________________ तारा 2227 - अभिधानराजेन्द्रः - भाग 4 ताराचंद स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः "(2-1) ''समाधिभावनार्थः क्लेशतनूकरणार्थश्चति।" (2-2) // 4 / / विज्ञाय नियमानेतानेवं योगोपकारिणः। अत्रैतेषु रतो दृष्टौ, भवेदिच्छाऽऽदिकेषु हि / / 5 / / (विज्ञायेति) एतान् शौचाऽऽदीन्नियमान् एवं स्वाग जुगुप्साऽऽदिसाधनत्वेन योगोपकारिणः समाधिनिमित्तान् विज्ञाय / अत्र तारायां दृष्टावेतेषु इच्छाऽऽदिकेषु हि नियमेषु रतो भवेत्. तथा-ज्ञानस्य तथारुचिहेतुत्वात्। तदत्र काचित् प्रतिपत्तिः प्रदर्शिता / / 5 / / भवत्यस्यामविच्छिन्ना, प्रीतिर्योगकथासु च। यथाशक्त्युपचारश्च, बहुमानश्च योगिषु // 6|| (भवतीति) अस्या दृष्टावविच्छिन्ना भावप्रतिबन्धसारतया बिच्छेदनहिता, योगकथासु प्रीतिर्भवति, योगिषु भावयोगिषु, यथाशक्ति स्वशवल्यौचित्येनोपचारश्च ग्रासाऽऽदिसंपादनेन, बहुमानश्वाभ्युत्थानगुणगानाऽऽदिना / अयं च शुद्धपक्षपातपुण्यविपाकाद् योगवृद्धिलाभान्तरशिष्टसंमतत्वक्षुद्रोपद्रवहान्यादिफल इति ध्येयम्॥६।। भयं न भवजं तीवं, हीयते नोचिता क्रिया। न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया।।७|| (भयगिति) भवज संसारोत्पन्न तीव्र भयं न भवति, तथा-अशुभाऽप्रवृतरुचिता क्रिया क्वचिदपि कार्ये नहीयते, सर्वत्रैव धर्माऽऽदरात्। मचानाभोगतोऽप्यज्ञानादप्यत्यन्तानुचितक्रिया साधुजननिन्दाऽऽदिका स्यात् / / 7 / / स्वकृत्ये विकले त्रासो, जिज्ञासा सस्पृहाऽधिके / दुःखोच्छेदार्थिनां चित्रे, कथंताधीः परिश्रमे ||8|| (स्वक्रय इति) स्वकृत्ये स्वाचारे कायोत्सर्गकरणाऽऽदी, विकले विधिहीने, त्रासो 'हा ! विराधकोऽहम्' इत्याशयलक्षणः, अधिके स्वभूमिकापेक्षयोत्कृष्ट आचार्याऽऽदिकृत्ये, जिज्ञासाकथमेतदेवं स्यात् ? इति सरगृहाऽभिलाषसहिता। दुःखोच्छेदार्थिनां संसार क्लेशजिहासुनाम, चित्रे नानाविधे, परिश्रमे तत्तन्नीतिप्रसिद्धक्रियायोगे, कथंताधीः कथाद्धिः / कथं नानाविधा मुमुक्षुप्रवृत्तिः कात्यंन ज्ञातुं शक्यत इति। तदाह-"दुःखरूपो भवः सर्व, उच्छेदोऽस्य कुतः कथम्? चित्रा स्तां प्रवृत्तेश्च, सा शेषा ज्ञायते कथम्? // 1 // " ||8|| नास्माकं महती प्रज्ञा, सुमहान शास्त्रविस्तरः। शिष्टाः प्रमाणामिह त-दित्यस्यां मन्यते सदा / / 6 / / (नेति) नास्माकं महती प्रज्ञाऽविसंवादिनी बुद्धिः, स्वप्रज्ञाकल्पिते विसंवाददर्शनात् / तथा-सुमहानपारः शास्त्रस्य विस्तरः, तत्तस्मात् शिष्टाः साधुजनसंमताः प्रमाणमिह प्रस्तुतव्यतिकरे, यत्तराचरितं तदेव यथाशति