SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ तयप्पमाणमेत्त 2167- अभिधानराजेन्द्रः - भाग 4 तरुण तयप्पमाणमेत्त न०(त्वक प्रमाणमात्र) 'तयप्पमाणमित्त' शब्दार्थे , (चत्तारितरगेत्यादि) व्यक्तम्, नवरंत्स्यतीति नरास्तुएवतरकाः, समुद्र बृ०६उ०। समुद्रवत् दुस्तर सर्वविरत्यादिकं कार्य तरामि करोमीत्येवमभ्युपगम्य तया स्त्री०(त्वक्) तृणवनस्पतिकायिकभेदे, स्था०८ठा०। छल्ल्याम्, तत्र समर्थत्वादेकः समुद्रं तरति, तदेव समर्थयतीत्येकः। अन्यस्तु जी०३ प्रति०४ उ०। रा०ा बाह्यवल्के, स्था०४ ठा० 130 / "तणुओ तदभ्युपगम्यासमर्थत्वाद्गोपदं तत्कल्पं देशविरत्यादिकमल्पतमंतरति, तिक्खत्तुओ, असोणिओ केवलं तयालग्गो।" आव०५ अगत्वगिवासारं निर्वाहयतीति / अन्यस्तु गोपदप्रायमभ्युपगम्य वीर्यातिरेकात्समुद्र भोक्तव्यमित्यर्थसूचकत्वात् त्वग् उच्यते, दशवैकालिकस्य द्रुमपुष्पि प्रायमपि साधयतीति। चतुर्थः प्रतीतः। समुद्रप्रायं कार्येतरित्वा निर्बाह्य काऽध्ययने, दश०। उक्तं च परममुनिभिः- "चत्तारि घुणा पन्नत्ता / तं समुद्रप्राये प्रयोजनान्तरे विषीदति, न तं निवाहयति, विचित्रत्वात् जहा-तयक्खाए, छल्लिक्खाए, कठक्खए, सरिक्खाए। एवमेव चत्तारि क्षयोपशमस्येति। एवमन्ये त्रय इति। स्था०४ ठा०४उ० भिक्खुगा पण्णत्ता।तं जहा-तयक्खाए०" इत्यादि। कल्पाऽसारभोक्तुः तरच्छ पुं०(तरक्ष) व्याघ्रविशेषे, प्रतिकाप्रश्रा प्रज्ञा० भ०ा स्त्रियां तरक्षी। कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवति। दश०१अ० प्रज्ञा० 11 पद। तयाणंतर न०(तदनन्तर) तम्मादव्यवहितोत्तरे, रा०॥ तरण न०(तरण) लङ्घने, सूत्र०१श्रु०११अा निस्तारणे, नि०यू० 130 / तयाणुग त्रि०(तदनुग) तदनुगन्तरि, "विवरीयपन्नसंभूय, अन्नं उत्तं पारगमने प्लवने च। आ०चूला तरणं चउद्धाणामादिएहिं / णामट्टवणाओ तयाणुगे।" सूत्र०१ श्रु०१ अ०४उ० गताओ। दव्वतरणे तिन्नि तरिजंति / तं जहा-दव्व-तरओ, दव्वतरणं, तयामुह पुं०(त्वचामुख) सुखकारिणि, कल्प०३क्षण / दव्वतरियव्वयं / तत्थ दव्वतरओ पुरिसाऽऽदी, दव्वतरणं उडुवादि, दव्वतरियव्वं णदीसमुद्दसराऽऽदि। एवं भावतरणे विणिवरं भावतरओ तयामंत त्रि०(त्वग्वत्) त्वग्विद्यते यस्याऽसौ। विशिष्टत्वक्शालिनि, रा०) जीवो, भावतरणं णाणाऽऽदि, भावतरिय-व्वयं संसारो चउविहो / एवं तयाविस पुं०(त्वग्विष) त्वचि विषं यस्य स त्वग्विषः / प्राकृतत्वात् प्लवनमपि तरति। आ०चू०१अ०। 'तयाविसो'। दर्वीकरसर्पभेदे, जी०१ प्रतिका तरमट्ट (देशी) प्रपुन्नाटे, दे०ना०५ वर्ग 5 गाथा। तयाहार पुं०(त्वगाहार) त्वहमात्राऽऽहारकवानप्रस्थविशेषे, औ०। तरतम त्रि०(तरतम)न्यूनाधिकभावान्वितेऽर्थे, तारतम्येन वर्तमान इति तर पुं०(तर) तरतीति तरः। स्था०५ ठा०१उ०। "ऋवर्णस्यारः" शारीरकभाष्यम्।