SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ तप्पडिरूवगववहार 2186 - अभिधानराजेन्द्रः - भाग 4 तमतमप्पभा तप्पडिरूवगववहार पुं०(तत्प्रतिरूपकव्यवहार) तेन प्रतिरूपकं सदृशं तथा सुरगणांश्च सुरनिकायान्। किमुक्तं भवति? चतुर्निकायवर्तिनोऽपि तत्प्रतिरूपकं, तस्य विविधमवहरण व्यवहारः प्रक्षेपः तत्प्रतिरूपकव्य- देवान, निरयो नरकः ,तस्मिन् भवा नैरयिकाः / इहाऽपि चशब्दानुवृत्तेवहारो यद्यत्र घटते ब्रीहिघृताऽऽदिषु पलजीवशाऽऽदेः प्रक्षेपे, तत्प्रति- स्ताश्च, मुक्त्वेति संबन्धः। तेषां देवानां च तद्भवानन्तरं तिर्यङ्मनुष्येरूपेण वशाऽऽदिना व्यवहरणे तत्प्रतिरूपकव्यवहारः / स्थूलादत्ताऽऽ- ब्वेवोत्पत्तेः / शेषाणामेतदुद्वरितानां कर्मभूमिजनरतिरश्चा, जीवानां दानविरतेश्चतुर्थेऽतिचारे, श्रा०। पञ्चा०। ध01 आव०। त्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेस्तद्धि यस्मिन् भवे वर्तते तप्पढमया स्त्री०(तत्प्रथमता) तेषां विवक्षितानाम् (भ०६श०३३ उ०) / जन्तुस्तद्भवयोग्यमेवाऽऽर्युबद्धा पुनस्तत्क्षयेण म्रियमाणस्य भवति, अणुव्रताऽऽदीना प्रथम तत्प्रथम, तद्भावस्तत्प्रथमता। तस्याम्, उत्त०१ तुशब्दस्तेषामपि संख्येयवर्षाऽऽयुषामेवेति विशेषव्यापकः, असंख्येयअ०। प्रथमे कल्पे, कल्प०२क्षण। वर्षाऽऽयुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेव उत्पादः, तप्पणन०(तर्पण) उपकरणे,स०३० सम०। शक्ती, प्रश्न०५ सम्ब० द्वार / तेषामपि न सर्वेषां, किं तु केषाञ्चिद् तद्भवोत्पादानुरूपमेवाऽऽयुः स्नेहाऽऽदौ शरीरबृंहणे, विपा०१ श्रु०१ अगस्नेहद्रव्यविशेषैर्वृहणे, ज्ञा०१ कर्मापचिन्वतामिति गाथार्थः / श्रु०१३ अ०। मोत्तूण ओहिमरणं,आवी वीआइअं तु तं चेव। तप्पणालोडिय न०(तर्पणाऽऽलोडित) सक्त्वालोडने, जलाऽऽ- सेसा मरणा सव्वे,तब्भवमरणे य णायव्वे ||16|| द्यालोडितसक्ती, स्था० 4 ठा०३उ०) अत्रान्तरे प्रत्यन्तरेषु (मोत्तूण ओहिमरणं) इत्यादि गाथा दृश्यते, न तप्पमाण त्रि०(तर्पमाण) क्षरति, सूत्र०१ श्रु०५ अ०१3०। सका चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णीकृताऽसौ व्याख्याता। तप्पर त्रि०(तत्पर) तद्रूपतया वर्तमानेऽन्यस्मिन्, यथा परमाणोरपरः / उत्त०पाई०५ अ० परमाणुः / आचा०२ श्रु०२ चू०६अ०। आसक्ते, आचा०१ श्रु०१ | तब्भारिय त्रि०(तद्भार्य) तस्य सोमस्य भार्या इव भार्या अत्यन्त वश्यत्वात्पोषणीयत्वाचेति तद्भार्यः / दासे, भ०३श०७उ०। तप्पागारसंठिय त्रि०(तप्राकारसंस्थित) अधोमुखसरावाऽऽकार- | तद्वारिक त्रि०ा तद्धारो येषां वोढव्यतयाऽस्तितेतद्वारिकाः।दासे, भ०३ संस्थिते, भ०११ श०१० उ०। आ०चू०। | 200 / तप्पुरक्खार पुं०(तत्पुरस्कार) तस्याऽऽचार्यस्य पुरस्करणं पुरस्कारः। / तब्भावणाभाविय त्रि०(तद्भावनाभावित) तस्याऽऽवश्यकस्य भावना सर्वकार्येष्वग्रतः स्थापने, आचा०१ श्रु०५ अ०४ उ०ा तमाचार्य सर्वकार्येषु अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य तदनुष्ठानरूपतया भावितः पुरस्करोतीति तत्पुरस्कारः / आचार्यानुमत्या क्रियाऽनुष्ठायिनि, त्रि०। उदाढभावेन परिणताऽऽवश्यकानुष्ठानपरिणामे, अनु०। विपा०। ग०। आचा०१ श्रु०५ अ०६उ० तब्भूम त्रि०(तद्भौम) तस्यामेव भूमौ भवस्तगौमः / तद्भूमिवास्ततप्पुरिस पुं०(तत्पुरुष) द्वितीयाऽऽदिविभक्त्यन्तपदानां स्वनामख्याते __ व्यलोकपरिचिते,बृ०१उ०) समासे, यथा तीर्थे काक इवाऽऽस्ते तीर्थकाकः / "ध्वाक्षेणाऽऽक्षेपे तम पुं०(तमस्) तमयति खेदयति जनलोचनानीति तमः। औणाऽऽ॥२।१।४२।। इति (पाणि०) सप्तमीतत्पुरुषः / अनु०॥ दिकोऽसुन्। उत्त०१०॥"स्नमदामशिरोऽनमः" ||1 / 32 / / इति से किं तं तत्पुरिसे? तप्पुरिसे अणेगविहे पण्णत्ते / तं जहा- प्राकृते पुस्त्वम् / प्रा०१ पाद / अन्धकारे, औ०। आचा०। तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो कृष्णचतुर्दश्यां रजन्यां वा तेजोद्रव्याभावे, बृ०१ उ०। नि०चू०। मोहे, वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो। सेत्तं औ०। अज्ञाने, ध०२अधिo! स्था०ा मिथ्याज्ञाने, स्था०४ ठा०२उ०। तप्पुरिसे।। बद्धस्पृष्टनिधत्ते ज्ञानाऽऽवरणीये निकाचिते,आव०५ अ० अप्कायतीर्थे काक इवाऽऽस्ते तीर्थकाकः। "ध्वासेणाऽऽक्षेपे" / / 2 / 1 / 42 / / परिणामस्वरूपेऽन्धकारे, स्था०४ ठा०२० तमिस्र, स०। आत्मनो इति (पाणि०) सप्तमीतत्पुरुषः। शेष स्पष्टम्। अनु०॥ वैरपीडाऽऽदौ; प्रव०७२ द्वार। द्रव्याभावरूपान्धकारे,षो० 15 विव०॥ तब्भत्तिय त्रि०(तद्भक्तिक) तत्र भक्तिः सेवा बहुमानो वा येषां ते सम्म०। शोके, देखना०५ वर्ग 1 गाथा। तद्भक्तिकाः / तत्सेवके, भ०५ श०७उ०॥ तमण (देशी) धुल्लौ. देवना०५ वर्ग 2 गाथा। तब्भवमरण न०(तद्गवमरण) तस्मै भवाय मनुष्याऽऽदेः सतो मनु- तमतम पुं०(तमस्तम)तमस्तमा सप्तमनरकपृथ्वी, तस्यामुत्पन्नां नारका ष्याऽऽदावेव बद्धाऽऽयुषो यन्मरणं तत्तद्भवमरणम्। इदं च नरतिरश्चामेव __ अपितमस्तमाः, उपचारात्।यद्वा-तमस्तमा विद्यते येषां ते तमस्तमाः / भवति / बालमरणभेदे, भ०२१ श०१ उ०। स०। स्था०। प्रव०॥ "अभाऽऽदिभ्यः" // 7 / 2 / 46aa इत्यप्रत्ययः। सप्तमनरकपृथिवीनारकेषु, तत्स्वरूपम् कर्म०५ कर्म मोत्तुं अकम्मभूमगणरतिरिए सुरगणे य णेरइए। तमतमग पुं०(तमस्तमाग) सप्तमपृथ्वीनारके, "तमतमगो अइखिप्प, सेसाणं जीवाणं, तब्भवमरणं तु केसिं च // 15|| संमत्तं लभिय तम्मि बहुगद्ध / मणुयदुगस्सुक्कोसं, सवजरिसभस्स बंधत्ते (मोत्तुं गाहा) मुक्त्वा अपहाय, कान्? (अकम्मभूमगणरतिरिए त्ति) // 160 // " पं०सं०५ द्वार / प्रश्न सूत्रत्वादकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतिर्यञ्चश्च | तमतमप्पभा स्त्री०(तमस्तमप्रभा) तमसः प्रभा यस्याः सा / सप्तअकर्मभूमिजनरतिर्यशः, तान्, तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, | मनारकपृथिव्याम्, अनु०। प्रज्ञा०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy