________________ 5191RE 2209 - अन्धिानराजे - भाग - सवारिक विधिः, सप्तमे तु भङ्गे शुद्धः। (थंडिल्लेत्यादि) मार्गे व्रजन् अस्थण्डिलात् सप्तमी, षष्ठीसप्तम्योरथं प्रत्यभेदात् (?) अकरणे सामान्यतो मासनिष्पन्नं स्थण्डिले, स्थण्डिलात् अस्थण्डिले, तथा कृष्णभूमात् प्रदेशात प्रायश्चित्तमिति सर्वत्रापि योजनीयम् / भावना त्वत्रापोयम्- आवश्यके नीलभूमी, नीलभूमेर्वा कृष्णभूमप्रदेशे / एवं शेषवर्णेष्वपि प्रत्येक एकं कायोत्सर्ग न करोति मासलघु। द्वौ न करोति द्विमासलघु / त्रीन् योजनीयम् / अथ अध्वनो ग्रामे ग्रामप्रवेशे, ग्रामाद्वा अध्वनि संक्रामन् कायोत्सर्गान् न करोति त्रिमासलघु / सकलमेवाऽऽवश्यकं न करोति, पादौन प्रत्युपेक्षते, न प्रमार्जयतीत्यादयो दण्डक इव प्रत्येकं सप्तभङ्गाः, प्रावरणप्रावृतो वा वन्दनकानि आवश्यके न ददाति, दोषैरुपेतानि वा षट्षु भङ्ग केषु प्रायश्चित्तविधानं, सप्तभङ्ग के तु शुद्धः। ददाति प्रायश्चित्तं मासलघु / नवरं यत्र माया तत्र मासगुरु / तथासम्प्रति लाघवमपेक्ष्यमाणश्छेदार्हमपि प्रायश्चित्तमत्रैव विषये प्रति- (अपडिलेहा इति) विभक्तरत्र लोपः प्राकृतत्वात्। अप्रत्युपेक्षायाः, अकरणे पादयति सामदिवसीयते / तत्रोपधिद्धिधा-औधिकः, औपग्रहिकश्च / एएसिं अण्णयरं, निरंतरं अतिचरेज तिक्खुत्तो। औधिकरिखधा-जघन्यो, मध्यम, उत्कृष्टश्च / तत्रजघन्यश्चतुर्दा। तद्यथानिक्कारणमगिलाणे, पंच उराइंदिया छेदो।।१२८|| मुखपोत्तिका, पात्रकेसरिका, गोच्छकः, पात्रस्थापनं च / उक्तं चएतेषामनन्तरोदितानां रात्रिन्दिवपशकप्रायश्चित्तविषयाणां स्था "मुहपोत्ती, पायकेसरिया, गोच्छगो, पायट्ठवणं च / एस चउव्विहो नानामन्यतरत् स्थानमग्लानो निष्कारण यो निरन्तरमतिचरेत् जहन्नो'" इति। मध्यमः षड्विधः, तद्यथा-पटलानि, रजस्त्राणं, पात्रबन्धः, त्रिःकृत्वस्वीन वारान् तदा तत्पर्यायस्यच्छेदः क्रियते, पश्चरात्रिन्दिवानि / चोलपट्टः, मात्रकं, रजोहरणं च। आह च-'पटलाइँ रयत्ताणं, पत्ताबंधो उपलक्षण मे तत्-येष्वनन्तरोदितेषु स्थानेषु मासलघु-कानि य चोलपट्टो य / मत्तग रयहरणं वि य, मज्झिमगो छव्विहो नेओ'||१|| प्रायश्चित्तान्युक्तानि, तेषामन्यतरत्स्थानमग्लानो निष्कारणं यदि निरन्तरं उत्कृष्टश्चतुर्विधः, तद्यथा-पतद्ग्रहस्त्रयः कल्पाः। उक्तं च-" उक्कोसो त्रीन वारानतिचरति, तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यम्। चउविहो, पडिग्गहो तिन्नि पच्छागा" इति / आर्यिकाणामप्युपधिसम्प्रति मासिकानि प्रायश्चित्तानि विभणिषुराह रौधिकस्त्रिविधः, तद्यथा-जघन्यो, मध्यमः, उत्कृष्टश्च। तत्र जघन्य श्वतुर्विधो मुखपोत्तिकाऽऽदिरूपः प्रागुक्तः / मध्यमस्त्रयोदशविधः / हरियाले हिंगुलए, मणोसिला अंजणे य लोणे य। तद्यथा-पात्रबन्धः 1 रजोहरणं 2 पटलानि 3 रजस्त्राणं 4 मात्रकं 5 मीसगपुढविकाए, जह उदउल्ले तहा मासो।।१२६।। कमठकः 6 अवग्रहानन्तकं७पोट्टः ८अ रुकः / वलनिका 10 कञ्चुकः यथा उदकार्दै तथेति वचनादेवमत्र प्रतिपत्तव्यम्-यथा उदका 11 अवकक्षी 12 वैकक्षी 13 // उदकम्रक्षिते करे मात्रके वा भिक्षां गृह्णतः प्रायश्चित्तं लघुर्मासः, तथा उक्तं चहरितालहिङ्गुलकमनःशिलाः प्रतीताः। अञ्जनं सौवीराजनाऽऽदि, लवणं समुद्राऽऽदि, एते सचित्तपृथिवीकायभेदाः। उपलक्षणमेतत्-तेन ''पत्ताबंधाईया, चउरो ते चेव पुत्वनिद्दिवा। शुद्धपृथिव्यूषगेरुकवर्णिकासेटिकासौराष्ट्रिक्यादयोऽपि सचित्तपृथिवी मत्तो य कमढकं वा, तह ओग्गहऽणंतगं चेव / / 1 / / कायभेदाः प्रतिपत्तव्याः। तथा मिश्रकः सचित्ताऽचित्तरूपः कर्दमाऽऽदि- पट्टो अरोरु चिय, वलणिय तह कंचुगे य ओगच्छी। हरितालाऽऽदिर्वा पृथिवीकायः; एतेष्वपि किमुक्तं भवति? एतैरपि प्रत्येक वेगच्छी तेरसमा, अजाण होइ नायव्वा // 2 // " मक्षिते करे मात्रके वा भिक्षामाददानस्य लघुर्मासः / एतत्पुनः सम्प्रदाया- उत्कृष्टोऽष्टविधः, तद्यथा-पतद्ग्रहस्त्रयःकल्पाः, अभ्यन्तरनिव-सनी, दवसातव्यम्- सचित्तमिश्रपृथिवीरजोगुण्ठिते सचित्तमिश्रोदकस्निग्धे वा बहिर्निवसनी, संघाटी, स्कन्धकरणी च।"उक्कोसो अट्टविहो, चउरो ते करे मात्रके वा भिक्षामुपाददानस्य पञ्च रात्रिन्दिवानि / उक्तं च-- चेव पुवदिट्ठा जे साहूर्ण, अन्ने य इमे चउरो अभितरनियंसणी, "ससणिद्धे ससरक्खे पणगमिति / " तथा वनस्पतिकायो द्विविधः- बाहिनियसणी, संघाडी, खंधकरणी य' इति / औपना हिकोऽपि परीत्तोऽनन्तकायश्च / एकैकस्य त्रयो भेदाःपिष्ट, कुक्कुसा, उत्कुट्टितश्च / साधूनामार्यिकाणां च त्रिविधः / तद्यथा-जघन्यो, मध्यमः, उत्कृष्टश्च / पिष्ट, कुक्कुसाश्च प्रतीताः। उत्कुट्टितश्चिञ्जनकाऽऽदिः / तत्र त्रिविधैरपि तत्र पीठनिषद्यादण्डकप्रमार्जनीडगलकपिप्पलकसूचीनखरदनिकासचित्तमिश्रपरीत्तवनस्पतिकायैः संसृष्ट करे मात्रके वा भिक्षां गृह्णतो वा ऽऽदिर्जघन्यः,मध्यमो दण्डकपञ्चकोचारप्रस्रवणखेलमल्लकाऽऽदिरूप लघुमासः। अनन्तसचित्तमिश्रवनस्पतिकायैस्त्रिविधैरपि संसृष्टगुरुमासः, आर्यिकाणामधिको वारकः, उत्कृष्टोऽक्षाः संस्तारक एकाड् गिक इतरो पुरः कर्मणि पश्चात्कर्मणि च केचिदाहुलघुमास इति, परे चत्वारो लघव वा, द्वितीयपदे पुस्तकपञ्चकं, फलकं च।' 'अक्खा संथारो वा, दुविहो इति / उक्तं च कल्पचूर्णी - 'पुरकम्मपच्छकम्मेहिं चउलहु।" इति // 126 / / एगंगिओ व इयरो वा। विइयपयं पोत्थपणगं, फलगं तह होइ उक्कोसो सज्झायस्स अकरणे, कायस्सग्गे तहा अपडिलेहा। // 1 // " तत्रोत्कृष्टमुपछि यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु, पोसहियतवे य तहा, अवंदणे चेइयाणं च / / 130|| मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु / जघन्यं न प्रत्युपेक्षते पञ्चरात्रिस्वाध्यायस्य वाचनाऽऽदेरकरणे, सामान्यतो मासनिष्पन्नं प्रायश्चित्त- न्दिवानि, दोषैः प्रत्युपेक्षते मासलघु। (पोसहियतवे यतहा इति) पोषं मिति योगः।थवेयं भावनासूत्रपौरुषीं न करोतिमासलघु। द्वे सूत्रपोरुष्या- दधातीति पोषधम्- अष्टमीपाक्षिकाऽऽदि। पोषधे भवं पौष-धिकं, वकुर्वतो द्वौ लघुमासौ। तिसृणां सूत्रपौरुषीणामकरणे त्रयो लघुमासाः। तञ्च तत् तपश्च पौषधिकतपः, तस्मिन, क्रियमाणे इति साचतसृणामपि सूत्रपौरुषीणामकरणे चतुर्मासलघु / (काउस्सग्गे इति) मदिम्यते / सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति योजना / अकरणे इति अत्राप्यनुवर्तते, आवश्यक इतिवत् कायोत्सर्गस्य सूत्रे / तद्यथा- अष्टम्यां चतुर्थं न करोति मासलघु, पाक्षिके चतुर्थ न करोति