________________ तवोमय 2212- अभिधानराजेन्द्रः - भाग 4 तत तवोमय पुं०(तपोमद) अहमेव विकृष्टतपो विधायी नापि तपसा नऽस्थि, तो साहेमि / तओ सेसेहिं भणियंणत्थिऽत्थ समणोवासओ। ग्लानिमुपगच्छामीत्येवंरूपे मदे, सूत्र०१ श्रु० 13 अ०) 'पन्नामय चेय पच्छा सो भणति- मए हिंमतेणं पुत्ववेतालीए समुहस्स तमे रुक्खो तवोमयं च, णिन्नामए गोयमयं च भिक्खू।" सूत्र०१ श्रु०१३अ०। महतिमहंतो दिट्ठो। तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले। तत्थ तवोवहाण न०(तपउपधान) विशिष्टतपोविशेषे, सूत्र०१ श्रु०६ अ०। जाणि पत्ताणि जले पडति, ताणि जलचराणि सत्ताणि हवंति, जाणि तपःकर्मणि, "दाणं तवोवहाणं, सरीरसक्कारमो जहा–सत्ति / 'पञ्चा०६ थले, ताणि थलचराणि हवंति। ते कप्पडिया भणंति--अहो ! अच्छेरियं विव०। अनियन्त्रिते तपसि, श्रुतोपचारतपसि च। स० 6 अङ्ग। देवेण भट्टारएण णिम्मियं ति। तत्थेगो सावगो कप्पडिओ।सो भणतितवोवहाणादिय त्रि०(तपउपधानादिक) तपःकर्मशरीरसत् कार- जाणि अद्धमज्झे पडति, ताणि किं हवंति? ताहे सो खुद्दो भणतिमया प्रभृतिकाऽऽदौ, "कयमत्थ पसंगणं, तवोवहाणादिया विणियसमए। पुव्वं चेव भणितं / जइ सावओ नऽत्थि तो कहेमि / एतेणं तं चेव अणुरूवं कायव्वा, जिणाण कल्लाणदियहेसु।" // 26 / / पञ्चा०६ विव०॥ पडणवत्थुमहिकियोदाहरियं / " एवं तावल्लोकिकमिदं चोक्ततवोसमायारिसमाहिसंवुड पुं०(तपःसामाचारिसमाधिसंवृत) न्यायाल्लोकोत्तरस्यापि सूचकम्। तत्र चरणकरणानुयोगे यः कश्चिद्विनेयः तपसोऽनशनाऽऽद्यात्मकस्य सामाचारी समाचरणम् / यद्वा-तपश्च कञ्चनासद्ग्राहं गृहीत्वा न सम्यग्वर्त्तते, स खलु तद्वस्तूपन्यासेनैव सामाचारी च तत्कृतो वक्ष्यमाणस्वरूपः समाधिश्च चेतसः स्वास्थ्य, तैः प्रज्ञापनीयः / यथा कश्चिदाह-"न मांसभक्षणे दोषो, न मद्ये न च मैथुने। संवृतोनिरुद्धाऽऽश्रवः तपः सामाचारिसमाधिसंवृतः / यद्वा तपःसामा- प्रवृत्तिरेषा भूताना, निवृत्तिस्तु महाफला ||1||" इदं च किलैवमेव चारिसमाधिभिः संवृतं संवरणं यस्य स तथा 1 तपसः समाचरणेन प्रयुज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फलाभावान्निर्विषयत्वेनासंभवाच, समाधिना च निरुवाऽऽश्रवे, उत्त० १उ०। तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टवेति। अत्रोच्यतेतव्वइरित्तमिच्छादसणवत्तिया स्त्री०(तद्व्यतिरिक्तमिथ्यादर्शन- इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहाराऽऽत्मकत्वेन, आहोस्विदप्रत्यया) तस्मात् ऊनातिरिक्त मिथ्यादर्शनाव्यतिरिक्तं मिथ्यादर्शनं दुष्टप्रवृत्तिपरिहाराऽऽत्मकत्वेनेति? यद्याद्यः पक्ष:-कथं प्रवृत्तेरदुष्टत्वम्? नास्त्येवाऽऽत्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथा, तस्याम्, स्था०२ अथापरस्ततो निवृत्तेरप्यदुष्टत्वात्तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वठा०१उ प्रसङ्गः, तथा च मति पूर्वापरविरोध इति भावना / द्रव्यानुयोगे तु य तव्वत्थुय पुं०(तद्वस्तुक) तदेव परोपन्यस्तसाधनं वस्त्विति उत्तर-भूतं एवमाह-एकान्तनित्योजीवः, अमूर्त्तत्वादाकाशवदिति / स खलु वस्तु यस्मिन् उपन्यासोपनये स तद्वस्तुकः। अथवा तदेव परोपन्यस्तं तदेवामूर्तत्वमाश्रित्य तस्योत्क्षेपणाऽऽदावनित्ये कर्मण्यपि तावद्वक्तव्यः / वस्तु तद्वस्तु, तदेव तद्वस्तुकं, तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुकः / कर्मामूर्तमनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां उपन्यासभेदे, स्था०। यथा कश्चिदाह-समुद्रतटे महान् वृक्षोऽस्ति, साधर्म्यसमा जातिरिति। दश० 10 तच्छाखा जलस्थलयोरुपरिस्थिता, तत्पत्राणि च यानि जले निपतन्ति तव्वयण न०(तद्वचन) तस्य विवक्षितार्थस्य घटाऽऽदेवचन भणनं तद्वचनं, तानि जलचरा जीवा भवन्ति; यानि च स्थले तानि स्थलचरा इति। | घटार्थापेक्षया घटवचनवत्। वचनभेदे, स्था० ३ठा० ३उ०/ अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति-यदुत | तस पुं०(स) सन्ति उष्णाऽऽद्यभितप्ताः सन्तो विवक्षितास्थायानि पुनर्मध्ये, तेषां का वार्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक नादुद्विजन्ते गच्छन्ति च छायाऽऽद्यासेवनार्थं स्थानान्तरमिति त्रसाः, उपन्यासोपनयः, ज्ञातत्वं चास्यज्ञाननिमित्तत्वात्। अथवा-यथारूढमेव अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवर्तिन एव परिगृह्यन्ते, न शेषाः। ज्ञातमेतत्। तथा ह्येव प्रयोगोऽस्यजलस्थलपतितपत्राणि न जलचरा- अथ च शेषैरपीह प्रयोजन, तत एवं व्युत्पत्तिः- त्रसन्ति अभिसन्धिपूर्वकऽऽदिसत्त्वाः संभवन्ति, जलस्थलमध्यपतितपत्रवत्। तन्मध्यपतितप- मनभिसन्धिपूर्वकं वाऊर्ध्वमस्तिर्यक्षु चलन्तीति त्रसाः। तेजोवायुषु, त्राणां हि जलस्थलपतितपत्रजलचरत्वाऽऽदिप्राप्तिवदुभयरूपप्रसङ्गः, न द्वीन्द्रियाऽऽदिषु च। जी०१ प्रतिकात्रसन्तीति साः। द्वीन्द्रियाऽऽदिषु, चोभयरूपाः सत्त्या अभ्युपगता इति। अथवा-नित्यो जीवोऽमूर्तत्वादा- सूत्र०२ श्रु०१ अ० जं०। सू०प्र०। स्था०। पं०सं०। आचा०। आव०| काशवदित्युक्ते आह--अनित्य एवास्तु मूर्तत्वात्कर्मवदिति / स्था०४ सा द्वीन्द्रियाऽऽदिकृम्यादिषु, आचा०१ श्रु०६अ०१उ०। द्वित्रिचतुःठा०३उ० पञ्चेन्द्रियेषु पर्याप्तापर्याप्तभेदभिन्नेषु, सूत्र०१ श्रु०५ अ०१उ०त्रसनामतव्वत्थूवण्णास पुं०(तद्वस्तूपन्यास) उपन्यासभेदे, दश०१अ०। कर्मोदयतस्त्रस्यन्तीति त्रसाः। द्वीन्द्रियाऽऽदिषु, स्था०२ ठा०१ उ०। तव्वत्थुयम्मि पुरिसो, सव्वं भमिऊण साहइ अपुव्वं / (84) सूत्र०। तेजोवायुद्वीन्द्रियाऽऽदिषु, नि०चू०१२ उ०। सूत्र०ा द्वित्रिचतुःतद्द्वस्तुके, तद्वस्तूपन्यासे इत्यर्थः। पुरि शयनात्पुरुषः। सर्वं भ्रान्त्वा पञ्चेन्द्रियेषु, सूत्र०१ श्रु०११ अ०। त्रस्यन्ति तापाऽऽद्युपतप्ताश्छायासर्वमाहिण्ड्य, किम् ? कथयति, अपूर्व, दर्तमाननिर्देशः पूर्ववदिति ऽऽदिक प्रत्यभिसर्पन्तीति त्रसाः। वीन्द्रियाऽऽदिषु, उत्त०५अ०। गाथादलार्थः / भावार्थः कथानकादवसेयः। तच्चेदम्-"एगम्मि देवकुले कुन्थ्वादिषु, पा०ा दर्दुरप्रभृतिषु, सूत्र०२श्रु०३अ० ससंभारकृतेन कप्पमिया मिलिता भणंति-केण भे भमंतेहिं किंचि अच्छेरियं दिट्ट ? कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः तत्थ एगो कप्पडिगो भणइ-मए दिटुं ति। जइ पुण एत्थ समणोवासओ 'त्रस' भयचलनयोरितिधात्वर्थानुगमाद, भयचलनाभ्यामुपेतेषु, सूत्र०२ श्रु०