________________ तसदसग 2218 - अभिधानराजेन्द्रः - भाग 4 तहकार नामशब्दस्येहापि संबन्धात्-त्रसनाम, बादरनाम, पर्याप्तनाम, पुनयोंयस्य सचित्ताऽऽदेः स्वभावो, द्रव्यप्राधान्याद्यद्यस्य स्वरूपम्। प्रत्येकनाम, स्थिरनाम, शुभनाम, शुभगनाम / चशब्दौ समुचये / तद्यथा-उपयोगलक्षणो जीवः, कठिनलक्षणा पृथिवी, द्रवलक्षणा अपि सुस्वरनाम, आदेयनाम (जसं ति) यशःकीर्तिनाम इत्येवं त्रसश- इत्यादि। मनुष्या-ऽऽदेर्वा यो यस्यमार्दवाऽऽदिस्वभावः, अचित्तद्रव्याणां ब्देनोपलक्षितं प्रकृतिदशकम, सदशकमुच्यत इति शेषः / कर्म०१ कर्म०। च गोशीर्षचन्दनकम्बलरत्नाऽऽदीनां द्रव्याणां स्वभावः / तद्यथा-"उण्हे तसरेणु पुं०(त्रसरेणु) त्रस्यति पूर्वाऽऽदिवातप्रेरितो गच्छति योरेणुः स करेइ सीयं, सीए उण्हत्तणं पुण भवेइ / कंबलरयणाऽऽदीणं, एस सहावो त्रसरेणुः / रेणुभिः परिमिते प्रमाणविशेषे, प्रव० 254 द्वार। ज्यो। भा मुणेयव्वो" ||1|| जंग स्था०। अनु० कियद्भिः परमाणुभिस्त्रसरेणुर्भवतीति प्रश्ने, उत्तरम भावतथ्यमधिकृत्याऽऽहअनन्तसूक्ष्मपरमाणुभिरेको व्यवहारपरमाणुर्जायते, अष्टव्यवहार- भावतहं पुण नियमा,णायव्वं छव्विहम्मि भावम्मि। परमाणुभिरेका उत् लक्ष्णिका जायते, ताभिरष्टाभिरेका लक्ष्णश्लक्षिणका अहवा विनाणदंसण-चरित्तविणएण अज्झप्पे / / 2 / / जायते, ताभिरष्टाभिरेक ऊर्ध्वरेणुर्जायते, एभिरष्टभिरेकस्त्रसरेणु (भावतहमित्यादि) भावतथ्यं पुनर्नियमतोऽवश्यंभावतया षड्डिधे र्जायते, एतावताकोऽर्थः चतुः सहनैः षण्णवत्यधिकैर्व्यवहारपरमाणु औदायिके भावे ज्ञातव्यम् / तत्र कर्मणामुदयेन निर्वृत्त औदयिकः भिरेकखसरेणुर्जायते इत्यर्थः। 482 प्र०। सेन०३ उल्ला०) कर्मोदयाऽऽपादितो गत्याद्यनुभवलक्षणः, तथा कर्मोपशमेन निवृत्त तसवाइया स्त्री०(त्रसपादिका) त्रीन्द्रियजीवभेदे, जी०१ प्रतिका औपशमिकः कर्मानुदयलक्षण इत्यर्थः। तथा क्षयाजातः क्षायिकोऽप्रतितसवीसइ स्त्री०(सविंशति) त्रसेनोपलक्षिता विंशतिस्त्रसविंशतिः। पातिज्ञानदर्शनचारित्रलक्षणः। तथा-क्षयादुपशमाच जातः क्षायोपशमिसदशकस्थावरदशकद्वये, कर्म०१ कर्म०। को देशोदयोपशमलक्षणः / परिणामेननिर्वृत्तः पारिणामिको जीवाजीवतसासि(ण) त्रि०(वसासिन्) पिपीलिकाऽऽदिसहितोदनभक्षके, भव्यत्वाऽऽदिलक्षणः / पञ्चानामपि भावानां द्विकाऽऽदिसंयोगाग्निष्पन्नः नि०चू० 130 सान्निपातिक इति। यदि वा-अध्यात्मन्यान्तर चतुर्धा भावतथ्यं द्रष्टव्यम्। तसिअ त्रि०(त्रस्त) त्रसनं त्रस्तम् / दुःखोद्वेजने, दश०४ अ०। परमा- तद्यथा-ज्ञानदर्शनचारित्रविनयतथ्यमिति। तत्र ज्ञानतथ्यं मत्यादिकेन धार्मिकदेवपरस्परोदीरितदुःखसंपातभयात् त्रासमुपपन्ने, जी०३ प्रति०२ ज्ञानपञ्चके न यथास्ववितथो विषयो पलम्भः / दर्शनतथ्य उ० भ०। शुष्के, दे०ना०५ वर्ग 2 गाथा। शङ्काऽऽद्यतिचाररहितं जीवाऽऽदितत्त्वश्रद्धानम् / चारित्र तथ्यं तु तपसि तस्सण्णि(ण) त्रि०(तत्संज्ञिन्) तस्य संज्ञा तत्संज्ञातज्ज्ञानम्, तद्वान् द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानम्। विनयतथ्यं, द्विचत्वारितत्संज्ञी। आचा०१ श्रु०५ अ०४उ०। विवक्षितज्ञानोपयुक्ते, आचा०१ / शद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतप उपचारिकरुपे यथायोगमनुष्ठान, श्रु०५अ०६उ०। ज्ञानाऽऽदीनां तु वितथाऽसेवनेनाऽतथ्यमिति। सूत्र०१ श्रु०१३ अ०। तस्सेवि(ण) पुं०(तत्सेविन्) ये दोषा आलोचयितव्यास्तत्सेवी यो / तहकार पुं०(तथाकार) तथाशब्देन तथेत्येवंभूतं पदमभिधीयते, गुरुस्तस्य पुरतो यदालोचनम् / तत्से विलक्षणे आलोचनादोषे, ततश्चैतस्य कारः करणम्। पञ्चा०१२ विव०। गुरोः पार्वे वाक्यं श्रुत्वा गुरु स्था०१०ठा। प्रति इदं कथनंयद्भवद्भिरुक्तं तत्तथैवतथाऽस्तु, इति करणं तथाकारः / तह अव्य०(तथा) तेन प्रकारेण तथा प्रकारे थाच् / वाचा "वाऽव्ययो उत्त०२६ अ०। गुर्वादिषु बुवाणेषु यथाऽऽदिशत यूयं, तथैवेति भणनरूपे त्खातादावदातः" ||1 / 67|| इत्यत्वं विकल्पेन / प्रा०१ पाद / सामाचारीभेदे, बृ०१ उ०ा तथाकरण तथाकारः, सच सूत्रप्रश्नगोचरः। उक्तपरामर्श , कल्प०१क्षण। पादपूरणे, नि०चू०१ उ०। यथा भवद्भिरुक्तं तथेदमित्येवंस्वरूपे सामाचारीभेदे, आ०म०१ अ०२ *तथ्य न० / तथा तत्र साधु यत्। सत्ये, वाचला सदर्थाभिधायित्वे, खण्ड। आ०चूला जीत० उत्त०। स्था। त्रि०ा (सूत्र०) साम्प्रतं तथाकारो यस्य दीयते, तत्प्रतिपादनार्थमाहणामतहं ठवणतह, दव्वतह चेव होइ भावतह। कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स। दव्वतहं पुण जो जस्स सभावो होति दध्वस्स / / 24 / / / संजमतवड्डगस्स उ, अविगप्पेणं तहक्कारो।।१४।। (णामतहमित्यादि) अस्याध्ययनस्य याथातथ्यमिति नाम / तच कल्पो विधिः, आचार इत्यर्थः / अकल्पश्च अविधिः। अथवा-कल्पो यथाशब्दस्य भावप्रत्ययान्तस्य भवति / तत्र यथाशब्दोल्लङ्घनेन जिनकल्पस्थविरकल्पाऽऽदिः, अकल्पस्तु चरकाऽऽदिदीक्षा / अथवातथाशब्दस्य निक्षेप कर्तु नियुक्तिकारस्यायमभिप्रायः इह यथा- कल्प्यं ग्राह्यम्, अकल्प्यमितरत् / ततः समाहारद्वन्द्वात्कल्पाकल्पं, शब्दोऽयमनुवादे वर्तत, तथाशब्दश्च विधेयार्थे / तद्यथा-यथेदं तथैवेद कल्प्याकल्प्यं वा / तत्र परिनिष्ठितस्य ज्ञाननिष्ठा प्राप्तस्य, अनेन च भवता विधेयमित्यनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभव- ज्ञानसंपदुक्ता / तथा तिष्ठन्ति मुमुक्षवो येषु तानि स्थानानि महाव्रतानि तीति / यदि वा याथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति / तत्र तेषु, पञ्चस्विति स्वरूपविशेषणम्। यतोन तान्येकादीनि भवन्ति, यत्राऽपि यथाभावस्तथ्यं यथाऽवस्थितवस्तुता / तन्नामाऽऽदिभिश्चतुर्धा / तत्र चत्वारितान्युच्यते तत्रापि वस्तुतः पञ्चैवेति। स्थितस्याऽऽश्रितस्य, अनेन नामस्थापने सुगमे। द्रव्यतथ्यं गाथापञ्चार्धन प्रतिपादयति-तत्र द्रव्यतथ्यं / च मूलगुणसंपत्तिरुक्ता। तथा-संयमः प्रत्युपेक्षोपेक्षाऽऽदिः, तथा-तपश्चा