________________ तमुक्काय 2166 - अभिधानराजेन्द्रः - भाग 4 तयप्पमाणमित्त देवास्तमस्कायं कुर्वन्ति तम्मियय न०(तन्मात्रज) शब्दाऽऽदीनि यानि पञ्च तन्मात्राणि सूक्ष्मजाहे णं भंते ! ईसाणे देविंदे देवराया तमुकायं काउंकामे | संज्ञानि, तेभ्यो जातमुत्पन्नं तन्मात्रजम् / अम्बराऽऽदिषु, स्था०२ भवइ, से कहमिदाणिं पकरेति? गोयमा ! ताहे चेव णं ईसाणे ठा०१3०। देविंदे देवराया अभिंतरपरिसाए देवे सद्दावेइ, तए णं ते | तम्मुत्ति स्त्री०(तन्मुक्ति) तेन विवक्षितेन उक्ता सर्वसङ्गेभ्यो विरतिअभितरपरिसगा देवा सद्दाविया समाणा, एवं जहेव सक्कस्स० मुक्तिस्तन्मुक्तिः। तदुक्तसर्वसङ्गेन विरतौ, आचा०१ श्रु० 5 अ०४ उ०। जाव तए णं ते आमिओगिया देवा सद्दाविया समाणा तमुक्का- | तम्मेत्त त्रि०(तन्मात्र) 'तम्मित्त' शब्दार्थे, सूत्र०१ श्रु०१अ० १उ०। यिए देवे सद्दावेंति। तए णं ते तमुक्कायिया देवा सद्दाविया समाणा तम्मेयय न०(तन्मात्रज) 'तम्मियय' शब्दार्थे, स्था०२ ठा०१उ०। तमुक्कायं पकरेंति, एवं खलु गोयमा ! ईसाणे देविंदे देवराया | तम्मोत्ति स्त्री०(तन्मुक्ति) 'तम्मुत्ति' शब्दार्थे, आचा०१ श्रु०५ अ०४उ०। तमुक्कायं पकरेइ / अत्थि णं भंते ! असुरकुमारा देवा तमुक्कायं तम्बिर न०(देशी) ताम्रस्यार्थे, प्रा०२ पाद। पकरेंति? हंता अस्थि / किंपत्तियं णं भंते ! असुर-कुमारा तय न०(तत) 'तत' शब्दार्थे, स्था०४ ठा०४उ०। देवा तमुकार्य पकरेंति? गोयमा ! किड्डार तिपात्तियं वा तयक्खाय पुं०(त्वक्खाद) त्वचं बाह्यवल्कं खादतीति त्वक्खादः। पडिणीयविमोहणट्ठयाए गुत्तीसंरक्खणहेओ वा अप्पणो वा त्वरभक्षके धुणाऽऽदौ, स्था०४ ठा०१३०॥ त्वक्कल्पाऽसारभो-तरि, सरीरपच्छायणट्ठयाए एवं खलु गोयमा ! असुरकुमारा देवा साधौ चादश०१ अ०। तमुक्कायं पकरेंति, एवं०जाव वेमाणिया। तयण्णवत्थुक पुं०(तदन्यवस्तुक) तस्मात्परोपन्यासाद्वस्तुनो(जाहे णं इत्यादि) (तमुक्काए त्ति) तमस्कायकारिणः / (किड्डार- ऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुकः। उपतिपत्तियं ति) क्रिडारूपा रतिः। अथवा-क्रीडा च खेलनं, रतिश्च निधुवनं न्यासोपनयोदाहरणभेदे, (स्था०) तस्मात्परोपन्यस्ताद्वस्तुनोऽक्रीडारतिः, सैव, त एव वा प्रत्ययः कारणं यत्र तत्क्रीडारतिप्रत्ययम् / न्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुकः / यथा जले (गुतीसंरक्खणहेओत्ति) गोपनीयद्रव्यसंरक्षणहेतोर्वेति। भ०१४ श०२ उ० पतितानि जलचरा इत्युक्ते, एतद्विघटनाय पतनादन्यदुत्तरमाह--यानि तमुयत्त न०(तमस्त्व) जात्यन्धतायाम्, अत्यन्ताज्ञानाऽऽवृततायाम्, पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति, न किञ्चिदित्यर्थः, सूत्र०२ श्रु०२अ०। अयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथा-रूढमेव ज्ञातमेव। तथाहितमोकसिय त्रि०(तमःकाषिक)तमसि कषितुं शीलं येषां तेतमःकाषिणः, न जलस्थलपतितानि पत्राणि जलचराऽऽदिसत्त्वाः संभवन्ति, तएव तमःकाषिकाः। पराविज्ञाताः क्रिया : कुर्वत्सु, सूत्र०२ श्रु०२अ०। मनुष्याऽऽद्याश्रितानीव। अयमभिप्रायः यथा जलाऽऽद्याश्रितत्वाजलतम्ब न०(ताम्र) तंब' शब्दार्थे , प्रा०१पाद। चराऽऽदितया तानि सम्पद्यन्ते, तथा मनुष्याऽऽद्याश्रिततया मनुष्याऽऽदितम्मण त्रि०(तन्मनस्) तस्य देवदत्ताऽदेस्तस्मिन् घटाऽऽऽदौ मन भवयूकाऽऽदितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, न च तानि स्तन्मनः। मनोविशेषे, स्था०३ ठा०३ उ०। तस्मिन्नेव मनोविशे तथाऽभ्युपगम्यन्त इति जलाऽऽदिगतानामपि जलचरत्वाऽऽद्यसंभव इति। स्था०५ ग०३उ०। कश्चिदाहयस्य वादिनोऽन्यो जीवः, अन्यच षोपयोगरूपं यस्य स तथा / तस्मिन् विशेषोपयुक्ते, अनु०॥ ग०। शरीरमिति तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्याविशितद्विषयकद्रव्यमनोयुक्ते, विपा०१ श्रु०२ अ० ष्टत्वेनैकत्वप्रसङ्ग इति तस्य जीवशरीरापेक्षया तदन्यवस्तूपन्यासेन तम्मय त्रि०(तन्मय) तेषां विवक्षितानामनलानिलतणवनस्पतिगणानां परिहारः कर्तव्यः / कथम्? नन्वेवं सति सर्वभावानां परमाणुद्व्यविकारास्तन्मयाः / तद्विकारेषु, प्रश्न०१ आश्र० द्वार। गुकघटपटाऽऽदीनामेकत्वप्रसङ्गः। अन्यः परमाणुरन्यो द्विप्रदेशिक तम्मयता स्त्री०(तन्मयता) तत्परतायाम्, षो० 12 विव०॥ इत्यादिना प्रकारेणाऽन्यशब्दस्याऽविशिष्टत्वात्तेषां तद्वाच्यत्वेनातम्मित्त न०(तन्मात्र) तदेव तन्मात्रम्। मयूरव्यसकाऽऽदित्वात् समासः। विशिष्टत्वादिति / तस्मादन्यो जीवोऽन्यच्छरीरमित्येतदेव शोभतदात्मके, सा मात्रा यस्मिन्। "तस्मिस्तस्मिंश्च तन्मात्रा, तेनतन्मात्रता नमित्येतद् द्रव्यानुयोगे, अनेन चैतयोरप्याक्षेपः, तत्र चरणकरणास्मृता / तन्मात्राण्यविशेषाणि, अविशेषास्ततो हि ते / / 1 / / न शान्ता नुयोगेन मांसभक्षण इत्यादावेव कुग्राहे तदन्यवस्तूपन्यासेन परिहारः / नापि घोरास्ते, न मूढाश्चाविशेषिणः।" इत्युक्तेषु साङ्ख्योक्तेषु पञ्चसु कथम्? "न हिंस्यात्सर्वाणि भूतानि'' इत्येतदेवं विरुद्ध्यत इति / शब्दाऽऽदिकरणीभूतेषु भूतेषु, वाचा पश्च तन्मात्राणि / तद्यथा- लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः / “जहा गन्धरसरूपस्पर्शशब्दतन्मात्राऽऽख्यानि, तत्र गन्धतन्मात्राद् पृथिवी जाणि पुण पडिऊण पाडिऊण कोइ खाइ वा णेइ वा ताणि किं हवंति गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रा- | त्ति / ' दश०१ अ०६उ०। तेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्। शब्दतन्मात्रादाकाशं | तयप्पमाणमित्त न०(त्वप्रमाणमात्र) तिलतुषत्रिभागमात्रे, तच्चाशनस्य गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति। सूत्र०१ श्रु०१ अ०१उ० घटते। बृ०६उ०।