SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ तव 2205 - अभिधानराजेन्द्रः - भाग 4 तवचरण काधिकं धाम, तपः श्रुतमिति द्वयम् / तदेवार्थित्वनिलुप्तसारं तृण- निरयाऽऽदिसु संसारमणुसंसरजा; तहा य दुग्गंधामिज्झविलवायते / / 1 / / (27) सूत्र०१ श्रु०७ अ० त्रीणखारपित्तेज्झिसिंप्तपढच्छे वजल्लसपदुडणिचिलिव्विले चतुर्विधमाजीविकानां तपः रुहिरचिक्खिल्ल दुद्धस्सणिज्जवीभत्यतिमिसंधयारगंतुव्वियआजीवियाणं चउव्विहेतवे पण्णत्ते। तंजहा-उग्गतवे, घोरतवे, णिज्जगब्भपावसजम्मजरामरणाइ अणेगसारीरमाणसे मुच्छसुरसनिजहणया, जिभिंदियपडिसंलीणया। घोरदारुणदुक्खाणमेव भायणं भवंति, ण उण संजमजयणाए (आजीवियाणं इत्यादि) आजीविकानां गोशालकशिष्याणाम, उग्र विणा जम्मजरामरणाऽऽइएहिं घोरपयंडमहारुद्ददारुणदुक्खाणं णिट्ठवणमेगंतियमचंतियं भवेजा, एतेणं संजमजयणा-वियले तपोऽष्टमाऽऽदि, वचन-"उरमिति" पाठः। तत्र उरं शोभनमा इहलोकाऽऽद्य शंसारहितत्वेनेति घौरमात्मनिरपेक्ष (रसनिजहणया) सुमहंते वि उ कायकेसे पकम्मय गोयमा ! निरत्थगे भवेज्जा / घृताऽऽदिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनता मनोज्ञामनोशेष्वा-हारेषु महा०२चू०। रागद्वेषपरिहार इति; आर्हतानां तु द्वादशधेति / स्था०४ ठा०२उ०॥ ''इमेण वा सुचरियतवनियमबंभचेरवासेण'' इत्याशंसारहितेन तपः पर्युषणायामष्टमाऽऽदि तपोऽवश्यं कर्तव्यमिति / कल्प०१ क्षण / कर्तव्यमिति। सूत्र०१ श्रु०१अ०। यस्मिन् प्रतिसेविते निर्वि-कृताऽऽदिबालतपसि, आ०क०। कथाऽन्यत्र) शारीराऽऽदि त्रिविधं तपः। कैश्चित्तु पण्मासपर्यवसानं तपो दीयते तत्तपोऽर्हत्वात्तप इति / व्य०१ उ०। शारीराऽऽदिभेदं त्रिविधमप्युच्यते / यदुक्तं गुरुगुणषट्त्रिंशिकावृत्तौ निर्विकृतिकाऽऽदिके तपसि, आ०। अश्विन्यस्वाध्यायमध्ये कृततपसो कैश्चित्तपस्त्रिविधं शारीराऽऽदिभेदमप्युच्यते। दिनत्रयम,अथवा द्वादशदिनान्युपधानालोचनायामन्यालोचनायां या न यथा समायान्तीति प्रश्ने, उत्तरम्-सप्तम्या-दिदिनत्रयगणनाया नायान्तीति 12270 / सेन० 2 उल्ला०ा पक्षोपवासरोहिणोपञ्चम्यादितपस्सु "देवातिथिगुरुप्राज्ञपूजनं शौचमार्जवम्। बहुवर्षाऽऽचरितेषु कदाचिद्विस्मृत्या महाकारणाऽऽदिना वा पक्षोपवासाब्रहाचर्यमहिंसा च, शारीरं तप उच्यते।।१।। ऽऽदिदिने उपवासाभवने पक्षोपवासाऽऽदि तपो मूलतो याति, किं वा अनुद्वेगकर वाक्य, सत्यं प्रियहितं च यत्। यथोक्तवर्षमासभवनानन्तरं तत्तपः करणाऽऽदिना निष्ठां नीयत इति प्रश्रे, स्वाध्यायाभ्यसनं चैव, वाङमयं तप उच्यते / / 2 / / उत्तरम्- विस्मृत्यादिना तपोदिन ज्ञाने तत्रोपवासाभवने द्वितीयदिने मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। दण्ड-निमित्तं तत्तपः कार्यम्, समाप्तो च वर्द्धमानं विधेयमित्यक्षराणि भावसंशुद्धिरित्येतद्, मानसं तप उच्यते॥३॥ श्राद्धविधौ सन्ति, महाकारणे तु तपोदिने तपः करणं महत्तराऽऽशारीराद्वाङमयं सारं, वाड्मयान्मानसं शुभम्। द्याकरणान्तर्भवतीति / 167 प्र०। सेन०२ उल्ला०ा तपउपधानेजघन्यमध्यमोत्कृष्ट-निजराकरणं तपः / / 4 / / " षूह्यमानेषु विंशतिस्थानकाऽऽदि तपः कर्तुं शुद्ध्यति, न वेति प्रश्ने, सात्विक, राजसं, तामसमिति वा त्रिविधन्। उत्तरम्-तत्तपः प्रायः कर्तुं न शुद्ध्यतीति, 185 प्र०। सेन०२ उल्ला०। यथा अथ पं० विद्या विजयगणिकृतप्रश्नस्तदुत्तरं च / यथा चैत्रा"तपश्च त्रिविधं ज्ञेयमफलाऽऽकातिभिर्नरः। ऽऽश्विनास्याध्यायदिनेषु यत्तपः कृतं स्यात्तत्तपो रोहिण्यालोचनाऽऽदिषु समेति, न वेति प्रश्ने, उत्तरम् सप्तम्यादिदिनत्रयकृतं तत्तप आलोचनायां श्रद्धया परया तप्त, सात्त्विकं तप उच्यते / / 1 / / न गण्यते, रोहिण्यादि तथाविधसंबद्धतपसि तु गण्यते, न तु सर्ववति, सत्कारमानपूजाऽर्थं , तपो दम्भेन चैव यत्। 200 प्र०ा सेन०३ उल्ला०ा तपसा निकाचितकर्मणां क्षयो भवति, न क्रियते तदिह प्रोक्तं, राजसं चलमधूवम्॥२।। वेति प्रश्ने, उत्तरम्-निकाचितानामपि कर्मणां तपसा क्षयो भवतीति मूढग्रहेण यचाऽऽत्म-पीडया क्रियते तपः। श्रीउत्तराध्ययनसूत्रवृत्त्यादावुक्तमस्तीति। ४६प्र० सेन०४ उल्ला०। परस्योच्छेदनार्थ वा, तत्तामसमुदाहृतम्॥३॥" (101 गाथा) ग०२ तवअ (देशी) व्यापते, दे०ना० 5 वर्ग 2 गाथा। अधिा तपःफलं व्यवदानम्- "तवे वोदाणफले।" स्था०३ ठा०३उ०। तवआयार पुं०(तपआचार) आचारभेदे, तप आचारो द्वादशविधः। उक्तं संयमवान् साधुस्तपो निरतः स्यात्, अतस्तत्फलं प्रश्नपूर्वकमाह-- च- 'वारसविहम्मि वि तवे. अभिंतरबाहिरे कुसलदिहे / अगिलाएँ तवेणं भंते ! जीवे किं जणयइ? तवेणं वोयाणं जणयइ॥२७।। अणाजीवी, नायव्यो सो तवाऽऽयारो"||१|| इति / स्था०२ ठा०३उ०। हे भगवन्! तपसा कृत्वा जीवः किं फलं जनयति? गुरुराह-हे शिष्य ! | तवकरण न०(तपःकरण) तपसोऽनशनाऽऽदिबाह्याभ्यन्तरभेद-भिन्नस्य तपसा जीवा व्यवदान जनयति, पूर्वबद्धकोपगमनेन विशेषण शुद्धि / करण कृतिस्तपःकरणम्। अनशनाऽदेबर्बाह्याभ्यन्तरभेद-भिन्नस्य तपसः जनयति ॥२७॥उत्त० 26 अ०। कृतौ, आ०म०११०२खण्ड। से भयवं ! किं छट्ठट्ठमदसमदुवालसऽदमासमासे०जाव णं / तवगुण पुं०(तपोगुण) अनशनाऽऽदौ, स्था०६ठा०) छम्मासखवणाई णं अचंतघोरवीरुग्गकट्ठसुदुक्करे संजमजयणे | तवग्ग पुं०(तवर्ग) तकाराऽऽदिवर्णपञ्चके, रा०। विपुले सुमहंते विउ कायकेसे कए णिरत्थगे हवेजा? गोयमा! | तवग्गपविभत्ति न०(तवर्गप्रविभक्ति) तकारथकारदकारधकाण णिरत्थगे हवेजा। से भयवं ! केणं अद्वेणं? गोयमा ! जओ रनकारइत्येवंरूपे प्रविभक्तिनामकेऽष्टादशे नाट्यविधौ, रागा णं खरुट्ठमहिसगोणादओ वि संजमजणा विउले अकामनिजराए तवचरण न०(तपश्चरण) तपो विधाने तपसि च कृते धृति सोहम्मकप्पाइसु चयंति,तओ विभागखएणं चुए समाणे | करोति नार्तध्यान। अनु०। संयमानुष्ठाने, सूत्र०१ श्रु०५ अ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy