________________ तराचंद 2226 - अभिधानराजेन्द्रः - भाग 4 तालसंवुड बहुनयापमाणगमभंगसंगयं गुरुविचारभारसहं। भावे भावविषयस्तालो ये जीवास्तस्य तालस्य परिग्रहे मूलकनिसुणता पुव्वावर-अविरुद्धं सारसिद्धत // 71 / / न्दाऽऽदिगतास्ते सर्वेऽपि समुदिताः सन्तो भावताल इति समाख्याताः; रजवर अभावाओ, रज्जमणाहं विमुत्तुमधयंतो। नोआगमत इति भावः / द्वितीयोऽप्यत्राऽऽदेशोऽस्ति यस्तस्य तालस्य अप्पजल मीणो इव, दुहेण गेहम्मि निवसंतो॥७२।। विज्ञायकरत्वभियुक्तः पुरुषः सोऽपि भावताल उच्यते, आगमत इत्यर्थः / वाहिरविनीइ चिय, चिंततो रजरट्टवावारं। अत्र च नोआगमतो भावतालेनाधिकारः, तस्य संबन्धि यत्फलं तदिह झालेण मरिउजाओ, अचुयकप्पे पवरदेवो // 73 // तालशब्देन प्रत्येतव्यभाबृ०१ उ० स०। आ०म०। प्रज्ञा स्था०1 भ०| रसो चविय विदेहे. निवपुत्तो होउ गहियसामन्नं। ओ०। प्रश्नला ज्ञा०ा वलयाऽऽख्यवनस्पतिभेदे, प्रज्ञा०।१ पद। आचा०। कसिकापरपर्याय वाद्यविशेषे, औ०। आचा० आ०म० ज० ज्ञा०। स्व्वत्थ वि होऊणं, अरत्तदुट्टो सिवं गमिही॥७४॥ स्था०। हस्तताले. दश०२ अ० स्था०। कंसिकाऽऽदिशब्दविशेषे, इति ज्ञात्वा ताराऽधिपतिरुचिरोचिष्णुयशसो, स्था०७ ठा०। वादिनसमुदाये, नि०चू०१२उ०ा आजीवकोपासाकभेदे, मुदा ताराचन्द्रक्षितिपतिलकस्याऽस्य चरितम्। भ०८ श०५उ०॥ अरक्तद्विष्टस्तत्स्वजनधनदेहप्रभृतिषु, तालउड न०(तालपुट) तालमात्रव्यापत्तिकरे उपविषे, उत्त०१६ अ०॥ रफुट धरा स्वान्तं शिवसुखकरे शुद्धचरणे // 75 / / ध०र०७२ गाथा। दश० आ०म० तारापह पुं०(तारापथ) नभसि, अनु०॥ तालजंघ पुं०(तालजन) तालो वृक्षविशेषः, सच दीर्घस्कन्धो भवति, तारिम त्रि०(तारिम) तरणयोग्ये, सूत्र०१ श्रु०३अ०२उ०ा दशम ततस्तालवजड़े यस्य स तथा / ज्ञा०१ श्रु०८ अ० स्वनामख्याते तारिस त्रि० तादृश) "दृशेः विपटक्सकः" ||911142 / / इति राजनि, यो हि ब्राहाणेषु विक्रान्तः सन् विननाश 1 घ०१ अधिका दृशेर्धातोलो रिरादेशः / प्रा०१ पाद / तथाविधेऽर्थे वाच०। उत्त। तालज्झय पुं०(तालध्वज) तालनन्दनगरवास्तव्ये स्वनामख्याते प्रश्न०) आमा पाण्डवचरित्रे षोडशसर्गे, ऽष्टादशश्लोके-'छेके राजनि,तस्य तमाललता भार्याऽऽसीत्। दर्श०१ तत्त्व। शत्रुञ्जयपर्वत, भ्यन्तादृशाः स्त्रियः।(१८)" इत्यत्र तादृशा इति शब्दे आप्प्रत्ययः ती०१ कल्प / तालो वृक्षविशेषो ध्वजा यस्य सः। बलदेवे, आ०म०१ कशमानीतः? टक्प्रत्ययस्यात्राऽऽगमने ईपप्रत्ययस्यैवोक्तत्वादिति अ०१खण्ड। प्रश्ने, उत्तरम्-टक् प्रत्ययान्तात्तादृशशब्दादीप प्रत्ययसद् भावेऽपि तादृश इति निबन्ताद्भागुर्याचार्यमते नाऽऽप् प्रत्ययाऽऽगमने रूपसिद्धि तालण न०(ताडन) वपेटाऽऽदिना निश्छोटने, उपा०७ अ०। चपेटारिति न कोऽपि दोषः। 64 प्र०। सेन०१ उल्ला०। ऽऽदिदाने, औ०। कुट्टने, प्रश्न०१ आश्रद्वार। अन्तका औलाआ०म०। तारुण्ण न०(तारुण्य) यौवने, उत्त०३२ अ०। पशान ताल पु०(ताल) तलनं तालः। नि०चू०१२ उ०। वृक्षविशेषे, आचा०१ तालपलंब पुं०(तालप्रलम्ब) आजीवकोपासकभेदे, भ०८ श०५ उ०। श्रु०१ अ०५301 तालपिसाय पुं०(तालपिशाच) तालो वृक्षविशेषः, तदाकारो दीर्घअथ तालपदं विवृणोति त्वाऽऽदिसाधयात्पिशाचो राक्षसः तालपिशाचः। दीर्घतरे पिशाचे, स्था० नाम ठवणा दविए, तालो भावे य होइ नायव्वो। 10 ठा०। भ०आ०म० व्या ज्ञा०ा आ०का पिशाचभेदे, प्रज्ञा०।१पद। जो भविओ सो तालो, दव्वे मूलुत्तरगुणेसु॥ तालपुड न०(तालपुट) 'तालउड' शब्दार्थे , उत्त०१६अ०। नाम नालः, स्थापनातालः, द्रव्यतालः, भावतालश्च भवति ज्ञातव्यः। तालफली (देशी) दास्याम्, दे०ना०५ वर्ग 11 गाथा। तत्र नामस्थापने क्षुण्णे। द्रव्यतालः पुनरयम्-(जो भविओ त्ति) यः खलु तालमत्थय न०(तालमस्तक) तालमध्यवर्तिनि गर्भे, आचा०२ श्रु०१ भव्यो भावतालपर्यायः, स च त्रिधाएकभविको, बद्धाऽऽयुष्कः, अभिमु- चू०१ अ०८उ०। खनामगोत्रश्च। तत्रैकभविको नामयो विवक्षितभवानन्तरं तालत्वेनोत्प- तालमाण स्त्री०(तालमान) तालमानपरिज्ञानाऽऽत्मके कालभेदे, त्स्यते / बद्धाऽऽयुष्को-येन तालोत्पत्तिप्रायोग्यमायुःकर्म बद्धम् / / कल्प०७क्षण। अभिमुखनामगात्रः पुनः-विपाकोदयाभिमुखतालसंबन्धिनामगोत्रकर्मा तालमूलय न०(तालमूलक) तालमूलाऽऽकारे अधः पृथुनि उपरिच सूक्ष्म तालत्वेनोत्पित्सया विवक्षितजीवप्रदेशः / यदा-द्रव्यतालो द्विविधः- लयन, कल्प०६क्षण। मूलगुणनिवर्तितः, उत्तरगुणनिवर्तितश्च / तत्र स्वायुषः परिक्षयादपगत- | तालविण्ट न०(तालवृन्त) "वृन्ते ण्टः" |च/२२३१।। इति न्तस्य ण्टः। जीवो यः स्कन्धाऽऽदिरूपस्तालः स मूलगुणनिवर्त्तितः। यस्तु काष्ठचित्र- प्रा०२ पाद। व्यजने, आचा०१ श्रु०१अ०७ उ० अणुवादशा द्विपुटाऽऽकर्माऽऽदिष्वालिखितः, स उत्तरगुणनिवर्तितः / एष द्रव्यतालः दिव्यजने, प्रश्न०१ आश्र० द्वार / दश०। ज्ञा०। मयूरपिच्छकृतव्यजने, सम्प्रति भावतालमाह आचा०२ श्रु० १५०१अ०७०) भावम्मि होति जीवा, जे तस्स परिग्गहे समक्खाया। तालसंवुड पु०(तालसंपुट) पवनेरितशुष्कतालपत्रसंचये, सूत्र०१ श्रु० बीओ विय आदेसो, जो तस्स वि जाणओ पुरिसो!! २अ०१उ०!