________________ तालसम 2230 - अभिधानराजेन्द्रः - भाग 4 तावक्खेत तालसम न०(तालसम) यत्परस्पराऽऽहतहस्ततालस्वरानुवृत्तिर्भवति / त्रि०ा स्त्रिया डीप / तावती। वाच०। तत्तालसमम् / स्वरभेदे, स्था०७ढा०। *ताप पुंग तप-घञ्। संतापे, वाचणदुःखे, आव०४ अ०। सूर्याणा मेव तालहल (देशी) शाल्याम्, देवना० 5 वर्ग 7 गाथा। तापः, चन्द्रस्य तु प्रभासः / 'चत्तारि सूरिया तविसु वा, तवंति वा, ताला अव्य०(तदा) "ङ हे-डाला-इआ काले" ||83 / 65 / / इति / तविस्संति वा। चत्तारि चंदा पभासिंसुवा, पभासिति वा, पभासिस्संति तच्छब्दात्कालेऽभिधेये डेः स्थाने आहे आला इति डितो, इआ इति च वा" इत्यवभासस्य पार्थक्येनोक्तेः / स्था०४ ठा०२ 30 आदेशा वा भवन्ति। तस्मिन् काले, प्रा०३ पादालाजेषु, देना०५ वर्ग तावइय त्रि० (तावत्क) तत्परिमाणवति, भ०१८श०४ उ०। आ०म०। 10 गाथा। तावंचण पुं०(तावचण) तावति काले, भ० 15 श०) तालायर त्रि०(तालाचर) तालैर्वाद्यविशेषैश्चरन्तीति तालाचराः। (दीर्घत्व तावक्खेत्त न०(तापक्षेत्र) तपन तापः सूर्यकिरणस्पर्शजनितः प्रकाप्राकृतत्वात) नि०चू० १५उ० तालाऽऽदानेन प्रेक्षाकारिणि, औ०। शाऽऽत्मकः परितापः, तदुपलक्षित क्षेत्र तापक्षेत्रम्। धर्मोपलक्षित क्षेत्रे, प्रश्न० / ज०। विपा०। ज्ञा०। प्रज्ञा०। नटनर्तकाऽऽदिषु, बृ०३उ०। आ०म०१अ०२खण्ड। मण्डा तालायरकम्मन०(तालाचरकर्म) प्रेक्षककर्मविशेषे, ज्ञा०१ श्रु०१३ अ०। / सम्प्रति तावक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नसूत्रमाहतालिअण्ट धा०(भ्रामि) भ्रम्-णिच् / 'भ्रमेस्तालिअण्टत-मामौ" ता कहं ते तावक्खेत्तसंठिती आहिता ति वदेजा? तत्थ खलु |||||30|| इति भ्रमतेपर्यन्तस्य 'तालिअण्ट' इत्यादेशः / भ्रमता प्रेरणे, इमाओ सोलस पडिवत्तीओ पण्णत्ताओ। तत्थ णंएगे एवमाहंसु-- प्रा०४ पाद। ता गेहसंठिया तावक्खेत्तसंठिती पण्णत्ता, एगे एवमाहंसु / 1 / *तालवृन्त पुं०। व्यजने, आचा०१ श्रु०१अ०७उ०। एवं०जाव बालग्गपोत्तियासंठिया तावक्खेत्तसंठिती पण्णत्ता / एगे तालिंत त्रि०(ताड्यमान) चपेटाऽऽदिभिः पीड्यमाने, ज्ञा०१ श्रु०१६अ० पुण एवमाहंसुजस्संठिते जंबुद्दीचे दीवे तस्संठिते तावक्खेत्ततालिजंत त्रि०(ताड्यमान) चपेटाऽऽदिभिः पीड्यमाने, आ० चू० 130 / संठिती पण्णत्ता, एगे एवमाहंसु I एगे पुण एवमाहंसुता तालिय पुं०(तालिक) तालेन करतलेन निर्वृतःठक् / चपेटे, वाच०। जस्संठिए भारहे वासे तस्संठिता तावखेत्तसंठिती पण्णत्ता, एगे *ताडित त्रि०ा आहते, प्रश्न०३ आश्र० द्वार। एवमाहंसु / 10 / एवं उजाणसंठिया।११। निजाणसंठिता / 12 / एगतो णिसहसं ठिता / 13 / दुहतो णिसहसं ठिता / 14 ताली स्त्री०(ताली) वाद्यभेदे, आ०५० 10 // तालेन तन्निर्यासेन सेणगसंठिता, एगे एवमाहंसु / 15 / एगे पुण एवमाहंसु-ता निर्वृत्ता--अण। (ताडी) तालजातसुरायाम, तलण्यन्तात् अच। गौरा० सेणगपिट्ठसंठितातावक्खेत्तसंठिती पण्णत्ता, एगे एवमाहंसु।१६। डीप / वृक्षभेदे, तालमूल्याम, आढक्याम्, तालीशपत्राऽऽख्ये वृक्षे, वयं पुण एवं वदामोता उद्धीमुहक लंबु-आपुप्फ संठिता तालकोद्घाटनयन्त्रे, कुञ्चिकायां च। ताम्रवल्ल्याम्, त्र्यक्षरपादक छन्दो तावक्खेत्तसंठिती पण्णत्ता / अंतो संकुडा वाहिं वित्थडा, अंतो भेदे च / वाचा वट्टा बाहिं पिहुला, अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिता। तालु न०(तालु) तरन्त्यनेन वर्णाः / तृ-जुण, रस्य लः। जिह्वे न्द्रि उभतो पासेणं तीसे दुवे बाहाओ अवहिताओ भवंति / याधिष्ठाने स्थानभेदे, वाच० प्रज्ञा०। ज्ञा०) पणतालीसं पणतालीसं जोयणसहस्साइं आयामेणं / दुवे य णं तालुग्घाडणी स्त्री०(तालोद्धाटनी)तालोद्घाटनकारियां विद्यायाम्, तीसे बाहाओ अणवट्ठिताओ भवंति / तं जहा-सव्वब्भंतरिया सूत्र०२ श्रु०२ अ०। चेव बाहा, सव्वबाहिरिया चेव बाहा। तत्थ को हेतू ति वदेज्जा ? तालुजिब्भ पुं०(तालुजिह) तालु एव जिहा यस्य / कुम्भीर, तस्य ता अयं णं जंबुद्दीवे दीवेजाव परिक्खेवेणं; ता जया णं सूरिए जिहाशून्यत्वेऽपि तालुनैव रसाऽऽस्वादनात् / वाचा प्रश्न०। सव्वन्भंतर मंडलं उवसंकमित्ता चारं चरति, तयाणं उद्धीमुहकतालूर (देशी) फेने, कपित्थतरो, देवना० 5 वर्ग 21 गाथा। लंबुआपुप्फसंठिता तावक्खेत्तसंठिती आहिता ति वदेजा। अंतो ताव अव्य०(तावत्) तत्परिमाणमस्य। त्रि०ा "अन्त्यव्यञ्जन-स्य" संकुडा बाहिं वित्थडा, अंतो वट्टा बाहिं पिधुला, अंतो ||8/1 / 11 / / इत्यन्त्यव्यञ्जनस्य तकारस्य लोपः। प्रा०१ पाद। अंकमुहसं ठिता बाहिं सस्थिमुहसंठिया / दुहतो पासेणं तीसे प्रस्तुतार्थप्रदर्शक, आ०म०१ अ०२ खण्ड। आ०चू०। सूत्र०ा साकल्ये, तहेव०जाव सव्वबाहिरिया चेव बाहा। तीसे णं सव्यभंतरिया अवधौ, माने, अवधारणे, प्रशंसायाम, पक्षान्तरे, वाक्यभूषणे, तदेत्यर्थे बाहा मंदरपव्वयंते णं णव जोयणसहस्साइं चत्तारिय छलसीते च / 'भर्ताऽपि तावत् क्रयकैशिकान्तम्" इति रघुः। तत्परिमाणवति, | जोयणसता णव य दसभागे जोयणस्स परिक्खेवेणं आ