________________ तवायार 2208 - अभिधानराजेन्द्रः - भाग 4 तवारिह कायकिलेसो, पडिसलीणता य / अभितरो छव्विहो-पायच्छित्तं, | तवारिह न०(तपोऽह) निर्विकृतिकाऽऽदितपःशोध्ये (स्था० 10 ठा०) विणओ, वेयावचं सज्झाओ, विउस्सग्गो, झाणं चेति। दुविहातवस्सय षष्ठे प्रायश्चितभेदे, स्था०८ ठा० प्रव०ा अथतपोऽहं-प्रायश्चितविषयःपरूवणा कायव्वा / परूवणा णाम पण्णवणा। सा य जहा दुमपुफिय- तत्र तपोऽहं वक्तव्यम्-ततश्च रात्रिन्दिवपञ्चकादारभ्य रात्रिदिवपञ्चकापढमसुत्ते, तहा दट्टव्वा। इह तु पच्छित्तेणऽहिकारो,तं भणति-सगं ठाणं ऽऽदिबृद्ध्या तावन्नेय,यावत् षण्मासाः, तत्र येषु स्थानेषु रात्रिन्दिवपञ्चक सट्ठाण, सट्ठाणस्स आरोवणा सट्टाणारोवणा, तमिति तवो संबज्झति, तपः तान्युपदर्शयतिअकारो पडिसेहे, करति आचरतेत्यर्थः। अकारेण यपडिसिद्धे, अणाचरणं दंडगगहनिक्खेवे, आवसियाए निसीहियाए य। अणाचारं, तस्स य सट्टाणं, तं च इम-"सव्वत्थ होइ, लहुगो।" गुरुणं च अप्पणामे, वा चउराइंदिया हुंति // 126 / / सव्वत्थेति / सवेसु पढेसु अणसणाऽऽदिसु सत्तिपुरिसक्कारपरकमे दण्डं गृह्णन्यत्यपेक्षते न प्रमार्जयतीत्येको भङ्गः,न प्रत्युपेक्षते प्रमार्जयविजमाणे तवमकरेंतस्स मासलहू, अइपसत्तं लक्खणमिति काउं उढाणं तीति द्वितीयः, न प्रत्युपेक्षतेन प्रमार्जयतीति तृतीयः, प्रत्युपेक्षतेप्रमार्जकरेइ, संलीणविण-यसज्झ यपया तिण्णि, मोत्तुणं / पडिसंलीणया यतीति चतुर्थः / तत्राऽऽद्येषु त्रिषु भनकेषुपश्चादनुपूर्व्या यथोत्तरं तपःकालदुविहा-दव्वपडि-संलीणया, भावपडिसलीणया य / इत्थिपसुपंडग- विशेषतो लघुर्मासः प्रत्येक प्रायश्चित्तम्। चतुर्थे चत्वारो भङ्गाः। तद्यथापुडसंसत्ता होति दव्वम्मि / भावपडिसंलीणता दुविहा-इंदियपडि- दुष्प्रत्युपेक्षतेदुःप्रमार्जयति१, दुष्पत्युपेक्षते सुप्रमार्जयति 2, सुप्रत्युपेक्षते संलीणया, णो इंदियपडिसलीणया / इंदियपडिसंलीणया पंचविहा- दुष्प्रमार्जयति 3. सुप्रत्युप्रेक्षते सुवमार्जवति 4 / अत्रार्थेषु त्रिषु भङ्ग केषु सोइंदियाऽऽदि / नोइंदियपडिसलीणया चउव्विहा-कोहाऽऽदि / एतेसु पश्चादनुपूा यथोत्तरं तपः कालविशेषितानि पञ्चरामिन्दिवानि पडिलीणण भवियव्वं / ओण भवति, तस्सपच्छित्तं भण्णति। इत्थिसं- प्रायश्चित्तम, चतुर्थे भङ्गे शुद्धोविधिना प्रवृत्तः। इहाऽऽद्यास्त्रयो भङ्गका सत्ताए चउगुरुं. तिरिच्छिपुरिसेसु चरित्तविराह-णाणिप्फण्णं चउगुरुग। मासलघु-प्रायश्चित्तविषयाः प्रस्तावादुक्ताः, यतो वक्ष्यमाणेषु प्रायश्चित्तेषु पुरिसेसुचउलहूग। सोयचक्खुरसफासेसुरागे चउगुरुगं। एतेसुचेव दोसे द्रष्टव्याः। यथा दण्डकग्रहणेऽभिहितं तथा दण्डकनिक्षेपेऽपि वक्तव्यं, नवरं चउलघुगं / घाणेदियरागण गुरुगो, दोसेण लहुगो।कोहे माणे य हु, मायाए निक्षेपे अघस्ता मेरुपरिचदण्डमसिसंपर्कविषया भित्तिप्रदेशे प्रमार्जना मासगुरुगो, लोहे हु / पडिसंलीणया गता। अथ विणओ भण्णति कर्त्तव्या। तथा वसतेर्निर्गच्छन् यद्यावश्यकीं न करोति, वसतौ प्रविश्य आयरियम्म विणयं ण करेति चउगुरुयं, उवज्झायस्स हु, भिक्खुस्स नैषेधिकीम्, तत आवश्यकाकरणान्नैषेधिक्या अकरणे च प्रत्येकं प्रायश्चित्तं मासगुरु, खुड्डगस्स मासलहुं / विणओ गओ। सज्झाओ भण्णति रात्रिन्दिवपञ्चकं, तथा (गुरुगं च अप्पणामे इति) अत्र प्रमाणग्रहण सुतयोरिसिंण करेति मासलहु, अत्थपोरिसिण करेंति मासगुरु। सीसो हस्तोत्सेधाऽऽदेशपलक्षणं, ततोऽयमर्थः-अवश्यकरणीयप्रयोजनवशतः पुच्छति-तवस्स कहं आयारो, कहं वा अणायारो भवति? आयरिओ स्वोपाश्रयाद् बहिर्विनिर्गतो भूयः प्रतिश्रये प्रविशन् 'नमो खमासमणाणं' भणति-(वारसविहम्मिावि तवे गाहा)) कुसलो दव्वे य, भावे य। दवे इति न ब्रूते प्रणामं वा न करोति, नापि हस्तस्यानाक्षणिकत्वेऽपि दवला, भावे कम्मला वा / तेहिं भावकुसलेहि दिट्टे तवे अगिलाए त्ति हस्तोत्वेधम्, तदा प्रायश्चित्तं रात्रिन्दिवपञ्चकम् // 126|| अगिलाणमाणो मनोवाकाएहिं अज्झरणमाणेत्यर्थः / अणालीवित्तिण बेंटियगहनिक्खेवे, निट्ठीवण आयावाउ छायं व। आजीवी अणाजीवी, अणासंसीत्यर्थः। आसंसणं इहपरलोगेसु। इहलोगे थंडिल्लकण्हमोमे, णमो राइंदिया पंच / / 127 / / वरं से सिलाघा भविस्सति। लोगो य आउट्टो वत्थपत्तअसणादिभेसज़ संस्तारकवेण्टलिकाया ग्रहणे, निक्षेपे च प्रत्येक दण्ड इव सप्तभड्गक, दाहिति। परलोगे इन्दसामाणिगाऽऽदि, रायाऽऽदिवा भविस्सामि। सेसं तत्रापि, दण्डक इवाऽऽद्येषु त्रिषु भगकेषु पश्चादनुपूर्व्या यथोत्तरं तपः कंट। नि०चू०१उ०। कालविशेषतः प्रत्येक लघुमासः, उत्तरेषु त्रिषु भगकेषु प्रत्येक अथ तपआचारदर्शनायाऽऽह रात्रिन्दिवपञ्चकं, सप्तमे तु भने शुद्धः। (निट्टीवणा इति) निष्ठीवनाऽऽदौ / इह साधवो द्विधा-गच्छगताः, गच्छनिर्गताश्च / तत्र थेगच्छनिर्गतास्ते बारसविहम्मि वि तवे, सभिंतरबाहिरे कुसलदिखे। नियमादनिष्ठीवकाः, औपग्रहिकमल्लकाऽऽद्युपकरणासंभवात् / अगिलाएँ अणाजीवी, णायव्वो सो तवायारो // 26 // गच्छगता अपि ये विधिना निष्ठीट्यन्ति, ते अनिष्ठीवका एव, न द्वादशविधेऽपि द्वादशभेदेऽप्यास्तां तदेकदेशे, तपसि तपस्याणां, प्रायश्चित्तविषयाः / आवधिना खेल्लमल्लके निष्ठीवने दण्डक इव कार्मणलक्षणाभ्यन्तरदेहस्यैव तापनात्प्रायः सम्यग्दृष्टिभिरेव वा तपस्तया सप्तभङ्गाः,दण्डक इवैव चाऽऽद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येक प्रतीयमानत्वादाभ्यन्तरं प्रायश्चित्ताऽऽदि पोढः। तथा बाह्यदेहस्याऽपि रात्रिन्दिवपशकं, सप्तमभङ्ग वर्तिनस्त्वनिष्ठीवका एव, विधिना तापनान्मिथ्यादृष्टिभिरपि वा तपस्तया प्रतीयमानत्वात् बामनशना निष्ठीवनात् / उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठीय्यति तदा ऽऽदि पौदैव / सहाभ्यन्तरेण बाह्य साभ्यन्तरवाह्य तत्र, कुशलदृष्टे मासलघु। यच्च निष्ठीवने प्राणिनां परितापनाऽऽद्युपजायते,तन्निष्पन्नं च निपुणोपलब्धे, सर्वज्ञ प्ररूपित इत्यर्थः / अग्लान्या अखेदेन, अनाजीवी तस्य प्रायश्चित्तम्। आदिशब्दात्कण्डूयनपरिग्रहः। कण्डूयनेऽपि हि दण्डक तस्यैव तपसोऽनुपजीवकः सन, योः जीवः, प्रवर्तत इति शेषः। ज्ञातव्यो इव सप्तभड़कं, तथैव च प्रायश्चित्तविधिा तथा वस्त्राऽऽदिकमातपात्छायां, ज्ञेयः स जीवः तपआचारः तपसि तपोरूपो वाऽऽचारो व्यवहारस्तप- छायाया वा आतपं संक्रामयत् न प्रत्युपेक्षते, न प्रमार्जयतीत्यादयः आचारः, आचारतद्वतोर-भेदादितिगाथाऽर्थः // 26 // पञ्चा०१५ विव०। / पूर्ववत्सप्त भड् गाः / पूर्ववदेव वाऽऽद्येषु षट्षु भङ्ग केषु प्रायश्चित्त