________________ तलिमा 2166 - अभिधानराजेन्द्रः - भाग 4 तव तलिमा स्त्री०(तलिमा) तूर्यवाद्यभेदे, नं०। आ०म०। तलिय त्रि०(तलित)स्नेहपक्वे,नि०१ श्रु०१ वर्ग 1 अ० नि०चूला तलिया स्त्री०(तलिका) उपानहि, बृ०॥ तलियाउ रत्तिगमणे, कप्पइ तेणे य सावए असहू। पुडगा विचच्चरीए, बद्धी पुण चिन्धसंघट्ठा।। तलिकाः क्रमणिकाः, ताश्च रात्रौ गमने कण्टकरक्षणार्थ पदेषु बध्यन्ते, सार्थवशाद्वा पन्थानं मुक्त्वा तत्पथेन गच्छतां स्तेनभयेन, श्वापदभयेन च त्वरितं गम्यमाने दिवाऽपि बध्यन्ते, असहिष्णुः सुकुमारपादः, स कण्टकसंरक्षणार्थं क्रमणिकाः पादयोर्बध्नाति।ताश्च प्रथममेकतलिकाः, तदप्राप्तौ यावच्चतुस्तलिका अपि गृह्यन्ते। पुटकानि खल्लकानि,तानि शीतेन पादयोर्विचर्चिकासु विपादिकासु स्फुटतीषु बध्यन्ते / वध्री पुनस्तलिकाऽऽदीनां चिह्नानां त्रुटितानानां सङ्घटनं तदर्थ गृह्यते। बृ०१ उ01 धाव्या नि०चूला ओघ०। तलुण त्रि०(तरुण) प्रत्यग्रे, ज्ञा०१ श्रु० 16 अ०। प्रवर्द्धमानवयसि, आ०म०१ अ०२ खण्ड। राण तल्ल (देशी) पल्ल्वले, वरुणाऽऽख्ये तृणे, शय्यायां च / दे०ना०५ वर्ग 16 गाथा। तल्लअ पुं०(तल्लज) तृणविशेषे, प्रश्न०३ सम्ब०द्वार। तल्लक पुं०। सुराविशेषे, जं०२ वक्षा तल्लड (देशी) शय्याम, देखना०५ वर्ग 2 गाथा। तल्लिच्छ (देशी) तत्परे, दे०ना०५ वर्ग 3 गाथा। तल्लेस्स त्रि०(तल्लेश्य) तत्रैव लेश्या शुभपरिणामरूपा यस्य सः। ग०२ अधि० अनु० लेश्या हि कृष्णाऽऽदिद्रव्यसाचिव्यजनित आत्मपरिणामः / तद्विषयलेश्यायुक्ते, विपा०१ श्रु०२अ०॥ तव पुंगा (तपस्) "स्नमदामशिरोऽनभः" ||8/1:32 / / इति प्राकृते पुंस्त्वम् / प्रा०१ पाद / तप्यतेऽनेनेति तपः। तापयति अष्टप्रकारं कर्मेति तपतेरौणाऽऽदिकोऽसुप्रत्ययः। आ०म०१अ० 2 खण्ड / तापयति कर्म दहतीति तपः। पञ्चा०१६ विव० साताप्यन्तेरसाऽऽदिधातवः कर्माणि वा अनेनेति तपः। ध० ३अधि०आ०म०। रसरुधिरमासमेदोऽस्थिमज्जाशुक्राण्यनेन तप्यन्ते, कर्माणि वाऽशुभानीत्यतस्तपोनामनिरुक्तम्। स्था०५ ठा०१उ०। चतुर्थाऽऽदिषण्डासान्ते (स्था० ६ठा०) अनशनाऽऽदौ, प्रश्न०४ संब० द्वार / आव०। उत्त०। सूत्र०। नं०। रा०ा संथा०। दश०। प्रव० भद्रमहाभद्रप्रतिमासु, उत्त०३० अ०) ___ तपोनिक्षेपःनिक्खेवो उ तवम्मी, चउव्विहो दुविहो उ होइ दव्वम्मि। आगम-नोआगमओ, नोआगमतो य सो तिविहो // 43|| जाणगसरीरभविए, तव्वइरित्ते य पंचतवमाई। भावम्मि होइ दुविहो, बज्झो अभितरो चेव॥४४|| मग्गगईणं दुण्ह वि, पुबुदिह्रो चउक्कनिक्खेवो। पगयं तु भावमग्गे, सिद्धिगईए उ नायव्वं / / 4 / / दुविहतवो मग्गइ वा, निजइ वा जम्ह एत्थ अज्झयणे। तम्हा एयऽज्झयणं, तवमग्गगइत्ति नायध्वं // 46|| गाथाचतुष्टयं प्राग्यन्नवरं (पंचतवमाइ त्ति) पञ्चतपः पञ्चाग्नितपो यत्र चतसृष्वपि दिक्षु चत्वारोऽग्नयः; पञ्चमश्च तपनः। तल्लो के प्रसिद्धमादिशब्दाल्लोकप्रतीतमन्यदपि बृहत्तपः प्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन तथा-विधशुद्धानङ्गत्वात् तथाभावे प्रक्रमात्तपो बाह्यमाभ्यन्तरं चात्रैव वक्ष्यमाणस्वरूपं,तथा (पुव्वुद्दिट्टो त्ति) पूर्वत्र मोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः कथितः पूर्वोद्दिष्टः (भावमग्ग त्ति) सुष्व्यत्ययागावमार्गेण मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभावित्वाद्धावतपसः। उत्त० पाई० 30 अ०॥ नामनिरुक्तिमाहजहा उ पावयं कम्मं, रागदोससमज्जियं / खवेइ तवसा मिक्खू, तमेगग्गमणो सुण ||1|| यथा येन प्रकारेण भिक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जित कर्म क्षपयति, तुशब्दः पादपूरणे / तं तपोमार्गम्, एकाग्रमनाः सावधानचित्तः सन्त्वं शृणु-हे जम्बूस्वामिन्। अहं वदामीति सम्बन्धः, अनाश्रवेण किल कर्मक्षयः क्रियते // 1 // पाणिवहमुसावए-अदत्तमेहुणपरिग्गहा विरओ। राईभोयणविरओ,जीवो होइ अणासओ // 2 // हे शिष्य ! ईदृशो जीवो निराश्रवो भवति,कीदृशः? प्राणिवध-- मृषावाददत्तमैथुनपरिग्रहाद्विरतो रहितः, पुत्रा रात्रिभोजनविरतः, एतादृशोऽनाश्रवो भवति / / 2 / / पुनरनाश्रयो यथा भवति तमाहपंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो य निस्सल्लो, जीवो होइ अणासवो // 3 // कीदृशो? जीवः पञ्चभिः समितिभिः समितः सहितः पञ्चसमितः, पुनस्तिसृभिर्गुप्तिभिर्गुप्तः, पुनरकषायः कषायरहितः पुनर्जितेन्द्रियः वशीकृतेन्द्रियः, पुनरगारव ऋद्धिरससाताऽऽदिगर्वरहितः, पुनर्निःशल्यः मायानिदानमिथ्यादर्शनशल्यै स्त्रिभी रहितः एतादृशोऽनाश्रवो भवति ||3|| एवंविधोऽनाश्रवश्व यथा क्षपयति, तथा वदतिएएसिं तु विवचासे, रागदोससमज्जियं। खवेइ जं जहा भिक्खू, तमेगग्गमणो सुण / / 4 / / हे शिष्य ! यथा येन प्रकारेण भिक्षुः साधुरेतेषां पूर्वोक्तानां प्राणातिपादमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनविरतिलक्षणानां व्रतानां तथा समितिगुप्त्यादिलक्षणानामनाश्रवकारणाना विपर्यास वैपरीत्ये प्राणिवधमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनसमित्यभावगुप्त्यभावसेवने सति रागद्वेषाभ्यां समर्जितं सञ्चितं पापकर्म क्षपयति, तं प्रकारमेकाग्रमना एकचित्तः सन् त्वं शृणु // 4 // अत्र दृष्टान्तमाहजहा महातलागस्स, सन्निरुद्धे जलागमे। उस्सिचणाऐं तवणाए, कमेणं सोसणा भवे // 5|| यथा महातटाकस्य महाजलाऽऽश्रयस्य जलाऽऽगमे पानीयाऽऽगमनमार्गे सन्निरुद्ध सम्यक् प्रकारेण संवृते सति (उस्सि