________________ तवचरण 2206 - अभिधानराजेन्द्रः - भाग 4 तवसमाहि १उ०। तपश्चरणं ब्रह्मचर्याऽऽदि, तत्फलमप्युपचारात्तपश्चरणम्। स्वर्गसंभवे स्था०१० ठा०स० भोगजाते, ज्ञा०१ श्रु०६अ तवय न०(तवक) सुकुमारिकाऽऽदितलनभाजने, विपा०१ श्रु०३अ०। तवचरणचरियणिबद्ध न०(तपश्चरणचरितनिबद्ध) दिव्ये नाट्यविधौ, राका / तवविणय पुं०(तपोविनय) विनयभेदे, दश०। तवचरणि(ण) त्रि०(तपश्चरणिन) तपस्विनि, 'नाणादीओजीवइ, अह तपोविनयमाहसुहुमो अह इमो मुणेयव्वो। साइज्जतो एग, वच्चइ एसो तवचरणी // 1 // " अवणेइ तवेण तमं, उवणेइ असम्ग मोक्खमप्पाणं / स्था०५ ठा०३उ०॥ तवविणयनिच्छियमई, तवोविणीओ हवइ तम्हा॥८॥ तवण पुं०(तपन) तपतीति तपनः। रवौ, अनु० पिं० रुचकशिखरतले अपनयति तपसातमोऽज्ञानम्, उपनयति च स्वर्ग मोक्षमात्मानं जीवम, पूर्वस्यां दक्षिणस्यां च दिशि तृतीये कूटे, द्वी०। तपोविनयनिश्चितमतिर्यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति तवणबंधु न०। पुं०(तपनबन्धु) बुद्धे, रत्ना०६ परि०। गाथाऽर्थः / / 85 // दश०६अ। तवणिज न०(तपनीय) आरक्तसुवर्णे, जी०३ प्रति०४ उ० त० भ०। / तवसंजम पुं०(तपःसंयम) तापयतीति तपस्तत्प्रधानः संयमस्तपः औ० ज०। सुवर्णविशेषे, जी०३ प्रति०४ उ०॥ तं० औ०। स०। रा० संयमः। चारित्रसामायिके, विशेला तप अशनोदरताऽऽदि तत्प्रधानः जंगसु०प्र०ा ज्ञा०1"तवणिज्ज बालुयापत्थडे।" तपनीयमय्यः बालुकाः संयमस्तपः संयमः। अशनोदरताऽऽदिप्रधाने संयमे, आ०म०१ अ०२ सिकताः, तासां प्रस्तटः प्रस्तारो यस्मिँस्तत्तथा। जी०३ प्रति०४ उ०) खण्ड। रा०ा "तवणिज्जलंबूसगा।"तपनीयस्तपनीयमयो 'लंबूसगो दाम्नाम तवसंजमप्पहाण पुं०(तपःसंयमप्रधान) तपः बाह्याभ्यन्तरं द्वादशप्रकारं, निमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाऽऽकृतिर्येषां तानि। तथा संयमः सप्तदशभेदः / पञ्चाऽऽश्रवविरमणाऽऽदिलक्षणः, ताभ्यां जी०३ प्रति०४उ०। राका "तवणिज्जाभरणभूसणविराइअंगुवंगं / ' प्रधानास्तपःसंयमप्रधानाः / तपःसंयमाभ्यां प्रधाने, "तपसंजमप्पकल्प०२क्षण। हाणा, गुणधारी जे वयंति सब्भावं।'' सूत्र०१ श्रु०११ अ०॥ तवणिज्जकूड पुं०(तपनीयकूट) जम्बूद्वीपे रुचकपर्वतस्य द्वितीयस्मिन् | तवसंजममुज्जय पुं०(तपःसंजमोद्यत्) तपोऽनशनाऽऽदि संयमकूटे, स्था०८ ठान स्सप्तविधः, मकारोऽलाक्षणिकः, ततस्तपःसंयमयोरुद्यतस्तपःतवणियमणाणरुक्ख पुं०(तपोनियमज्ञानवृक्ष) भाववृक्षे, आ० म०१ / संयमोद्यतः तपःसंयमाभ्यामुद्यते, दर्श०३ तत्त्व। अ०१खण्ड। (अस्योदाहरणम् 'सुय' शब्दे वक्ष्यते) तवसंजमरय पुं०(तपःसंयमरत) भावसाधौ, औ० तवणी (देशी) भक्षणयोग्ये, देना०५ वर्ग 1 गाथा। तवसमाहि पुं०(तपःसमाधि) तपसि बाह्याऽऽभ्यन्तरभेदभिन्ने यथाशक्ति तवतेण पुं०(तपःस्तेन) क्षपकरूपकल्पे, कश्चित्केनचित् पृष्टस्त्व मसौ | निरन्तरं प्रवृत्तिस्तपःसमाधिस्तस्मिन्, प्रव०१० द्वार। दशा क्षपक इति? तदा स पूजाऽऽद्यर्थमाह-अहम् / अथवा वक्तिसाधव एव तपःसमाधिमाहक्षपकाः / अथवा-तूष्णीमास्ते। दश०५ अ०२उ०। चउव्विहा खलु तवसमाही भवइ / तं जहा-नो इहलोगट्ठयाए तवधण त्रि०(तपोधन)तप एवधनं यस्य सः।तपोधनवति, उत्त०१८अ०। / तवमहिद्विजा, नो परलोगट्ठयाए तवमहिट्ठिज्जा, नो कित्तिवन्नतवप्पडिमा स्त्री०(तपःप्रतिमा) तपसाऽऽत्मतुलनायाम्, वृ०१ उ०। सद्दसिलोगट्ठयाए तवमहिट्ठिजा, नऽनत्थ निजग्ट्ठयाए तवम('जिणकप्पिय' शब्देऽस्मिन्नेव भागे 1466 पृष्ठे एतत्स्यरूपम्) हिद्विजा चदुत्थं पयं भवइ / भवइ अ इत्थ सिलोगोतवप्पहाण त्रि०(तपःप्रधान) तपसा प्रधाने उत्तमे, शेषमुनिजना-पेक्षया, चतुर्विधः खलु तपः समाधिर्भवति। तद्यथेत्युदाहरणोपन्यासार्थः। नेह तपो वा प्रधानं यस्य तस्मिन्,ज्ञा०१ श्रु०१ अ०। नि०। रा०।। लोकार्थमिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपोऽनशनाऽऽदिरूपमतवबल त्रि०(तपोबल) यदनेकभवार्जितमनेकदुःखकारणं निका- | धितिष्ठत् कुर्याद्धमिलवत्। तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं चितकर्मग्रन्थि क्षपयति तस्मिन्, स्था०१० ठा० / तपोऽधितिष्ठेद्ब्रह्मदत्तवत् / एवं न कीर्तिवर्णशब्दश्लाघाऽर्थमिति / तवबलिय पुं०(तपोबलिक) तपसा बलिकस्तपोवलिकः तपसा बलिष्ठे, सर्वदिग्व्यापी साधुवादः कीर्तिः। एकदिग्व्यापी वर्णः। अर्द्धदिग्व्यापी शब्दः। महताऽपि तपसा यो न क्लाम्यति, यत्र तत्र वा स्वल्पे प्रयोजने तपः ततस्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत् / अपि तु नान्यत्र करिष्यामि इति विचिन्त्य प्रतिसेवते। यदि वा-पाण्मासिके तपसि दत्ते निर्जराऽर्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत् / अकामः वदति-समर्थोऽहमन्यदपि तपः कर्तुतदपि मे देहीति।तस्मिन् तपोबलिके सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः / चतुर्थ पदं मूलपर्याये, व्य० 130 भवति। चात्र श्लोक इति पूर्ववत्। तवभावणा स्त्री०(तपोभावना) प्रशस्तभावनाभेदे, बृ०१ उ०॥ सचायम्तवमय पुं०(तपोमद) तपः प्रधानो मदस्तपोमदः। मदस्थानभेदे / विविहगुणतवोरए य निचं, भवइ निरासएँ निज्जरट्ठिए।