________________ सहकार 2216 - अभिधानराजेन्द्रः - भाग 4 तहाकार नशनाऽऽदि, ताभ्यामाढ्यः परिपूर्णः, स एव संयमतपआढ्यकः, तस्य, गीतार्थे , संविग्नपाक्षिके च प्रज्ञापयति सति, तथेति निर्विकल्पम्, अनेन चोत्तरपुणसंपत्तिरुक्ता। तुशब्द एवकारार्थः / तस्य किमित्याह- अतथाकारस्तथाकारस्याप्रयोगः / तुशब्द एवकारार्थः / तस्य चैवं अविकल्पेन निर्विकल्पं तदीयवचनेऽवितथत्वाच्छङ्कामकुर्वाणनेत्यर्थः / प्रयोगः-मिथ्यात्वमेवासम्यग्दर्शनमेव, मिथ्यात्वहेतुकत्वात्तस्य, न हि तथाकारो-यथा यूयं वदथ, तथैवैतदित्यर्थसंसूचकस्तथेतिशब्द- मिथ्यात्वं विना निश्चितशुद्धप्ररूपकत्वेऽपि प्रज्ञापके तथाकारं न प्रयुक्त प्रयोगः, कार्य इति गम्यमिति गाथाऽर्थः // 14 // इति गाथाऽर्थः / / 17 / / पञ्चा०१२ विव० अथ तथाकारस्यैव विषयाभिधानायाऽऽह तहच त्रि०(तथार्च) अवस्थितचित्तवृत्तिके, "दुल्लहाओ तहचाओ, जे वायणपडिसुणणाए,उवएसे सुत्तअट्ठकहणाए। धम्मटुं वियागरे / " तथाभूता सम्यकदर्शनप्राप्तियोग्यार्चालेश्यान्तःअवितहमेयं ति तहा, अविगप्पेणं तहक्कारो ||15|| परिणतिरकृतधर्माणामिति / यदि वा-अर्चा मनुष्यशरीरं, तदप्यकृतवाचनायाः सुत्रदानस्य प्रतिश्रवणा श्रवणं वाचनाप्रति श्रवणा, तस्या, धर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्याटिरूपं दुर्लभ तथाकारः प्रयोक्तव्य इति योगः / इदमुक्तं भवति- वाचनां प्रयच्छति भवति, जन्तूनां धर्मरूपमर्थ व्याकुर्वन्ति ये,धर्मप्रतिपत्तियोग्या इत्यर्थः। सति गुरौ सूत्रग्राहिणा तथाकारः कार्यः / तथोपदेशे सामान्येन तेषां तथाभूताऽर्चा सुदुर्लभा भवति। सूत्र०१ श्रु०१५ अ०॥ सामाचारीप्रतिबद्धे। तथा सूत्रार्थकथनायां, व्याख्यान इत्यर्थः। अवितथ तहणाण न०(तथाज्ञान) यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानम्। सत्यम्, एतद्द्यद्यूयं ब्रूथेति ख्यापनपरः, तथेति समुच्चयार्थः; सूत्रार्थकथ सम्यग्दृष्टिजीवद्रव्ये, तस्यैवावितथज्ञानत्वात् / यथैव यद् वस्तु तथैव नापदस्याऽऽदौ द्रष्टव्यः। अविकल्पेन निःसंदेहेन सता लथाकारस्तथेति- ज्ञानमवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानम् / घटाऽऽदिद्रव्ये, स्था०१० शब्दप्रयोगः कार्यों भवतीति शेष इति गाथाऽर्थः / / 15 / / ठा०। यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव पृच्छकस्यापि ज्ञानं यत्र यः पुनरेवंविधो गुरुर्न भवति, तत्र को विधिरित्याह प्रवेस तथाज्ञानः / जानत्प्रने, स च गौतमाऽऽदेर्यथा ''केवइयकाले णं इयरम्मि विगप्पेणं, जं जुत्तिखमं तहिं ण सेसम्मि। भंते ! चमरचचारायहाणीविरहिया उववाएणमित्यादिरिति।'' स्था०६ ठा० संविग्गपक्खिए वा, गीए सव्वत्थ इयरे-णं // 16|| तहप्पओग पुं०(तथाप्रयोग) तथाशब्दस्य प्रयोगे, "तह त्ति पओगो नाम इतरस्मिन् कल्पाकल्पपरिनिष्ठिताऽऽदिविशेषणविशिष्टादन्यस्मिन गुरी ज-एवमेतं अवितहमेत जाहेतं तुज्झेवदह, इच्चेतस्स अत्थस्स संपच्चयत्थं सविसए तह ति सदं पउंजति।" आ०चू०१ अ०1 प्रज्ञापयति सति विकल्पेन भजनया, तथाकारः कार्य इति प्रक्रमः / तामेव भजनां दर्शयति-यवस्तु युक्तिक्षमम् उपपत्तिसहं तेन प्रज्ञापित, तहप्पगार पुं०(तथाप्रकार) पूर्वोक्तप्रकारे, आचा०१ श्रु०१ चू०१ तस्मिन् वस्तुनि तथाकारो विधेयः, न शेषे अयुक्तिक्षमे / इहैव अ०१उ०। नि०चू०। एवंप्रकारे, जी०१ प्रति०। भ०। पूर्वोक्तस्वरूपे, प्रकारान्तरमाह-संविग्नाः संवेगवन्तः सुसाधवः, तेषां पाक्षिकः पक्षग्राही कल्प०१क्षण। संविग्नपाक्षिकः / “सुद्धं सुसाहुधम्म, कहेइ निंदइ य निययमायारं / तहय अव्य०(तथाच) तथेति चिनोति च चिञ् चयने / पूर्वोक्तार्थ-- सुतवस्सियाण पुरओ, हवइ य सच्चोमरायणिओ।।१।।" इत्यादिलक्षण - दृढीकरणे, वाच०। समुच्चये, पञ्चा० रविव०। लक्षितः पार्श्वस्थाऽऽदिस्तस्मिन्। वाशब्दः प्रकारान्तरद्योतनार्थः / गीते- तहरी (देशी) पड्किलायां सुरायाम, दे०ना० 5 वर्ग 2 गाथा। - पदेऽपिप समुदायोपचाराद् गीतार्थे विषयभूते, तदन्यस्य त्वज्ञातत्वेन | तहल्लिया (देशी) गोवाट, देवना०५ वर्ग 8 गाथा। वचनवैतथ्यसंभवात् / सर्वत्र वस्तुनि युक्तिक्षमे तदक्षमे वा तेनोच्यमाने तहा अव्य०(तथा) तेन प्रकारेण, पं०व०४ द्वार / कल्प०। विशे०॥ इतरेणोत्सपिक्षयाऽन्येनापवादेनेत्यर्थः। अथवा-(इयरे) इतरस्मिन्न- तथाप्रकारे, वाच॥ साम्ये, अभ्युपगमे, पृष्टप्रतिवाक्ये, समुच्चये, निश्चये गीतार्थे, न नैव, तथाकारः कार्य इति प्रक्रम इति गाथाऽर्थः / / 16 / / / च / वाच० न० आनन्तर्य, नं०। आ०म०। अवधिज्ञानेन सहास्य अथ कल्पाकल्पपरिनिष्टिताऽऽदिगुणे गुरावक्षीणरागाऽऽदित्वेन संविग्न- छद्मस्थत्वाऽऽदिभिः सारूप्यप्रदर्शने, आ०म० 1101 खण्ड / पाक्षिके चासत्क्रियत्वेन वितथोपदेशसंभवान्न तथाकारः कार्य इत्येतद समुच्चयनिर्देशावधारणसादृश्यप्रैष्येषु, दश०१अ०। वाक्योपक्षेपे, सच दूषयन्नाह वाक्यस्याऽऽदो दृश्यः / पञ्चा०६ विव० ग्रहणानन्तरे, विशे० संविग्गोऽणुवएस, ण देइ दुब्भासियं कडुविवागं / यथाशब्देनानूद्यमानस्य विधेयस्यार्थे, तद्यथा-यथेदं तथैवेदम्। सूत्र०१ जाणतो तम्मि तहा, अतहक्कारो उ मिच्छत्तं / / 17 / / श्रु० 13 अ०। पूर्वोक्तार्थे, सूत्र०२ श्रु०६ अ० दृढाध्यवसानप्रकारसंविग्नो भवभीरुर्गुरुः, अनुपदेशम्, नत्रः कुत्सार्थत्वेन कुत्सि- | सादृश्योपदर्शनार्थे, आव०४ अगदर्श० तोपदेशमागमबाधितार्थानुशासनम्, न ददाति परस्मै न करोति, तद्दाने | तहां (तस्मात्) "सर्वाऽऽदेई से हाँ" 84355 / / इति अपभ्रंशे संविग्नत्वहानिप्रसङ्गात्। किंभूतः सन्नित्याह -दुर्भाषितमनागमिकार्थो- सर्वाऽऽदेरकारान्तात्परस्य डसेही इत्यादेशः। प्रा०४ पाद। पदेशं, कटुविपाकं दारुणफलं दुरन्तसंसाराऽऽवह, मरीचिभवे महावीर- तहाकप्प त्रि०(तथाकल्प) तथाऽऽचारे, द्वा० ३द्वा०। स्येव जानन्नवबुद्धयमानः,को हि पश्यन्नेवात्मानं कूपे प्रक्षिपतीति, तहाकार पुं०(तथाकार) तीर्थकरत्वं केवलज्ञानं न नते, सूत्र०१ श्रु० यस्मादेवं ततस्तस्मिन् संविग्ने कल्पाकल्पपरिनिष्ठिताऽऽदिगुणे सद्गुरी 12 अन