजनसहस्रेण व्यवस्थिताः, तत्राऽपि सूर्यप्रकाशः प्रसरति, ततः समतलभूभागस्याधो योजनसहस्र, तदूर्द्ध चाष्टौ योजनशतानीत्युभयमीलने अष्टादश योजनशतानि / तिर्यक् रवविमानात्पूर्वभागे अपरभागे च प्रत्येक तापयतः सप्तचत्वारिंशद्योजनसहपाणि, द्वे योजनशते, त्रिषष्टे त्रिषष्ट्यधिके, एवविंशतिच षष्टिभागान योजनस्य 57263 21 / सू०प्र० 4 पाहु० तावक्खेत्तदिसा स्त्री०(तापक्षेत्रदिशा) तपनं तापः सूर्यकिरण-- स्पर्शलनितः प्रकाशाऽऽत्मकः परितापः, तदुपलक्षितं क्षेत्रं तापक्षे तदेव दिक् / अथवा-तापयतीति तापः राविता,तदनुसारेण / क्षत्राऽऽत्मिका दिक् तापक्षेत्रदिक् / आ०म०१अ०२ खण्ड। विशे। तापः सविता, तदुपलक्षिता दिक् तापक्षेत्रदिक् / पूर्वाभिधानाया दिशि, सा चाऽनियता। यत उक्तम्-''जेसिं जत्तो सूरो, उदेइ तेसिं तई हवइ पुव्वा / तावक्खेत्तदिसाओ, पयाहिण सेसयाओ सा'' ||1|| इति / स्था०३ ठा०२० तावण न०(तापन) अग्निना हस्तपादाऽऽदीनामुष्णीकरणे, नि०चू०१ उ०। तावणिज त्रि०(तापनीय) तापसहे, भ०१५ श०। तावदिसा स्त्री०(तापदिशा) तापयतीति ताप आदित्यः, तदाश्रिता दिक् | तापदिक् / सूर्यतापितायां दिशि, मण्ड० आचा०) तावस पु०(तापस) तापोऽरयास्तीति तापस: / दश०२ अ० तापप्रधानस्तापसः। दश०१० अ०। सतपस्के वनवासिनिपाखण्डिवि-शेष, दर्श०१ तत्व। बृता पिं० अनु० आचा०श्रमणभेदे, स्था०५ टा०३उ०। माठरगांत्रस्थाऽऽर्यशान्ति श्रेणिकरय शिष्ये, कल्प० 8 क्षण। तावसावसह पुं०(तापसावसथ) तापसमटे, भ०११ 206 उ०| तावसुद्धि स्त्री०(तापशुद्धि) विधिप्रतिषेधतद्विषयाणां जीवाऽऽदिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थन तापशुद्धिभेदे, ध०) "उभयनिबन्धनभाववादस्तापः" इति। उभयोः कपच्छेदयोरनन्तरमेवोक्तरूपयोर्निबन्धन परिणामि / किमित्याह-तापोऽत्र श्रुतधर्मपरीक्षाऽधिकारे. इदमुक्तं भवति यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः, पर्यायाऽऽत्मकतया च प्रतिक्षणमपसपरस्वभावाऽऽस्कन्दनेनाऽनित्य स्वभावो जीवाऽऽदिरवस्थाप्यते स्यात्तत्र तापशुद्धिः। यतः परिणामिन्येवाऽऽत्माऽऽदौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाऽऽद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो, बाह्यचेष्टाशुद्धिलक्षणश्व छेद उपपद्यते, न पुनरन्यथेति / 501 अधि०। इहैव तापविधिमाहजीवाऽऽइभाववाओ, जो दिट्टेट्टाहि णो खलु विरुद्धो। बंधाऽऽइसाहगो तह, एत्थ इमो होइ तावो त्ति ||8|| जीवाऽऽदिभाववादो जीवाजीवाऽऽदिपदार्थवादः, यः कश्चिद् दृदृष्टाभ्यां वक्ष्यमाणाभ्या, न खलु विरुद्धः , अपितुयुक्त एव बन्धाऽऽदिसाधकरतथा निरुपचरितबन्धमोक्षव्यञ्जकः, अत्र श्रुतधर्मे एष भवति ताप इति गाथाऽर्थः / / 8 / / एएण जो विसुद्धो, सो खलु तावेण होइ सुद्धो त्ति। एएणं चासुद्धो, सेसेहि वि तारिसो नेओ / / 81 / / एतेन जीवाऽऽदिभाववादेन यो विशुद्धः स खलु तापेन भवति शुद्धः, स एव नान्य इति। एतेन चाशुद्धः सन् शेषयोरपि कषच्छेदयोस्तादृशो ज्ञेयः, न तत्त्वतः शुद्ध इति गाथाऽर्थः ||81 / / इहैवोदाहरणमाहसंतासंते जीवे,णिचाणिचायणेगधम्मे अ। जह सुहबंधाईया, जुजंति न अण्णहा नियमा।।२।। सदरापे जीवे स्वरूपपररूपाभ्यां नित्यामित्याऽऽद्यनेकर्मिणि घ द्रव्यपर्यायाभिधेयपरिणामाऽऽद्यपेक्षया यथा सुखबन्धाऽऽदयः सुखाऽऽदयोऽनुभूयमानरूपा बन्धाऽऽदयोऽभ्युपगताः युज्यन्ते घटन्तेनान्यथाऽन्येन प्रकारेण नियमाद् युज्यन्त इति गाथाऽर्थः ||8|| एतदेवाऽऽहसंतस्स सख्वेणं, पररूवेणं तह असंतस्स। हंदि विसिद्वित्तणओ, हों ति विसिट्ठा सुहाईआ।१८३|| सतो विद्यमानस्य स्वरूपेणाऽऽत्मनियतेन,पररूपेणान्यान्यसंबन्धिना तथा असतः स्वरूपेणैवाविद्यमानस्य , न च स्वत्वमेवान्यासत्त्वम्, अभिन्ननिमित्तत्वे सदसत्त्वयोर्विरोधात् / तथाहि-सत्त्वमेवासत्त्वमिति व्याहतम्। न च तत्तत्रास्ति, स्वसत्चासत्त्ववदसत्त्वे तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्ट भवति, अन्यथा वैशिष्ट्यायोगात्, तदा हन्दि विशिष्टत्वात्तदुक्तेन प्रकारेण भवन्ति विशिष्टाः स्वयं वेद्याः सुखाऽऽदयः, आदिशब्दाद् दुःखबन्धाऽऽदिपरिग्रह इति गाथाऽर्थः / / 83 / / विक्षेप बाधामाहइहरा सत्तामित्ताइभावओ कह विसिट्टया तेसिं। तयभावम्मि तयत्थे, हंत पयत्तो महामोहो॥८४|| इतरथा यथा स्वरूपेण सत्तथा पररूपेणाऽपि भावे, सत्तामात्राssदिभावात्, आदिशब्दादसत्त्वमात्रग्रह इति / कथं विशिष्टता प्रत्यत्मवेद्यतया तेषां सुखाऽऽदीना, तदभावे विशिष्टसुखाऽऽद्यभावे, तदर्थो विशिष्टसुखाऽऽद्यर्थो, हन्त प्रयत्नः क्रियाविशेषो, महामोहोऽसंभवप्रवृत्त्येति गाथाऽर्थः / / 84|| निच्चो वेगसहावो, सहावभूयम्मि कह णु सो दुक्खो। तस्सुच्छेयनिमित्तं, असंभवाओ पयट्टिज्जा / / 8 / /