SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ ताण 2221 - अभिधानराजेन्द्रः - भाग 4 तामली थमपि त्राणं भवति, नरकाऽऽदौ पततो नाऽपि रागाऽऽदिनोपद्रुत-स्य | पोराणाणं सुचिण्णाणं०जाव कडाणं कम्माणं एगंतसो क्खयं क्वचिच्छरणं विद्यते इति।।१६।। सूत्र०१श्रु०२ अ०३उ०। उवेहमाणे विहरामि, तंजाव अहं हिरण्णेणं वड्वामि०जाव अईव *तान पुं० ततायांतन्त्र्याम्, "ताणा एगूणपणासं।" तत्र षड्जाऽऽदयः अईव अभिवड्डामि०जाव च मे मित्तनाइनियगसंबंधिप-रियणो स्वराः प्रत्येक सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रि आढाइ, परियाणाइ, सकारेइ, सम्माणेइ, कल्लाणं मंगलं देवयं कायां वीणाया भवन्ति। अनु०॥ विणएणं चेइयं पञ्जुवासेइ, ताव ता मे सेयं कल्लं पाउप्पभायाए ताद पुं०(तात) 'ताअ' शब्दार्थे, प्रा०१ पाद। रयणीए०जाव जलंते सयमेव दारुमयं पडिग्गहं करेत्ता विउलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता मित्त-णाइनियतादत्तिय त्रि०(तादात्विक) यः किमप्यसंचिन्त्य उत्पन्नमर्थ व्येति स गसयणसंबंधिपरियणं आमंतेत्ता तं मित्तणाइनियग-सयणतादात्विकः / अविचारेणार्थनाशके, ध०१ अधिन संबंधिपरियणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमतादत्थ न०(तादर्थ्य) तदर्थभावे, श्रा०। ल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइनियगताम् अव्य०(तावत्) "यावत्तावतोर्वाऽऽदेः मउं महिं" // 1 // 406 // | संबंधिपरियणस्स पुरओ जेट्टपुत्तं कुडुंबे ठावित्ता तं मित्तनाइइत्येतेत्रय आदेशाः। ताम-ताउं-तामहिं। प्रा०४ पाद) साकल्ये अती चिनतंबधिपत्थिान जेष्ठत्तपआपुच्छित्ता सयमवदारामय माने, अवधारणे, प्रशंसायाम्, पक्षान्तरे, वाक्यभूषणे, तदेत्यर्थे च / पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पवज्जाए पव्वइ-तए। तत्परिमाणवति, त्रि०ा स्त्रिया डीप / तावती / वाचा पव्वइए धि य णं समाणे इमं एयारूवं अभिग्गहं अभिगितामर (देशी) रम्ये, दे०ना०५ वर्ग 10 गाथा। हिस्सामि-कप्पइ मे जावज्जीवाए छटुं छट्टेणं अणिक्खित्तेणं तामरसन०(तामरस) पद्म, प्रज्ञा०१ पदास्था० कल्पा तामे, स्वणे, तवोकम्मेणं उड्डे बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स धुस्तूरे, द्वादशाक्षरपादके छन्दोभेदे च / वाच०। मुहूर्ते, दे० ना०५ वर्ग आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्ठस्स वि य णं 10 गाथा। पारणयंसि आयावणभूमीओ पचोरुभित्ता सयमेव दारुमयं तामलित्ति स्त्री०(ताम्रलिप्ति) जम्बूद्वीपे भारतवर्षे स्वनामख्यातायां पडिग्गह गहाय ताडलित्तीए नयरीए उचनीयमज्झिमाई कुलाई नगर्याम, यत्र मौर्यपुत्र ईशानदेवेन्द्रजीवो गृहपतिरासीत् / भ०३ श०१ घरसमुदाणस्स भिक्खायरियाए अडेता सुद्धोदणं पडिगहेत्तातं उ०। बङ्गानां आर्यजनपदानां राजधान्याम, प्रज्ञा०१पाद। प्रव०। सूत्रका तिसत्तखुत्तो उदएणं पक्खालेत्ता तओपच्छा आहारं आहा-रित्तए आचा त्ति कटु एवं संपेहेइ, संपेहेइत्ता कल्लं पाउप्पभायाए० जाव तामलित्तिया स्त्री०(ताम्रलिप्तिका) स्थविरागोदासानिर्गतस्यव्यो जलंते सयमेव दारुमयं पडिग्गहंकारेइ, कारेइत्ता विउलं असणं दासगणस्य प्रथमशाखायाम्, कल्प०८ क्षण। पाणं खाइमं साइमं उवक्खडावेइ, उवक्खमावेइत्ता तओ पच्छा ण्हीए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पा येसाई तामलीपुं०(तामली)ताम्रलिप्तिनगरीवास्तव्ये ईशानदेवेन्द्रजीवे मौर्यपुत्रे मंगल्लाइं वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकि यसरीरे गृहपतौ, भ०। भोयणवे लाए भोयणमंडवं सि सुहासणवरगए, तए णं तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे मित्तणाइनियगसयणसंबंधिपरियणेणं सद्धिं तं विउलं असणं ताडलित्ती नामं नयरी होत्था / वण्णओ। तत्थ णं ताडलित्तीए पाणं खाइमं साइमं आसाएमाणे बीसाएमाणे परिसाएमाणे नयरीए ताडली नाम मोरियपुत्ते गाहार्वई होत्था। अड्ढे दित्ते० परिभुजेमाणे विहरइ जेमियभुत्तुत्तरागए वियणं समाणे आयते जाव बहुजणस्स अपरिभूए यावि होत्था / तए णं तस्स मोरि चोक्खे परमसुइभूए तं मित्त०जाव परियणं विउलेणं वत्थगंधयपुत्तस्स ताडलिस्स गाहावइस्स अण्णया कयाइ पुव्यरत्ताव मल्लालंकारेण य०सक्कारेइ, सक्कारेइत्ता तस्सेव मित्तणाइ०जाव रत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमे एयारूवे परियणस्स पुरओ जेट्ठ पुत्तं कुडुंबे ठावेइ, ठावे इत्ता अब्भत्थिए०जाव समुप्पण्णे-अस्थि ता मे पुरा पोराणाणं तं मित्तणाइ० जाव परियणं जेट्टपुत्तं च आपुच्छइ, आपुच्छइत्ता सुचिण्णाणं सुपरिकताणं सुभाणं कल्लाणाणं कडाणं कम्माणं मुंडे भवित्ता पाणामाए पव्वजाए पव्वइत्तए / पटवइए वि कल्लाणफलवित्तिविसेसो,जेणाहं हिरण्णेणं वड्डामि, सुवण्णेणं य णं समाणे इमं एयारूवं अभिग्गहें अभिगिण्हइ-कप्पइ मे वड्ढामि, घणेणं वड्डामि, धण्णेणं पुत्तेहिं च पसूहिं वड्ढामि, विउ- जाव-जीवाए छ8 छटेण०जाव आहारित्तए त्ति कट्ट इम लघणकणकरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंत- एयारूवं अभिग्गहं अभिगिण्हइ, अभिगिण्हइत्ता जावजीवाए सारसावएजेणं अईव अईव अभिवड्डामि, तं किं णं अहं पुरा छटुं छटेणं अनिक्खित्तेणं तवोकम्मेणं उद्धं बाहाओ पगिज्झिय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy