________________ तहागय 2220 - अभिधानराजेन्द्रः - भाग 4 ताण तहागय पुं०(तथामत) तथा तेन यथावस्थितपदार्थापलम्भाऽऽत्मकेन | ताअ पुं०(तात) तन-क्त-दीर्घत्वं च / वाच०। मागध्या दत्वं, प्राकृते प्रकारेण गतं ज्ञानमेषामिति तथागताः / वृ०३ उ०। तथा-ऽपुनरावृत्त्या तकारलोपः / प्रा०१ पाद / जनके, उत्त० 14 अ०। पुत्रे सूत्र०१ श्रु० गतारतथागताः / सूत्र०१ श्रु० १५अ०। अथवा-तथैवापुनरावृत्या गतं ३अ०२उ०। प्रश्न अनुकम्प्ये, पूज्ये च / त्रि०ा वाच० गमनं येषां ते तथागताः / यदि वा-यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते ताइ(ण)त्रि० तापि(पि)न 'तप' गतौ णिनिप्रत्ययः / मोक्ष प्रति तथागताः / आचा०१ श्रु०३ अ०३ उ०। अथवा-तथागतानि गमनशीले, सूत्र०२ श्रु०६ अ०। तायते रक्षति दुर्गतरात्मानपको.... यथावस्थितानि तथैवावितथं जानन्ति, न विभत ज्ञानिन इव विपरीत न्द्रियाऽऽदिप्राणिनो वाऽवश्यमिति तायी(?) उत्त० अ० तापः पश्यन्ति / तेषु, सूत्र०१ श्रु०१२ अ०देवत्वाऽऽदिप्रकारमापन्नेषु, 10 स्वदृष्टमार्गोक्तिः तद्वान्तापी। सुपरिज्ञातदेशतया विनेयपालपितरि द्वा० 17 श०२ उ०। यथोक्तानुष्टायिपु (सूत्र०१ श्रु०२ अ०२ उ०) सिदेपु. 23 द्वा० दशा तपने तापः, स विद्यते यस्यासौ तापी। तस्मिन्, सूत्र०१ सर्वज्ञेषु च। आचा०१ श्रु०३ अ०३उन श्रु०१५ अ०। आव०। तहाजुत्त त्रि०(तथायुक्त) सेवकगुणांपततया उचित, जी०३ प्रतिक *त्रायिन् त्रि०ा मनोवाकायगुप्तिभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं 4 उ01 शीलमस्येति त्रायी, जन्तूनां सदुपदेशदान-तस्त्राणकरणशीले, सूत्र०१ तहाभूय त्रि०(तथाभूत) एवंप्रकार प्राप्ते, "अहण स होई उबलसी तो श्रु०१४ अ०। आसन्नभव्याना त्राणकारणे, सूत्र०२ श्रु०६ अ०। आत्मनः संतितहाभूएहिं।" सूत्र०१ श्रु०४ अ०२उ०। परेषां च वाणशीले, सूत्र०२ (06 अ०। विशिष्टोपदेशदानादपरेषा तहारूव त्रि०(तथारूप) तथा तत्प्रकारं रूपं स्वभावो नेपथ्याऽऽदिर्या त्राणभूते. (सूत्र०१ श्रु०१अ०) संसारसागरात्प्राणिपूगपालके, (पञ्चा० यस्य स तथारूपः। दानोचिते, स्था०३ ठा०१उ०। उचितस्वभावे, भ०२ 16 विव०।) धर्मकार्याऽऽदिना संसारदुःखेभ्यस्त्राणकर्तरि दश०२ अ०। श०५उ०। भक्तिदानोचितपात्रे, भ०५ श०५ उ० अविज्ञातव्रतविशेष, ताठा स्त्री०(दंष्ट्रा) 'चूलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयौ' न। भ०१५ श० ||8 / 4 / 325 / / इह क्वचिल्लाक्षणिकस्वापीत्युक्तेर्दाढा इत्यस्य स्थान ताटा तहाविय पुं०(तथाविद्) तथारूपमनुष्टानं विदन्तीति तथाविदः / इहिता इत्यादेशः / प्रा०४ पाद / दन्तभेदे, दन्तपङ्क्तिदर प्रान्तस्थाया ऽऽचारकुशले, निपुणे, तद्विदि सर्वज्ञ, पु०। सूत्र०१ श्रु०४अ० 130 / द्विगुणाकृताया दन्तावलौ च / वाच०। तहाविह त्रि०(तथाविध)तत्प्रकारे, 'तंतहाविहं पेच्छइ।" आ०म०१ ताडण न०(ताडन) उर:शिरःकुट्टनकेशलुञ्चनाऽऽदिषु, आव० 4 अ०| अ०२ खण्ड। नि००। गुणने, स्था०१ ठा०। तहाहि अव्य०(तथाहि) निपातसमुदायः / ध०३ अधि०। तथा च हि च ताडत्थ न०(लाटस्थ्य) तटस्थत्वे, पार्श्ववर्तित्वे, अष्ट० 32 अष्ट। द्वन्द्वः / निदर्शन, प्रसिद्धमेवेत्यर्थे , वाच०। उक्तस्योपदर्शने, ध०३ ताडिअ अव्य०(ताडयित्वा) ताडनं कृत्वेत्यर्थे , उत्त० 16 अ०॥ अधि०। अनेन तहि अव्य०(तत्र) "त्रपो हिहत्थाः " / / 8 / 2 / 161 / / इति बप्प्र-राय ताडिव्यय (देशी) रोदने, दे०ना०४ वर्ग 10 गाथा। स्यैते जय आदेशाः / प्रा०२ पाद। तस्मिन्नित्यर्थे, वाच०। जला प्रश्नका ताडि जमाण त्रि० (ताङ्यमान) कुड्याऽऽद्यभिधाताऽऽदिना ताडना तहिय अव्य०(तथाच) तथेति चिनोति-चिङ् चयने पूर्वोक्तार्थदृढीकरणे. प्राप्यमाणे, सूत्र०२ श्रु०१अ०। वाचा उक्तप्रकारमापन्ने, मात्रयाऽप्यन्यूनाधिके, उत्त०६ अ०। प्रश्नका ताण त्रि०(आण) शरणे, आचा०१ श्रु०२ अ०१उ० सूत्र०। अष्टा विशे०| *तथ्य त्रि० / परमार्थभूते सत्ये, सूत्र०१ श्रु०१४ अ०| स्था०। अनर्थप्रतिघातहेतौ, कल्प०२ क्षण / अन प्रति हनने, तहोववत्ति स्वी०(तथोपपति) तथेव साध्यसंभवप्रकारेण इवोप अर्थसंपादनं च। नातं पत्तिस्तथोपपत्तिः / अर्थात् सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः / वित्तं पसवो य नाइओ, तं बाले सरणं ति मन्नइ। यथा कृशानुमानयं पाकप्रदेशः, सत्येव कृशानुमखे धूमवत्त्वस्योपपत्तेः ! एते मम तेसु वी अहं, नो ताणं सरणं न विजइ / / 16 / / हेतुप्रयोगभेदे, रत्ना०६ परि०। (वित्तमित्यादि) वित्तं-धनधान्य हिरण्याऽऽदि, पश्वःकरितुरता अव्य० (तस्मात्) "तस्मात्ताः" ||14 / 278|| इति शौरसेन्यां गगोमहिष्यादयः, ज्ञातवः-स्वजना मातापितृपुत्रकलत्राऽऽदयः, तदेव तस्माच्छब्दस्य ता इत्यादेशः / प्रा०४ पाद। पञ्चा०। विताऽऽदिक बालोऽज्ञः शरणं मन्यते / तदेव दर्शयतिममैते तावत् अव्य०। तत्परिमाणमस्य / नि० "यावत्तावञ्जीवितावर्त- वित्तपशुजातयः परिभोगे उपयोक्ष्यन्ते / तेषु चार्जनपालन्संरमानावटप्रावारकदेवकुलैवमेवे वः" ||8/1 / 271 / / इति सस्थरस्य क्षणाऽऽदिना शेषोपद्रव-निराकरणेन परिहारेणाऽहं भवामीत्येवं बालो वकारस्य लोपः / प्रा०१ पाद / प्रस्तुतार्थप्रदर्शक, आ०म०१ अ०२ मन्यते / न पुनर्जानीयदर्थ धनमिच्छति तच्छरीरमशाश्वतमिति / खण्ड / सूत्र०ा तच्छब्दस्य प्रथमैकवचनेऽपि स्त्रियां 'ता' इति / अपि च-"रिती सहावतरला, रोगजराभंगुर हयसरी / "तथा'' अस्यमामीत्युक्ते : "किं यत्तदोस्यमामि'' / / 8 / 3 / 33 / / इति डीन मातापितृसहरवाणि पुत्रदारशतानि च। प्रतिजन्मनि वर्तन्ते, कस्य माता भवति / प्रा०३ पाद। पिताऽपि वा? / / 1 / / एतदेवाऽऽह-नो नैव, वित्ताऽऽदिवं संसार क