सामान्येन कर्तुं युज्यत इत्यर्थः / इत्येतदस्यां दृष्टी, मन्यते सदा निरन्तरम् / / 6 / / द्वा० 22 द्वा०। ताराचंद पुं०(ताराचन्द्र) श्रावस्तीराजराजकुमारे, ध०२०। तत्कथा चैवम्अत्थि पुरी सावत्थी,नेवऽस्थि इह पुरी मम सरिच्छा। जिणगिहाठियधयचलनच्छलेण इय कहइ जा निच्च / / 1 / / तत्थ य रणमिरनरवर-वररयणपहापहासिकमकमला। आइवराहो नामेण पत्थिवो अस्थि सुपसिद्धो / / 2 / / ताराचंदा तस्सासि नंदणो नंदणो गुणतरुण। वररायलक्खणधरो, रुवेण विजियरइनाहो / / 3 / / सो बालकालओ विहु, पव्वजागहणबद्धपरिणामो। हयगयधणसयणाऽऽइसु. चिट्टइ पडिबंधपडिमुक्को / / 4 / / न कुणइ जलाइकेलिं, न य दूसइ कं पि फरुसभासाए। न हसइ न घेव विलवइ, न य वाहइ पवरकरितुरगे।।५।। सह पंसुकीलिएहि वि, मित्तेहि समं रमेइ न कया वि। मल्लालंकारविलेवणाऽऽइववहार णो कुणइ॥६॥ अइसयविसयविरतं, कया वि कुमरं निएवि नरनाहो। तम्मणवामोहकए, जुवरायपए तयं ठवइ॥७॥ नियपुत्तरजविग्धं, चिंततीए सवत्तिजणगीए। हणणत्थं तस्स रहे, भक्खजुय कम्मणं दिन्नं / / 8 / / तो तरस जायमगं, विहुरमसारं दुगुंछणिज्ज च। तयणु घणसोगभरिओ, कुमरो इय चिंतए चित्ते / / 6 / / रोगभरविहुरियाणं, अधणाण सयणपरिभवहयाण / जुअइ मरणं देस–तरे व गमण सुपुरिसाणं / / 10 / / ता मह खणं पिन खड, विणट्ठदेहस्स निवसिउं इत्थ। निचं दुञ्जणकर अंगुलीहि दंसिज्जमाणस्स // 11 // इय चितिऊण सणियं, अवगणिउं परियणं स रयणीए। नीहरिऊ गेहाओ, पावदिसाभिमुहमुहो चलिओ॥१२॥ मंदु व्व मंदमंद, सो गच्छंतो कमेण विमणमणो। संमेयगिरिसमीवे, पत्तो एगम्मि नयरम्मि॥१३॥ गयणऽग्गलग्गअइचं-गसिंगपब्भाररूद्धादिसिपसरं। तत्तो संडेयगिरि, सणियं सणियं स आरूढो॥१४॥ विहियकरचरणसुद्धी, सरसाओ गहिय सरससरसिरहे। अजियाइजिणिंदे पू-इऊण भत्तीइ इय थुणइ // 15 // जय अजियनाह ! अइसयसणाह! जय रांभव ! समियभवऽग्निदाह ! अभिनंदण ! नंदियभवियनियर ! मह सुमई सुमइजिणेस ! वियर // 16 // जय पहु ! पउमप्पह ! अरुणकति! जय देव! सुपास ! पयासकित्ति! चंदप्पह! चंदसुकतदंत! देवाहिदेव ! जय पुप्फदंत! / / 17 / / जय सीयल ! सीलियसुद्धचरण! सिज्जस! सुरासुरपणयचरण ! जय विमल ! चिहियवच्छरियदाण ! जय देव ! अणत ! अणंतनाण! |18|| जय धम्म ! पयारिसयसुद्धधम्म ! सिरिसंति ! चिहियजयसंतिकम्म! जय कुंथु ! पमथियमोहमल्ल! अरनाह ! पणासियसयलसल्ल !! // 16 // जय मल्लि ! मलियरागारिवार ! मुणिसुव्वय ! सुव्वयधरणसार! जय जय नमि ! नमियसुरिंदवग्ग ! सिरिपास ! पयासियमुक्खभग्ग ! / / 20 / / इय थुणिय जिर्णसर नमिरसुरेसर, भत्तिभरनिटभरमणेण। तुट्टउ निवनंदणु बहुपुलइयतणु.