वाच० "तरतमजोगजुत्तेहिं जालयपरेहिं अण्पुण्णमिव / / 4 / 23 / / इति ऋधातोरन्त्यस्य ऋवर्णस्यार इत्यादेशः। प्रा०४ अणुप्पइत्तं पिच्छइ।' कल्प० ३क्षण। पाद / संतरणकर्तरि, तरशब्दो महादोषप्रदर्शन, यथा कृष्णः, कृष्णतर तरमल्लिद्दायण त्रि०(तरमल्लिदायन) तरो वेगो, बलं वा। तथा 'मल-- इत्यादि। नि०चू०१ उ० मल्ल' धारणे / ततश्च तरो मल्ली धारको वेगाऽऽदिधारको, हायनः *शक धाo। 'शक' सामर्थ्य , "शके श्चय-तर-तीर--पाराः" संवत्सरो वर्तते येषां ते तरमल्लिहायनाः। यौवनवत्सु, औ०। (?) |||4|16|| इति शक्नोतेर्वा 'तर' इत्यादेशः। 'तरइ। प्रा०४ पाद। तरमाण त्रि०(तरत्) समर्थे, नि०चू०१ उ० जी०। *तरस् न। वेगे, बले च। औ०। तरलियमइ स्त्री०(तरलितमति) विसंस्थुलबुद्धौ, जी०१ प्रतिका तरंग पुं०(तरङ्ग) तृ-अङ्ग-अच् / वायुना जलस्य संचालनेन तिर्य तरस (देशी) मांसे, दे०ना०५ वर्ग 4 गाथा। गूर्वाऽऽदिप्लवने, वाचा कल्लोले, प्रश्न०३ आश्रद्वार। अष्टा कल्प०। तरिअव्व त्रि०(तरितव्य) निचोंढव्ये, "तरिअव्वं व पइन्निअ, मरिमव्वंवा वीचिषु, जं०२ वक्ष०ा औ०। ह्रस्वकल्लीले,ज्ञ०१ श्रु०८ अ०। औ०) समरे समत्थेणं।" आव०४ अ० उडुपे, दे०ना०५ वर्ग 7 गाथा। तरंगणंदण पुं०(तरङ्ग नन्दन) स्वनामख्याते राज्ञि, यस्य गति तरित्तए अव्य०(तरीतुम्) लड्घयितुमित्यर्थे, प्रति०। तरङ्गानामा भार्या, रतितरङ्गिणीनामा दुहिता / दर्श०३ तत्व। तरिया स्त्री०(तरिका) घृतदध्यादेविकृतेऽवयये, 'पक्क गयं तरंगमालि(ण) पुं०(तरङ्गमालिन) समुद्रे, को। घयकिट्टी,पक्कोसहि उवरितरियसप्पिं च।" ध०२अधिका तरगवई स्त्री०(तरडवती) स्वनामख्यातायां नायिकायाम्, तरङ्ग- | तरुofतरुत-उ-गणः। तरु पुं०(तरु)तृ--उ-गुणः।वाचा क-ग-च-ज-त-द-प-य-वां प्रायो वतीवक्तव्यताप्रतिबद्धे कथ ग्रन्थे, दश०३अ आ०म०॥ लुक"।८।१।१७७।। इह स्वरादसंयुक्तस्थाना-देरित्यतोऽनादेरित्यतरग त्रि०(तस्क) तरन्तीति तरस्तिएव तरकाः। पारगन्तृषु, (स्था०) धिकाराल्लुग्न०प्रा०१ पाद / वृक्षे दश०१०। चत्तारितरगा पण्णत्ता। तं जहा-समुदं तरामी एगे समुई तरह, तरुण त्रि०(तरुण) जन्मपर्यायेण षोडशवर्षाण्यारभ्य याश्चत्थासमुदं तरामी एगे गोपयं तरइ, गोपयं तरामी एगे गोपय तरइ, रिंशद्वर्षाणि तावत्तरुणः / व्य०३३०॥ इत्युक्तलक्षणे प्रवर्द्धमा, नवयसि, गोपयं तरामी एगे समुदं तरइ 4 / चत्तारि तरगा पण्णत्ता / तं भ०१४ श०१उ०। सूत्र०। ग०। उत्त०। नूतने, कल्प०३ क्षण / औ०। जहा-समुदं तरित्ता णाममेगे समुद्दे विसीयइ,समुदं तरित्ता 'तरुणदिवाकरकरेहि।' औ०। विशिष्टवर्णाऽऽदिगुगोपेतेऽभिनवे वस्तुनि, णाममेगे गोपए विसीयइ, गोपयं तरित्ता एगे०४ / / जी०३प्रति०२उ०। जाण
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy