SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ तरुणग 2118 - अभिधानराजेन्द्रः - भाग 4 तलिम तरुणग त्रि०(तरुणक) स्तनन्धये, सूत्र०१ श्रु०३ अ०४उ० अभिनवे, आ०म०। तालो वृक्षस्तत्र भवं तालम् / तालवृ-क्षफले, व्य०१ उ०। भ०१५ श० ग्रामेशे, शय्यायां च। देवना०५ वर्ग 16 गाथा। तरुणदिवाकर पुं०(तरुणदिवाकर) अभिनवोदिताऽऽदित्वे, आव०४ तलअण्ट धा०(भ्रम) "भमेष्टिरिटिल्लः-दुण्ढुल्ल-ढण्ढल्लअ०। अन्ता चकम्म-मम्मड-ममड-भमाड-तलअण्ट-झण्ट-झम्प-भुम-गुमतरुणधम्म त्रि०(तरुणधर्म) अविपक्वपर्याय, नि०चू०१६ उ०। तारुण्ये फुम-फुस-दुम-दुस-परी-पराः" 84|161 / / इति भ्रम-धातोः वर्तमाने, आ०म०१ अ०२खण्ड। 'तलअण्ट' इत्यादेशः / 'तलअण्टइ। प्रा०४ पाद / चलने, दिवा०तिहाऽऽरेण समाणं, होइ पकप्पम्मि तरुणधम्मा उ। पर०-सक०-सेट् / भ्राम्यति, अभ्रमीत्। वाचा पंचण्ह दसाकप्पे,जस्स व जो जत्तिओ कालो।। तलआगत्ती (देशी) कूपे, दे०ना०५ वर्ग 8 गाथा। व्रतपर्यायमधिकृत्य तिसृणां समानां वर्षाणामारेणार्वाक् वर्तमानः प्रकल्पे तलओडा स्त्री०। गुच्छभेदे, 'तेलेडा' इति गुर्जरदेशे प्रसिद्धम्। प्रज्ञा०१ पद। निशीथाऽध्ययने तरुणधर्मा अविपक्कपर्यायो भवति, पञ्चानां वर्षाणा तलजमलजुगलबाहु त्रि०(तलयमलयुगलबाहु) तलौ तालवृक्षौ मर्वाक् वर्तमानस्तु (दसाकप्पे ति) उपलक्षणत्वाद्दशाकल्पव्यवहाराणां तयोर्यमलं युगलं श्रेणिकयुगलं तलयमलयुगलं, तद्वत् अतिसरलौ पीवरी बाहू यस्य सः / तालवृक्षसदृशातिसरलपीवरबाही, रा०ा जी०। तरुणधर्मा ज्ञातव्यो, यस्य वा सूत्रकृताङ्गाऽऽदेः श्रुतस्य, यो यावान् कालो तलयमलयुगलपरिघनिभबाहुः। तलौ तालवृक्षौ तयोर्यमलं समश्रेणिकं व्यवहाराध्ययने दशमोद्देशके भणितः, तस्य तावन्तं कालमसमापयन् यद्युगलं द्वयं परिघश्चार्गला, तन्निमौ तत्सदृशौ दीर्घसरलपीनत्वाऽऽदिना तरुणधर्मा भवति। यथा-"कप्पइचउवासपरियायसमणस्स निगंथस्स बाहू यस्य सः! भ० 14 श०१उ०। सूअगडं नाम अंग उद्दिसित्तए।" इत्यादि। बृ०१उ०। तलण न०(तलन) सुकुमारिकाऽऽदेरिव भ्राष्ट्रभर्जन, प्रश०१आश्र० द्वार / तरुणपरिकम्म न०(तरुणपरिकर्म) रोगग्रस्तस्य सतस्तरुणस्य अग्नौ स्नेहेन भर्जने, विपा०१ श्रु० ३अ०। बलविवृद्धिकरणे, व्य०४उ०। तलताल पुं०(तलताल) हस्तताले, कल्प०१ क्षण। सू०प्र०ा चं०प्र०। तरुणप्पभ पुं०(तरुणप्रभ) खरतरगच्छीये जिनकुशलसुरिशिष्ये, अनेन कल्प०। ज्ञा० भ०ा हस्तकंशिकयोः, कल्प०४ क्षण1 चं०प्र०) विक्रमसंवत् 1411 मिते श्रावकप्रतिक्रमणविवरणं नाम ग्रन्थो रचितः। तलपत्त न०(तालपत्र) तालाभिधानवृक्षपणे , शा०१ श्रु०१७अ01 जै० इ०॥ तलप्फल (देशी) शाल्याम्, देना० 5 वर्ग 7 गाथा। तरुणिया स्त्री०(तरुणिका) अपरिपक्वायाम, आचा०२ श्रु०१चू०१ अ० तलभंगय पुं०(तलभङ् गक) बाह्वाभरणविशेषे, जी०३ प्रति०४ तरुणीपडिकम्मन०(तरुणीप्रतिकर्म) एतदेकत्रिंशत्तमकलाभेदे, युवतीनां उ०। औला वर्णाऽऽदिवृद्धरूपायां सङ्गसत्क्रियायाम, जं०२ वक्ष०। ज्ञा०। औ०। तलवत्त (देशी) करणाऽऽभरणविशेषे,वराहे च / देवना०५ वर्ग 21 गाथा। तरुणीपरिकम्म (तरुणीपरिकर्म) 'तरुणीपडिकम्म' शब्दार्थे , तलवर त्रि०(तलवर) परितुष्टनरपतिप्रदतपट्टबन्धविभूषिते राजजं०२ वक्ष। स्थानीये, स्था०६ठा०ा औला पञ्चा०प्रज्ञा० भ० जी०। कल्पाजंग। तरुतिगिच्छा स्त्री०(तरुचिकित्सा) वृक्षाणां रोगप्रतीकारलक्षणे रा०ा अन्त०। ज्ञा० अनु०। बृ०॥ एकोनपञ्चाशत्पुरुषकलाभेदे, कल्प०७ क्षण। तलविंट न०(तालवृन्त)"वाऽव्ययोत्खातादावदातः" ||8/1167|| तरुपक्खंदोलय त्रि०(तरुपक्षान्दोलक) तरुपक्षे तरुपायें आत्मा- | इत्याकारस्यात्वम्। पक्षे-तालविण्टम्।प्रा०१ पादाताले करतले वृन्तं नमान्दोलयन्ति ये ते तथा। तरुपक्षान्दोलनात्पातेन मृतेषु, औ०। बन्धनमस्य, तालस्येव वृन्तमस्य वा / व्यजने, वाचा तरुपडण न०(तरुपतन) पिष्पलवटाऽऽदितरुनारुह्य उत्पत्य पतने, | तलबेट न०(तालवृन्त) 'तलविंट' शब्दार्थे, प्रा०१ पाद। नि०यू०११ उ० भ० तलसारिअ (देशी) गालिते, देवना०५ वर्ग 6 गाथा। नालिके, दे०ना० तरुपतणट्ठाण न०(तरुपतनस्थान) यत्र मुमूर्षव एवानशनेन तरु- 5 वर्ग गाथा। वत्पतितास्तिष्ठन्ति, तरुभ्यो वा यत्र पतन्तिा तथाभूतेस्थाने, आचा०२ तलाअ पुं०(तडाग) "डो लः" ||1202 / / इति डस्य लः। प्रा०१ श्रु०२ चू०३अ01 पाद / पुरुषाऽऽदिकृते जलाऽऽश्रयविशेषे, प्रश्न०४ संब० द्वारा प्रज्ञा०। तल पुं०(तल) हस्ततले, जं०१ वक्ष नि०चूल आ०म० जी०। औ०। अनु० आ०म०। आचा० आव०। रा० पाणिपादानामधोभागे, ज्ञा०१ श्रु०१ अ० तं०ा हस्ते, स्था०८ ठा०। | तलाग पुं०(तडाग) 'तलाअ' शब्दार्थे , प्रश्न०४ संवन्द्वार। चं०प्र०। ज्ञा०1 औ०। कन्प्रत्ययोऽप्यत्र / आ० म०१ अ०१ खण्ड। | तलार (देशी) नगररक्षके, दे०ना०५ वर्ग 3 गाथा। मध्यखण्डे, स्था०८ ठा०। अधोभागे, ज्ञा०१ श्रु०१ उ०। प्रतिष्ठाने, तलिण न०(तलिन) प्रतले, औ०। "उम्मग्गनिमग्गदुल्लहतलं।" प्रश्र०३ आश्र० द्वार। हस्तताले, रा०1 | तलिड न०(तल्प) शयनीये, ज्ञा०१ श्रु० १६अ। कुट्टिमे, शय्यायाम्, ज्ञा०ा दशा०। अतिदीर्घ तालाभिधाने वृक्षो ज्ञा०१ श्रु० ८अ० जी० / गृहोर्ध्वभूम्याम्, वासभवने च / दे०ना०५ वर्ग 20 गाथा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy