SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ तमतमा २१६०-अभिधानराजेन्द्रः - भाग 4 तमिसंधयार तमतमा स्त्री०(तमस्तमा) अतिशयवत्तमस्तद्रूपद्रव्ययोगात्तमस्तमा / अन्धकारबलेन वा दृप्ते, स्था०४ ठा०३उ०। सप्तमनरकपृथिव्याम्, अनु०॥ स्था। तमपडल न०(तमःपटल) ज्ञानाऽऽवरणे, भ०६ श०४उ०। अन्धतमतिमिर न०(तमस्तिमिर) अन्धकारे, रात्रौ यदा रजो धूमधूमिका कारसमूहे. उत्त०४ अ०। भवति तदा तमतिमिरं भण्यते / बृ०४ उ०। विज्ञानमन्दताऽल्पत्वे, तमपडलमोहजालपलिच्छअत्रि०(तमःपटलमोहजाल-प्रतिच्छन्न) आ०चू०अ०नि०चू। तमः पटलमिव तमः पटलं ज्ञानाऽऽवरणं, मोहा मोहनीय, तदेव जालं, तमतिमिरपडल न०(तमस्तिमिरपटल) तमो विज्ञानमन्दता, यथा / मोहजालं, ताभ्यां प्रतिच्छन्ना आच्छादिता येते तथा। ज्ञानाऽऽवरणी पृथ्वीकायाऽऽदीनां तिमिरविज्ञानाल्पता, तथा शेषाणां तमस्तिमिर- यमोहनीयकम--भ्यामाच्छादितेषु, भ०६श०४ उ०। निमित्तभूत पटलं तमस्तिमिरपटलम् / ज्ञानाऽऽवरणीयाऽऽदिकर्म तमप्पभा स्त्री०(तमःप्रभा) तमसः प्रभा बाहुल्यं यत्र सा तमःप्रभा। सनाले, आ०चू०। यद्वा-तमोऽपरिज्ञानं तस्य हेतुभूतं तिमिरपटलं प्रव०१७२ द्वार। तमोमय्यां षष्ट्यां नरकपृथिव्याम्, प्रज्ञा०१ पद। तमस्तिमिरपटलम् / ज्ञानाऽऽवरणाऽऽदिकर्मबन्धे, आ०चूला अथवा भ०। अनु०। तमोऽनवबोधः, स एव तिमिर तमस्तिमिरं, तस्य कारणं पटलं तमप्पविट्ठ त्रि०(तमःप्रविष्ट) तमः प्रविष्ट इव तमः प्रविष्टः / तमः तमस्तिमिरपटलम् / अथवा तमोऽपरिज्ञानहेतुः स एव बहलस्तिमिर, कर्मप्रवेशकर्तरि, भ०६श०४ उ० तस्य पटलं वर्गः समूहः / अन्ये पुनर्भणन्तितमो बद्धं स्पृष्टं निधत्तं तमबल पुं०(तमोबल) तमोऽज्ञानं बलं सामर्थ्य यस्य सः, तमोऽन्धकार ज्ञानाऽऽवरणीय निकाचितं तिमिर, तस्य पटल वृन्दं तमस्तिमिरपटलम्। वा तदेव तत्र वा बलं यस्य स तथा। असदाचारवति, अज्ञानिनि, रात्रिश्चरे, ज्ञानाऽऽवरणीयकर्मसंघाते, आ०चू०५ अ०ा यदा तस्यामेव रजन्या चौराऽऽदौ पुरुषजाते, स्था०४ ग०३उ०। रजःप्रभृतयो मेघदुर्दिनं च भवति, तदा तमस्तिमिरपटलमभिधीयते / तमबलपलज्जण पुं०(तमोबलप्ररजन) तमो मिथ्याज्ञानमन्धकारं वा तदेव यथा तत्रैवान्धकारे पुरुषः किश्चिदपि न पश्यति / अन्धकार बलं यत्र / अथवा-तमस्युक्तरूपे बले च सामर्थ्य प्ररज्यते रतिं करोतीति समूहे.बृ०४उ०। तमोबलप्ररजनः / तमोबलरक्ते पुरुषजाते, स्था० 4 ग०३उ०/ तमतिमिरपडलभूय त्रि०(तमस्तिमिरपटलभूत) दर्शनाऽऽवरणी *तमोबलप्रलज्जन पुं०। तमोबलेनान्धकारबलेन सञ्चरन् प्रलज्जते इति योदयादकिञ्चित्पश्यति, नि०चू०। तमोबलप्रलज्जनः। प्रकाशचारिणि पुरुषजाते, स्था०४ ठा०३उ० तमतिमिरपडलभूओ, पावं चिंतेति दीहसंसारी। तमरयविद्धंसणाण न०(तमोरजोविध्वंसज्ञान) तमोरजसी अज्ञानकण्हाएँ चउद्दसिए, राओ भासइ................. || पातके, विध्वंसयति नाशयतीति यत्तत्तमोरजोविध्वंसं, तच तद्ज्ञानं च दव्याभावो यतम भण्णति, तम्भिचेव रातो जदा रयरेणुधूमिगा भवति तमोरजोविध्वंसज्ञानम् / अज्ञानपातकनाशके ज्ञाने, स०५ अङ्ग। तदा तमतिमिरं भण्णति, जदा पुण ता चेव रातीए रयादिया मेहदुद्दिणं च तमस्सई स्त्री०(तमस्वती) तमोऽन्धकारमस्यास्तीति तमस्वती। व्य०५ भवति, तदा तमतिमिरपडलं भण्णति,सुट्ठु अन्धकारं, णऽत्थ पुरिसो किंचि पासति, एवं उदएण तिव्वतरतिव्वमेण पुरिसोतमतिभिरपडलभूतो उ०। बहलतमःपटलकलितायां रात्रौ, बृ०१उ०। भण्णति,भूतशब्दः सादृश्योपमार्थे द्रष्टव्यः / अहवा-तम एव तिमिरमेव तमा स्त्री०(तमा) तमोरूपद्रव्ययुक्तत्वात् तमा इति / अनु०। षष्ठ्यां पडलं तममिमिरपडलं, अन्धकारविशेष इत्यर्थः / एतेण उवमा नरकपृथिव्याम्, स्था०७ ग०। अन्धकारयुक्तत्वेन रात्रितुल्यत्वाकाति,तेण तमतिमिरपडलभूतो, इहापि भूतशब्द उपमार्थः / दधोदिशि, स्था०१० ठा०। प्रज्ञा०। 'सोमा ईसाणा चिय, विमला य यथाऽन्धकारेण न किञ्चिदुपलभ्यते, एवं तीव्रकषायोदयान्न चारित्रगुणः तमा य बोधव्वा।" विशे०आ०म० कश्चिदुपलभ्यते। अहवा पि उदयविकारेण यदव्यचविखदियस्संऽतः करणं तमाड धा०(भ्रामि) मन-णिच् / "भूमेस्तालिअण्टतमाडो" पडलं भण्णति, तब्भावे य चक्खुदसणावरणोदयओ व तिमिरपडलेहि // 430 // इति भ्रमतेर्ण्यन्तस्य वा 'तमाड' इत्यादेशः। 'तमाडइ'। पुरिसस्स तमोभवति, न किञ्चित्पश्यतीत्यर्थः / तेण उवमा जस्स कजति, पक्षे–'भमाडइ। भ्रमणे, प्रा०४पाद / सो तमतिमिरपडलभूतो, इहापि भूतशब्द उपमार्थे। नि०चू०१० 301 तमाल पुं०(तमाल) संख्येयजीवके वलयाऽऽख्यवनस्पतिभेदे, आचा०१ तमतिमिरपडलविद्धंसण त्रि०(तमस्तिमिरपटलविध्वंसन) तमोऽज्ञान | श्रु०१अ०५ उ० प्रज्ञा० भ०ा औला रा०ा तदेव तिमिरं तमस्तिमिरम् / अथवा-तमो बद्धस्पृष्ट निधत्तं तमाललया स्त्री०(तमाललता) सुतालनन्दनामनगरवास्तव्यस्य ज्ञानाऽऽवरणीय, निकाचित तिमिरं, तस्य पटलं वृन्दं तमस्तिमिरपटलं, तालध्वजनाम्नों राज्ञो भार्यायाम्, दर्श०१ तत्त्व / पुष्करद्वीपार्धे द्वीपे तद्विध्वंसयति विनाशयतीति तमस्तिमिरपट लविध्वंसनः / अज्ञान- मङ्गलावतीदिजये अमरकेतुपितृसमरनन्दपालिताथां पुरि, दर्श० 3 तत्त्व। निराशकर्तरि, ला आवाधा तडिसंधयार पुं०(तमिस्रान्धकार) बहुलतमोऽन्धकारे, यत्राऽऽत्माऽपि तमपज्जलण त्रि०(तमःप्रज्वलन) तमोबलेनाऽज्ञानबले नाऽन्धका- नोपलभ्यते चक्षुषा केवलमवधिनाऽपि मन्दं मन्दमुलूका इवाह्नि पश्यन्ति / रबलेन वा प्रज्वलति दर्पितो भवतीति तमःप्रज्वलनम्। अज्ञानबलेन | सूत्र०१ श्रु०५ अ०१ उ०। पिंग
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy