________________ तवसमाहि 2207 - अभिधानराजेन्द्रः - भाग 4 तवायार तवसा धुणइ पुराणपावगं,जुत्तो सया तवसमाहिए॥४॥ विविधगुणतपोरतो हि नित्यमनशनाऽऽद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशो निःप्रत्याश इहलोकाऽऽदिषु निर्जरार्थिकः कर्मनिर्जरार्थी, स एवं भूतस्तपसा विशुद्धेन धुनोत्यपनयति, पुराणपापं चिरन्तनं कर्म, नवं च न बघ्नात्येवं युक्तः सदा तपःसमाधाविते सूत्रार्थः / दश०६ अ०४ उ० तवसामायारि(ण पुं०(तपःसामाचारिन्) पाक्षिकाऽऽदिषु तपःकर्म स्वयं करोति, परं च कारयति,भिक्षाचर्या स्वयमनुतिष्ठति, परं च तस्यां नियुङ्क्ते, इति तपः सामाचारी। तस्मिन्, प्रव०६५ द्वार। तपःसामाचारीमाहपक्खिऍ पोसहिएसुं, कारेति तवं सयं करेति य वा। भिक्खायग्यिाएँ तहा, निजंजति परं सयं वा वि / / पाक्षिके अर्द्धमासे सर्वाणि, पौषधिकेषु च अष्टम्यादिषु पर्वसु परं तपः कारयति, स्वयमपि च करोति, तथा भिक्षाचर्यायां परं नियुङ्क्ते, प्रयोजनमपेक्ष्य स्वयमपि भिक्षाचर्या गच्छति। सव्वम्मि वारसविहे, निझुंजइ परं सयं च उज्जुत्तो। गणसामाचारीए, गणं पिसीयंत चोएति।। सर्वस्मिन् द्वादशविधे तपसि यथायोगं परं नियुङ्क्ते, स्वयं सर्वत्र यथाशक्ति उद्युक्तः। व्य० 10 उ०) तवसिद्ध पुं०(तपःसिद्ध) तपसा सिद्धे सिद्धभेदे, (आ०म०) संप्रति तपासिद्धप्रतिपादनार्थमाहन किलिम्मइ जो तवसा, सो तवसिद्धो दढप्पहारि व्व। सो कम्मक्खयसिद्धो,जो सव्वक्खीणकम्मंसो।। न क्लाम्यति न क्लमं गच्छति यः सत्त्वस्तपसा बाह्याभ्यन्तरेण स एवंभूतस्तपःसिद्धः, अग्लानित्वाद् दृढप्रहारिवदिति गाथाऽक्षरार्थः। आ०म०१अ०रखण्ड। भावार्थः कथानकादवसेयः। तच्चेदम्"धिगजातिरेको दुर्दान्तो,दुर्बिनीतः पुरे क्वचित्। स्थानान्निःसारितो दुष्टश्चौरपल्ली भ्रमन् ययौ / / 1 / / चौरसेनापतिस्तंच, पुत्रबुद्ध्या प्रपन्नवान्। मृतेतस्मिन् स एवाऽभूत्, चौरसेनापतिस्ततः / / 2 / / दृढप्रहारी नाम्नाऽभूद, दृढप्रहारकः स यत्। ससेनः सोऽन्यदाऽऽयासीद्, ग्राममेकं विलुण्ठितुम् // 3 // तत्रैको निःस्वविप्रोऽभूड्डिम्मरूपैः मार्गितः। याचित्वाऽङ्गतदुग्धाऽऽदि,परमानमपाचयत् / / 4 / / स्वयं स्नानकृते सोऽगाचौर एकस्तुतद्गृहे। प्रविष्टः पायसस्थालिमपहृत्य जगाम सः / / 5 / / रुदन्ति डिम्मिरूपाण्याख्यन् पितुः पायसं हृतम्। दधावे सोऽथ रोषेण,चौराणां निजिवृक्षया / / 6 / / अनेकाँस्तस्करांस्तत्र, परिघेण जघान सः। चौरसेनापतिम-मध्येऽभूत्तेन चिन्तितम् // 7 // हन्ति कोऽप्येव मच्चौरान्, खड्गमा कृष्य धावितः। तत्रागादन्तरे धेनुस्तामहन्नय तं द्विजम् / / 8 / / तद्ब्राह्मणी तमूचेऽथ, किं कृतं निष्कृप! त्वया? साऽपि व्यापादिता तेन, तद्गर्भोऽपि द्विधा कृतः / / 6 / / प्रस्फुरन्तं तमालोक्य, करुणाऽत्याभवत्तदा। हा हा चक्रे मया पापं, का भविष्यति मे गतिः ? ||10|| डिम्भरूपाण्यथोचुस्तं, पापास्मानपि मारय। पित्रोरभावतो भावी, मृत्युरिन्द्यतोऽपि नः // 11|| तदाकर्ण्य विशेषेण, स निर्वेदं परं गतः। इतः पापात्कथं मुक्तिः? स्यान्मे साधूनथैक्षत / / 12|| दृष्टास्ते धर्ममाचख्युः, सर्वपापापहारकम्। प्रतिबुद्धः परिव्रज्य, जगृहे क्षान्त्यभिग्रहम् / / 13 / / यावत्कर्म स्मरत्येतत्तावद्भोज्यं मया न च / हील्यमानो हन्यमानस्तत्रैव विजहार सः / / 14 / / तत्कृतानुपसर्गाश्चाँधिसेहे स्वकृतं स्मरन्। दृढप्रहारी भूत्वा स, कर्मशत्रूनपि प्रति॥५॥ षभिर्मासैस्तपः शस्त्रैस्तत्कर्मोन्मूल्य सर्वथा। "उत्पाद्य केवलज्ञानं, तपःसिद्धो बभूव सः"॥१६॥ आ०क०। तवसूर पुं०(तपःशूर) तपोधीरे, स्था० 4 ठा० 330 / 'तवसूरा अणगारा।''संथा। तवसोसिय त्रि०(तपःशोषित) तपसा शोषमुपगते, व्य०२उ०। तवस्सि(ण) पुं०। त्रि०(तपस्विन्) तपोऽस्यास्तीति तपस्वी / तपः संयमतपस्तस्मिन् विद्यमाने, व्य०१ उ० तपोऽस्यास्तीति तपस्वी, तपो विकृष्टाविकृष्टरूपं विद्यते येषां ते तपस्विनः / प्रव०६६ द्वार। विकृष्टमष्टमप्रकृतिकं तपा विद्यते येषां ते तपस्विनः। प्रव० 148 द्वार। धानि०चूला विकृष्टाऽऽदितपश्चरणकारिषु, प्रव०४ द्वार। क्षपके, भ०८ श०६उ०। बृ०। स्था०। मासक्षपकाऽऽदिषु, आ०का स्था०। चतुर्थभक्ताऽऽदिकारिणि, प्रश्न०३ सम्ब०द्वार। प्रशस्ततपोयुक्ते, प्रश्र०५ सम्ब० द्वार। अनशनाऽऽदितपोविचित्रयुक्तेषु सामान्यसाधुषु, ज्ञा०१ श्रु०८ अ० साधौ, सूत्र०१ श्रु०२ अ०१उ०। उत्त०। क्षीणदेहे, बृ०१ उ०। अष्टमाऽऽदिक्षपके, भ०२५ श०७उ०ा निष्टप्तदेहे, सूत्र०१ श्रु०२अ०१उ०। प्रशस्यतपोऽन्विते भिक्षी, उत्त०२ अ०। जितेन्द्रिये, औ०। तपो बाह्याऽऽभ्यन्तरकर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी। स्था०२ ठा०४उ०॥ तवायार पुं०(तपआचार) द्वादशविधतपोविशेषानुष्ठिते (स०१ अङ्ग) आचारभेदे, "बारसविहम्मि वि तवे, सभिंतरबाहिरे कुसलदिउ / अगिलाएँ अणाजीवी, नायव्यो सो तवायारो // 1 // " ध०२ अधिक तपआचारस्तु द्वादशविधः, बाह्याभ्यन्तरतपःषट्क--द्वयभेदात् / तत्र "अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः / कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम्॥१॥" ध०१ अधि०। इयाणिं तवायारो भण्णतिदुविध तवपरूवणया, संठाणाऽऽरोवणा तमकरेंते। सव्वत्थ होति लहुगो, (सं)लीणविणयऽ(स)ज्झाय मोत्तूणं४१ बारसविधम्मि वि तवे, सभिंतरबाहिरे कुसलदिखे। अगिलाएँ अणाजीवी,णायव्वो सो तवायारो॥४२|| दुविहत त्ति-बाहिरो, अभितरो य / बाहिरो छविहोअणसणं, ओमोयरिया, भिक्खापरिसंखाण, रसपरिचाओ,