________________ तमुक्काय 2164 - अभिधानराजेन्द्रः - भाग 4 तमुक्काय तस्य स्वकारणकलापोपनिपातकाले समुत्पद्यमानत्वात्। इति पक्षाटकेनाऽप्यघटमानत्वान्नानुमानिक्यपि तमसोऽभावरूपतास्वीकृतिः।। एतत्सकलमपि प्रायेण छायायामपि समानमिति यथासंभवं योज्यम् / विशेषतश्चैतव्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वादरत्नाऽऽकरादवधारणीया। यत्पुनरवाचितमसि संचरतः पुंसः प्रतिबन्धः स्यादित्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यतीति किमतिप्रयलेन तत्राऽस्माकम्? इति सिद्धे तमस्छाये द्रव्ये। (21) रत्ना०२ परि। अथ तमस्कायानां संस्थानम्तमुक्काए णं भंते ! कहिं समुट्ठिए, कहिं संनिट्ठिए? गोयमा ! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयं ताओ अरुणोदयं समुदं वायालीसजोयणसहस्साणि ओगाहित्ता उवरिल्लाओ जलंताओ एगपएसियाए सेढीए सत्थ णं तमुक्काए समुट्ठिए सत्तरस एकवीसे जोयणसए उद्धं उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसाणसणकुमारमाहिंदे चत्तारि वि कप्पे आवरेत्ता णं उड्ड पि य f0 जाव बंभलोए कप्पेऽरिट्ठविमाणपत्थमं संपण्णे, एत्थणं तमुक्काए संनिहिए।। (एगपएसियाए त्ति) एक एव, नद्यादय औत्तराधर्य प्रति प्रदेशो यस्या सा तथा, तया, समभित्तितयेत्यर्थः / न च वाच्यम्-एकप्रदेशप्रमाणयेति असंख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात् तमस्कायस्य च स्तिवुफाऽऽकाराप्कायिकजीवाऽऽल्मकत्वाद् बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति। (एत्थणं ति) प्रज्ञापकाऽऽलेख्यालिखितस्यारुणोदसमुद्राऽऽदेरधिकरणतोपदर्शनार्थमुक्तवान् / तमुक्काए णं भंते ! किं संहिए? गोयमा ! अहे मल्लग मूलसंठिए, उप्पिं कुक्कुडगपंजरगसंठिए पण्णत्ते॥ अभ्रः अधस्तान्मल्लकमूलसंस्थितः शरावबुध्नसंस्थानः समजलान्तस्योपरि सप्तदशयोजनशतान्येकविंशत्यधिकानि यावद्गलयसंस्थानत्वात्। अथ तमस्कायस्य नामान्याहतमुक्काए णं भंते ! केवइयं विक्खंभेणं केवइयं परिक्खेवेणं पण्णते ? गोयमा ! दुविहे पण्णत्ते / तं जहा-संखेज्जवित्थडे य, असंखेजवित्थडे य / तत्थ णं जे से संखेजवित्थडे, से णं संखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं पण्णत्ते / तत्थ णं जे से असंखेजवित्थडे, से णं असंखेजाई जोयणसहस्साई विक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते / तमुक्काए णं मंते ! के महालए पण्णत्ते ? गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतराएजाव परिक्खेवेणं पण्णत्ते, देवे णं महिड्डिएन्जाव महाणुभावे इणामेव 2 त्ति कट्ट केवलकप्पं जम्बुद्दीवं / दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णं देवत्ताए व उनिहाए तुरियाए०जाव देवगईए वीईवयमाणे०जाव एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे वीईएजा, अत्थेगइए तमुक्कायं वीईवएज्जा, अत्थेगइए तमुक्कायं नो वीईवएज्जा, ए महालए णं गोयमा ! तमुक्काए पण्णत्ते / अत्थि णं भंते ! तमुक्काए गेहाइवा, गेहवणाइ वा? णो इणढे समढे / अत्थि णं भंते ! तमुक्काए गामाइ वा० जाव सन्निवेसाइवा? णो इणढे समढे / अत्थिणं भंते ! तमुक्काए उराला बलाहया संसेयं तिवा, संमुच्छंति वा, संवासं ति वा। हंता अस्थि / तं भंते ! किं देवो पकरेइ, असुरो पकरेइ, नागो पकरेइ ? गोयमा ! देवो विपकरेइ, असुरो वि पकरेइ, नागो विपकरेइ। अत्थिणं भंते ! तमुक्काए बादरे थणियसद्दे बादरविजुयाए? हंता अस्थि / तं भंते ! किं देवो पकरेइ०? तिण्णि वि पकरेइ / अस्थि णं भंते ! तमुक्काए बादरे पुढवीकाए बादरे अगणिकाए? णो इणढे, णडण्णत्थविग्गहगइसमावन्नेणं / अस्थि णं भंते ! तमुक्काए चंदिमसूरियगहगणणक्खत्ततारारूवा? णो इणढे समढे, पलिपस्सओ पुण अत्थि। अत्थि णं भंते ! तमुक्काए चंदाभाइ वा, सूराभाइ वा? णो इणढे समढे, कादूस-णिया पुण सा / तमुक्काए णं भंते ! केरिसए वण्णेणं पण्णते? गोयमा ! काले कालोभासे गंभीरलोमहरिसजणणे भीमे उत्ता-सणए परमकिण्हे वण्णेणं पण्णत्ते, देवे वि णं अत्थेपइए जेणं तप्पढमयाए पासित्ता णं खुब्भाएजा, अहे णं अभिसमागच्छेजा, तओ पच्छा सीहं सीहं तुरियं तुरियं खिप्पामेव वीईवएज्जा! (केवइयं विक्खंभेणं ति) विस्तारेण / क्वचिद्-"आयामविक्खमेणं" इति दृश्यते। तत्र चाऽऽयाम उच्चत्वमिति / (संखेजवित्थडे इत्यादि) संख्यातयोजनविस्तृतः, आदितआरभ्य ऊर्द्ध संख्येययोजनानि यावत्, ततोऽसंख्यातयोजनविस्तृत उपरितस्य विस्तारगामित्वेनोक्तत्वात् / (असंखेज्जाइजोयणसहस्साइंपरिक्खेवेणं ति) संख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासंख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासंख्यातयोजनसहस्रप्रमाणत्वम्, आन्तरबहिःपरिक्षेपविभागस्तुनोक्तः, उभयस्याप्य-संख्याततया तुल्यत्वादिति / (देवे णमित्यादि) अथ किमैदंपर्यमिदं देवस्य महादिकं विशेषणमित्याह-(०जाव इणामेवेत्यादि) इह यावच्छब्द ऐदम्पर्यार्थः, यतो देवस्य महादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि / (इणामेव 2 त्ति कटु त्ति) इदं गमनमेवमतिशीघ्रत्वाऽऽवेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराऽश्रवणं च प्राकृतत्वाद्, द्विवचनं च शीघ्रत्यातिशयोपदर्शनपर इति रूपप्रदर्शनार्थः / कृत्वा विधायेति / (केवलकप्पं ति) केवलज्ञानकल्पं, परिपूर्णमित्यर्थः / वृद्धव्याख्या तु-केवलः संपूर्णः कल्पत इति कल्पः, स्वकार्यकरणसमर्थो वस्तुरूप इति यावत्। केवलश्वाऽसौ कल्पश्चेति केवलकल्प