SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ तावक्खेत्त 2231 - अभिधानराजेन्द्रः - भाग 4 तावक्खेत्त हिता ति वदेजा। ता से णं परिक्खेवविसेसे कुतो आहिता ति वदेजा? ताजे णं मंदरस्स पव्वयस्स परिक्खेवे णं तं परिक्खेवं तिहि गुणित्ता दसहिं छत्ता दसहिं भागे हिं हीरमाणे, एस णं परिक्खेवविसेसे आहिता ति वदेजा। तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं चउणउतिं जोयणसहस्साई अट्ठ य अट्ठसटे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिता ति वदेज्जा। ता एस णं परिक्खेवविसेसे कुतो आहिता ति वदेजा? ता जे णं जंबुद्दीवस्स दीवस्स परिखेवे, तं परि- | क्खेवं तिहिं गुणित्ता दसहिं छेत्ता दसहिं भागेहिं हीरमाणे, एस णं परिक्खेवविसेसे आहिता ति वदेजा। तीसे गं तावक्खेत्ते कतियं आयामेणं आहितेति वदेजा? ता अट्ठत्तरि जोयणसहस्साई तिण्णि य जोयणसए तेत्तीसे जोयणतिभागे च आयामेणं आहितेति वदेजा। (ता कह ते इत्यादि) 'ता' इति पूर्ववत् / कथं भगवन् ! त्वया नापक्षेत्र स्थितिराख्याता इति भगवान् वदेत् ? एवमुक्त भगवानेतद्विषये यावत्यः परतीथिकानां प्रतिपत्तयः, तावतीरुपदर्शयति-(तत्शेत्यादि) तत्र लरय लापक्षेत्रसंस्थिती विपये खल्विमाः पोडश प्रतिपतयः परतीर्थगाभ्युपगमरूपाः प्रज्ञप्ताः / तद्यथा-तत्र तेषां षोडशानां परतीथिकाना मध्य एके एवमाहुः-(गेहसंठिय त्ति) गेहस्येव वास्तुविधाप्रसिद्धगृहरयेव सस्थित संस्थानं यस्याः सा तथा तापक्षे त्रसं स्थितिः प्रज्ञप्तः / अत्रेयोपसहारमाह-(एगे एवमासु 1 / एवं०जाव बालग्गपोत्तियासंठिया तावक्खेत संठिई पन्नत्ता इति) एवमनन्तरोक्तेन प्रकारेण, चन्द्रसूर्यरस्थितिग्तेन प्रकारेणेत्यर्थः / गृहसंस्थिताया ऊर्द्ध तावद्द्वक्तव्यं यावद् बलाग्रपोतिकासंस्थिता प्रज्ञप्ता इति / तथैवम्- 'एगे पुण एवमाहरागेहावणसंठिया तावक्खित्तसंठिई पण्णत्ता, एगे एवमासु / 2 / एगे पुण एटमाहसुप्पसायसंठिया ताववखेत्तसंठिई पन्नत्ता,एगे एवमाहसु / 3 / एगे पुण एव-माहंसुगोपुरसंठिया तावक्खेत्तसंठिई पन्नत्ता, एगे एवमाहंसु।४। एगे पुण एवनाहंसुपिच्छाघरसंठिया तावक्खेत्तसटिई पन्नता, एगे एवमाहंसु 15: एगे पुण एवमाहंसुवलभीसंठिया ताववखेत्तसंठिई पन्नत्ता, एगे एवमासु 6 / एगे पुण एवमाहंसुहम्मियतलसंठिया ताववखेत्तसंठिई पन्नता,एगे एवमाहंसु / 17 / एगे पुण एवमाहसुबालग्गपोत्तियासंठिया ताववखेत्तसठिई पन्नत्ता, एगे एवमाहंसु / 8 / ' अत्र सर्वेष्वपि पदेषु विग्रहभावनाप्रागिव कर्तव्या।(एगे पुण इत्यादि) एके पुनरेवमाहुः-(जस्सलिए ति) यत्संस्थित संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपी द्वीपस्तत्संस्थिता तदेव | जम्बूद्वीपगतसंस्थितं संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता। अत्रोपसंहारः-(एगे एवमाहंशु)(एगे पुण एवमाहंसु) एके पुनरेवमाहुःयत्सरिथतं भारतं वर्ष तत्संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञाता। अत्र विग्रहभावना प्रागिव वेदितव्या / अत्रोपसंहारः- (एगे एवगाहंसु 10) एवमुक्तेन प्रकारेण उद्यानसंस्थिता तापक्षेत्रसस्थितिरपरेषामभिप्रायेण वक्तव्या। सा चैवम्- ''एगे पुण एवमाहसुउजाणसंठिया तावक्खित्तराठिई पण्णत्ता, एगण्वमाहेसु 11 / " अत्र उद्यानस्येव संस्थितं संस्थान यस्याः सा तथेति विग्रहः 11 (निजाणसंठिय त्ति) निर्याणं पुरस्य निर्गमनमार्गः तस्येव संस्थित संस्थानं यस्याः सा तथा। अपरेषामभिप्रायेण वक्तव्या। सा चैवम्... 'एगे पुण एवमाहंसु-निजाणसंठिया तावक्खेत्तसंठिई पण्णत्ता, एग एवमासु १२।''(एगतो निसहसंठिय त्ति) एकतो रथस्य एकस्मिन् पाचे यो नितरां सहते स्कन्धे पृष्ठ वा समारोपितं भारमिति निषहो वलीवर्दः, तस्येव संस्थित संस्थानं यस्याः सा एकतो निषहसंस्थिता। अपरेषामभिप्रायेण वक्तव्या / सा चेवम्-'एगे पुण एवमाहंसु-एगतो निसहसंठिया तावक्खेत्तसंठिई पण्णत्ता, एगे एवमाहंसु 13 / " (दुहतो निसहराठिय ति) अपरेषामभिप्रायेणोभयतो निषहसंस्थिता वक्तव्या, उभयतो रथस्योभयोः पार्श्वे यौ निषहौ बलीवर्दी, तयोरिव संस्थित संस्थान यस्याः सा तथा। सा चैवं वक्तव्या-"एगे पुण एवमाहंसुदुहओ निसहसंठिया तावक्खेत्तसंठिई पन्नत्ता. एगे एवमासु 14 / " (सेणगसंठिय शि) श्यनकस्येव संस्थितं संस्थानं यस्याः सा तथा, अपरेषामभिप्रायणाभिधातव्या / सा चैवम्-''एगे पुण एवमाहंसु-सेणगसंठिया तावक्खेतसंठिई पण्णत्ता, एगे एवमासु 15 // " (एणे पुण इत्यादि) एके पुनरेवमाहुः- श्येनकपृष्ठस्येव संस्थितं संस्थानं यस्याः सा तथा तापक्षेत्र स्थितिः प्रज्ञाता / अत्रोपसंहारमाह-(एगे एवमाहसु 16) / तदेवमुक्ताः षोडशाऽपि प्रतिपत्तयः, एताश्व सर्वा अपि मिथ्यारूपाः, अत एता व्युदस्य भगवान् स्वमतं भिन्नमुपदर्शयति-(वयं पुण इत्यादि) वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथाऽवस्थितं वस्तूपलभ्य, एवं वक्ष्यमाणप्रकारेण वदामः / तमेव प्रकारमाह-(उद्धीमुहेत्यादि) ऊर्द्धभुखकलम्बुकापुष्पसंस्थिता ऊर्द्धमुखस्य कलम्बुकापुष्पस्येव नालिकापुष्परराव सस्थित संस्थान यस्याः सा तथा, तापक्षेत्रसंस्थितिः प्रज्ञप्ता, मया शश्व तीर्थकृद्धिः। सा कथं भूतेत्यत आह–अन्तमरुदिशि संकुचा संकुचिता, बहिर्लवणसमुद्रदिशि विस्तृता तथा अन्तर्मेरुदिशि वृत्ता वृत्तार्द्धवलयाऽऽकारा, सर्वतो वृत्तमेरुगतान् बीन् द्वौ वा दशभागानभिव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता / एतदेव संस्थानकथनेन स्पष्ट स्पष्टयति-(अंतो अकमुहसं ठिया वाहिं सत्थिमुहसंठिय ति) अन्तर्मे रुदिशि अङ्कः पासनोपविष्टस्योत्सङ्गरूप आसनबन्धः, तस्य मुखमग्रभागोऽर्द्धवलयाऽऽकारस्तस्येव संस्थितं संस्थानं यस्याः सा तथा। बहिर्लवणदिशि स्वस्तिकमुखसंस्थिता / स्वस्तिकः सुप्रतीतः, तस्य मुखमग्रभागः, तस्येवातिविस्तीर्णतया संस्थितं संस्थानं यस्याः सा तथा / (उभओ पासेणं ति) उभयपान मेरुपर्वतस्योभयोः पार्श्वयोस्तस्यास्तापक्षेत्रसंस्थितेः सूर्यभदेन द्विधा व्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे. ते आयामेन जम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः / सा चैकैका आयामतः किं प्रमाणा? इत्याह-पञ्चचत्वारिंशत् पञ्चचत्वारिंशत् योजनसहस्राणि 45000 तस्यास्तापक्षेत्रसंस्थितेरेकैकस्या द्वे च बाहे अनवस्थिते भवतः। तद्यथा-सर्वाभ्यन्तरा, सर्वबाह्या च। तत्रया मेरासमीपे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा, या तुलवणदिशि जम्बूद्वीपपर्यन्ते विष्कम्भमधिकृत्य याहा सा सर्वबाह्या। आयामश्च दक्षिणोत्तराऽऽयततया प्रतिपत्तव्यो, विष्कम्भः पूर्वापराऽऽयततया। एवमुक्ते सति भगवान गौतमः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy