________________ तपोरिह 2188 - अभिधानराजेन्द्रः - भाग 4 तप्पडिबद्ध अत्रैवं भावना-यत्राऽपराधे कृतकरणाऽऽचार्यस्य पाराचिके, तत्रैवा- तत्तत्र स्वस्थानं, तदेवाऽऽकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः / / कल्पेन पराध अकृतकरणाऽऽचार्याऽऽदीनां दीर्घपङ्क्तिक्रमेणानवस्थाप्या- कल्पप्रतिसेवनया प्रतिसेवितो प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् / ऽऽदीनि प्रायश्चित्तानि भवन्ति। तथा यत्रापराधे कृतकरणाऽऽचार्यस्या- अथवा तदुभयं आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं विनिर्दिष्टम् / ऽनवस्थाप्य, तत्रैवाऽपराधे शेषाणां तथैव क्रमेण प्रायश्चित्तानीत्येवं इदं चोक्तस्वरूप प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याहसर्वदीर्घपक्तिषु भावना कार्या। उक्त सप्रपञ्च पुरुषद्वारम्। आलोयणकालम्मि वि, संकेसविसोहिभावओ नाउं। सम्प्रति सेवनामाह हीणं वा अहियं वा, तम्मेत्तं वा वि दिजाहि ||77 // आउट्टियाइ दप्पप्पमायकप्पेहिँ वा निसेविज्जा। आलोचनाकालेऽपि कमप्यपराधविशेष यः सर्वथा न प्रकाशयति दव्वं खित्तं कालं, भावं चाऽऽसेवए पुरिसो।।७४।। कथयति, कथयन्नप्यर्द्ध कथितं वा करोति, स संक्लिष्टपरिणाम इति आकुट्टिकया-उपेत्य सावधकरणोत्साहाऽऽत्मिकया, दर्पप्रमाद- ज्ञात्वा तस्याधिकमपि दद्यात्, यः पुनः संवेगमुपगतो निन्दाकल्पैर्वा,दो धावनडेपनवल्गनाऽऽदिकः हास्यजनकवचनाऽऽदिर्वा गर्हाऽऽदिभिर्विशुद्धपरिणामः, तस्य हीनमपि दद्यात्, यः पुनर्मध्यस्थदर्परूपो वा प्रमादोरात्रौ चाप्रतिलेखनाप्रमार्जनाऽऽद्यनुपयुक्तता, कल्पः परिणामः, तस्य तन्मात्रमेव दद्यात्। करणे दर्शनाऽऽदिचतुर्विशतिरूपे सति गीतार्थस्य कृतयोगिन उपयुक्तस्य उक्तमेवार्थद्रढयन्नाहयतनयाऽऽधाकर्माऽऽधानरूपः, तैरतैश्चतुर्भिःप्रतिसेवनारूपैरासेवकः इय दव्वाई बहुए, गुरुसेवाए य बहुतरं दिज्जा। पुरुषो निषेवेत प्रतिसेवेत, द्रव्यमाहारादिकं किञ्चिदशुद्धमायाददीत, क्षेत्र हीणतरे हीणतरं, हीणतरे वा वि झोसु त्ति / / 78|| छिन्नमडम्बाऽऽदिक स्तोकलोकाऽऽश्रय सार्द्धयोजनद्वयं यावदविद्यमा- इत्यमुना प्रकारेण द्रव्याऽऽदौ द्रव्यक्षेत्रकालभायाऽऽख्ये प्रतिसेविते नवसतिप्रदेशं यत्र सम्पूर्णा भिक्षा न लभ्यते, कालो दुर्भिक्षाऽऽदिर्यत्र बहुगुणिते प्रधुरदोषवक्ष्येन सर्वथा वा विपरीतलक्षणया वा बहुदोषे सर्वथाऽन्नाऽऽदिन प्राप्यते, तं प्रतिसेवेत / अयमाशयः-साधुना महति गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात्। क्षेत्रे काले च गत्वा स्थेयम्, आकुट्टिकाऽऽदिभिर्हि सर्व छिन्नमडम्बाऽऽदिक हीनतरेऽल्पदोषे द्रव्याऽऽदिके प्रतिसेविते हीनतरमल्पतरं वा प्रायश्चित्तं क्षेत्र दुष्कालं च प्रतिसेवमानः संयमाऽऽत्मविराधने प्राप्नुयात्। भावं च दद्यात्। ततोऽपि हीनतरे हीनतराद् हीनतरं यावत् सर्वहीने इत्यल्पदोषे हष्ग्लानत्वाऽऽदिक प्रतिसेवेत, आकुट्टिकाऽऽदिभिरहितान्नौषधाऽऽदिकं द्रव्याऽऽदी अत्यल्पीयस्या सेवायाम्। (झोसु त्ति) क्षेपणात हासः कार्यः, भुक्त्वा ग्लानत्वाऽऽदिकं भावमुत्पादयेदित्यर्थः / उक्ताः स्वरूपतः सर्वस्तोक तपो देय-मित्यर्थः। प्रतिसेवनाः। कुत्राऽपि च सर्वथाऽपि हासः क्रियते, इति प्रतिपादतासा प्रायश्चित्तमाह यन्नाहजंजीयदाणमुत्तं, एयं सव्वं पमायसहियस्स। झोसिजइ सुबहुं पिहु, जीएणंऽन्नं तवारिहं बहओ। इत्तु चिय ठाणंतरमेगं वड्डित्तु दप्पवओ॥७॥ वेयावच्चगरस्स उ, दिज्जइ साणुग्गहतरं वा ||7 यजीतदान जीतव्यवहारे तपोदानमुक्तम्, एतत्सर्व प्रायः प्रमाद- इह जीतेनाऽऽद्यक गुरुभिर्वितीर्ण षण्मासाऽऽदिक तपो बहतः सहितस्य, प्रमादप्रतिसेवना प्राग्गाथाविवरणव्याख्यातद्रव्या- पक्षकेष्वपि दिवसेषु गतेष्वन्यचातुर्मासिकं पाण्मासिक वा तपोर्ह च sऽदिसेवना भणिता। इत एव प्रमादप्रतिसेवकप्रायश्चित्तादेकं स्था- समापन्न, ततस्तत् क्षिप्यते सुबहुकमपि हास्यते, सर्वथाऽपि तत्तस्य न नान्तरं वर्द्धयद् दर्पवतः / अयमर्थः-प्रमादप्रतिसेवनया भिन्नमास- दीयते इत्यर्थः / वैयावृत्यकरस्य च सानुग्रहतरं वा दीयते / कोऽर्थःलघुमासगुरुमासचतुर्लघुचतुर्गुरुषट्लघुषट्गुरूणामापत्तौ निर्विकृ- यावन्मानंतपस्तप्यमानः सवैयावृत्यं कर्तुं शक्नोति, तस्य तावन्मात्रमेव तिक पुरिमा कासनाऽऽचामाम्ल चतुर्थषष्ठाऽऽख्यं तपो दीयते, तपो दीयते, नाधिकम्। एष सप्रपञ्चस्तपोऽर्हप्रायश्चित्तविधिः / जीतः। दर्पप्रतिसेवाकारिणस्तु भिन्नमासाऽऽदीनामापत्तौ सत्यां स्थानान्तरवृद्धिः / तप्प पुं०(तप्र) नदीप्रवाहेण प्लाव्यमाने दूरादानीयमाने, काष्ठसमुदाये, कार्या, निर्विकृतिकं मुक्त्वा पुरिमार्द्धाऽऽदीनि दशमान्तानि तपांसि आ०म०१ अ०१खण्ड। प्रज्ञा०उडुपके, भ०११श०१० उ०। विशे०। देयानीति॥ नं०। आ००। आउट्टियाइ ठाण-तरं व सट्ठाणमेव वा दिजा। तप्पक्खिय त्रि०(तत्पाक्षिक) तेषां विवक्षितानां संविग्नानां पक्षकप्पेण पडिक्कमणं, तदुभयमहवा विणिहिट्ठ 76|| स्तत्पक्षः, तत्र भवस्तत्पाक्षिकः / व्य०१ उ०। तस्य प्रयोजनेषु सहाये, आकुट्टिकाप्रतिसेवायां साधोः स्थानान्तरं वा दद्यात, दर्पप्रति भ०३ श०७ उ०1 सेवाकारिणः सकाशात् स्थानवृद्ध्यादिकतपःस्थानं वितरेत. दाराविनो | तप्पज न०(तात्पर्य) तत्परस्य भावः, ष्यञ्। वकुरिच्छायाम्, अभिप्राये, हि भिन्नमासाऽऽद्यापत्तौ पुरिमार्दाऽऽदीनि दशमान्तानि दीयन्ते। अस्य तत्परतायां च / आचा०१ श्रु० ३अ०१ उ०। त्वेकासनाऽऽदीनि द्वादशान्तानि देयानि / स्वस्थानमेव वा दद्यात् / तप्पहिवक्ख पुं०(तत्प्रतिपक्ष) तद्विरुद्ध, यथा-परिणतप्रतिपक्षा इहाऽऽपत्तिरूप प्रायश्चित्तं स्वस्थानमुच्यते, यथाऽऽकुट्टिकया पञ्चेन्द्रियवधे ___ अपरिणताः नि०चू० 130 मूलम्, अन्यत्रापि चाऽऽकुट्टिकया यत्रापराधे यद्भिन्नमासाऽऽदिकभुक्त, | तप्पडिबद्ध त्रि०(तत्प्रतिबद्ध) तदभाविनि, षो०१ विव०