________________ तसकाय 2217 - अभिधानराजेन्द्रः - भाग 4 तसदसग भमाणे समणुजाणइ, तं से अहियाए, तं से अबोहीए , से तं एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया संबुज्झमाणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणं भवंति, तं परिण्णाय मेहावी णेव सयं तसकायसत्थं समारंभेजा, अंतिए, इहमेगेसिंणायं भवति-एस खलु गंथे, एस खलु मोहे, णेवऽण्णेहिं तसकायसत्थं समारंभावेजा, णेवण्णे तसकायणत्थं एस खलु मारे, एस खलु णरए इच्चत्थं गढिए लोए जम्मि णं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसमारंभा परिण्णाया विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समा- भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि // 6 // रंभमाणे अण्णे अणेगरूवेण पाणे विहिंसति। (एत्थ सत्थमित्यादि) प्राग्वद्वाच्यम् / यावत्स एव मुनिस्त्रसकायपूर्ववव्याख्येयं, यावत् "अन्ने अणेगरूवेण पाणे विहिंसइ त्ति।" समारम्भविरतत्वात् परिज्ञातकर्मत्वात् प्रत्याख्यातपापकर्मत्वादिति यानि कानिचित्कारणान्युदिश्य च स बन्धः क्रियते, ब्रवीमि। भगवतः त्रिलोकबन्धोः परमकेवलाऽऽलोकसाक्षात्कृतसकलतानि दर्शयितुमाह भुवनप्रपञ्चस्योपदेशादिति / आचा०१ श्रु०१अ०६उ०। (सकायस्य से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहति, अप्पेगे प्रतिसेवना पडिसेवणा' शब्दे वक्ष्यते) मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए, पित्ताए, | तसचउक्क न०(सचतुष्क) त्रसप्रवृत्त्योपलक्षितं चतुष्कं त्रसचतुष्कम्। वसाए, पिच्छाए, पुच्छाए, बालाए, सिंगाए, विसाणाए, दंताए, उसबादरपर्याप्तप्रत्येकमिति प्रकृत्योपलक्षिते चतुष्के, कर्म०१ कर्म। दाढाए, णहाए, आहाउणीए, अट्ठीए, अद्विमिंजाए; अट्ठाए, तसण न०(सन) पलायने, सूत्र०१ श्रु०७अ०। स्पन्दने आचा०१ श्रु०१ अणट्ठाए, अप्पेगे हिंसिंसु मे त्तिवा वहंति, अप्पेगे हिंसंति मे त्ति अ०६उ० वा वहंति, अप्पेगे हिंसिस्संति मे त्ति वा वहंति, एत्थ सत्थं तसणवग न०(त्रसनवक) त्रसप्रकृत्या उपलक्षितं नवकं त्रसनवकम् / समारभमाणस्स इचेते आरंभा परिणाया भवंति। त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वराऽऽदेयलक्षणे, कर्म०२ कर्म०। (से बेभीत्यादि) तदहं ब्रवीमि--यदर्थ प्राणिनस्तदारम्भप्रवृत्तौ व्यापा- तसणाम(ण) न०(सनामन्) त्रसन्ति उष्णाऽऽद्यभितप्ताः सन्तो द्यन्त इति। अप्येकेऽर्चाय घ्नन्ति, अपिरुत्तरापेक्षया समुचयार्थः / एके विवक्षितस्थानादुद्विजन्ते, गच्छन्ति च छायाऽऽद्यासेवनार्थ स्थाकेचन तदर्थित्वेनाऽऽतुराः, अय॑तऽसावाहारालङ्काररित्यर्चा देहः, तदर्थ नान्तरमिति त्रसाः, तत्पर्यायविपाकवेद्यं कर्म त्रसनाम। त्रसगतनिबन्धने व्यापादयन्ति। तथाहि-लक्षणवत्पुरुषम-क्षतमव्यङ्ग व्यापाद्य तच्छरीरेण नामकर्मणि, कर्म०१ कर्मा पं०सं०। प्रक०। यदुदयाचलनं स्पन्दनं भवति / विद्यामन्त्रसाधनानि कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गाऽऽदीनामग्रतः / आता कर्मा अथवाविषं येन भक्षितं, स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते, वितिचउपणिंदियतमा, बायरओ बायरा जिया थूला। पश्चाद्विषं जीर्यति / तथा अजिनार्थ चित्रकव्याघ्राऽऽदीन व्यापादयन्ति। नियनियपज्जत्तिजुया, पज्जत्ता लद्धिकरणे हिं।।४०|| एवं मासशोणि तहृदयपित्तवसापिच्छपुच्छबालशृङ्गविषाणदन्तदंष्ट्रा त्रस्यन्ति उष्णाऽऽद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते, गच्छन्ति नखस्नाय्वस्थ्यस्थिमिजाऽऽदिष्वपि वाच्यम्,मांसार्थ शूकराऽऽदयः, च छायाऽऽद्यारसेवनार्थ स्थानान्तरमिति साः, तत्पर्यायविपाकवेधी त्रिशू-लाऽऽलेख्यार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वाऽश्रन्ति, कर्मापि त्रसनाम। ततस्त्रसात् त्रसनामोदया-जीवाः-(वितिचउपणिंदिय पित्तार्थ मयूराऽऽदयः, वसार्थ व्याघ्रमकरवराहाऽऽदयः, पिच्छार्थ त्ति)इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वे इन्द्रिये स्पर्शनरसनलक्षणे येषां ते मयूरगृध्राऽऽदयः, पुच्छार्थ रोज्झाऽऽदयः, बालार्थ चमर्यादयः, शृङ्गार्थ द्वीन्द्रियाः, शङ्खचन्दनककपर्दकजलूकाकृमिगण्डोलकपूतरकाऽऽरुरुखम्ग्यादयः, तत्किल शृङ्ग पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं दयो भवन्ति / त्रीणि स्पर्शनरसनघ्राणलक्षणानीन्द्रियाणि येषां ते हस्त्यादयः, दन्तार्थ शृङ्गालाऽऽदयः, तिमिरापहत्वात्तद्दन्तानां, दंष्ट्राऽर्थं वराहाऽऽदयः, नखार्थ व्याघ्राऽऽदयः, स्नाय्वर्थ गोमहिष्यादयः, अस्थ्यर्थ त्रीन्द्रियाः, यूकामत्कुणगर्दभेन्द्रगोपककुन्थुमत्कोटकाऽऽदयः / चत्वारि शवशक्त्यादयः, अस्थिमिजार्थ महिषवराहाऽऽयदयः। एवमेके यथोप स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, मक्षिकादिष्टप्रयोजनकलापापेक्षया घ्नन्ति। अपरेतु कृकलासगृहकोकिलाऽऽदी भ्रमरमशकवृश्चिकाऽऽदयः / पञ्च स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपाणीन्द्रिन्विना प्रयोजनेन व्यापादयन्ति / अन्ये पुनः-(हिंसिंसु मे ति) याणि येषां ते पञ्चेन्द्रियाः मत्स्यमकरहरिहरिणसारसराजहंसनरसुरहिसितवानेषोऽस्मत्स्वजनान् सिंहः सर्पोऽवा, अतो घ्नन्ति, मम वा पीडा नारकाऽऽदयो भवन्तीति / यदुदयाजीवास्त्रसा द्वित्रिचतुः पञ्चेन्द्रिया कृत-वानित्यतो घ्नन्ति। तथा चान्ये वर्तमानकाल एव हिनस्ति अस्मान् भवन्ति तत्त्रसनामेत्यर्थः। (48) कर्म०१ कर्म०। सिंहोऽन्यो वेति घ्नन्ति / तथाल्ये--अस्मानयं हिंसिष्यतीत्यनागतमेव तसतिग न०(वसत्रिक) त्रसबादरपर्याप्ताऽऽख्ये त्रिके, कर्म०२ कर्म०। साऽऽदिकं व्यापादयन्ति। तसदसगन०(सदशक) सनामाऽऽदिनामकर्मोत्तरप्रकृतिदशके, (कर्म) एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य, उद्देश तसबायरपञ्जत्तं, पत्तेयथिरं सुभं च सुभगं च / कार्थमुपसंजिहींपुराह सुसराऽऽइज्जजसं तस-दसगं थावरदसं तु इमं / / 26 / /