________________ तण्हागेही 2180 - अभिधानराजेन्द्रः - भाग 4 तत्त तण्हागेही स्त्री०(तृष्णागृद्धि) तृष्णा च प्राप्तद्रव्यस्याव्यग्रेच्छागृद्धिश्वाप्राप्तस्य प्राप्तिवाञ्छा, तद्धेतुकं चादत्ताऽऽदानमिति तृष्णा गृद्धिरुच्यते / गौणे अदत्ताऽऽदाने, प्रश्र०३ आश्र० द्वार। तण्हातिअत्रि०(तृष्णार्दित) पिपासिते, प्रश्र०१ आश्र० द्वार। तण्हाऽमिहय त्रि०(तृष्णाऽभिहत) तृषाऽभिहते, जी०३प्रतिका तत न०(तत) वीणाऽऽदिके, स्था० 4 ठा०४ उ०। प्रश्रा जं० जी०। आचाof "ततं वीणाऽऽदिक ज्ञेयं, विततं पटहाऽऽदिकम्” भ०५ श०४उ०। मृदङ्गपटहाऽऽदिके , जी०३ प्रति०४ उ०। राof आ०म० वीणापटहाऽऽदिजनिते शब्दे,धनः शुषिरश्चेतिव्यपदिश्यते। "तते दुविहे पण्णत्ते। तं जहा-घणे चैव सुसिरे चेव।" स्था०२ ठा०३उ० आ०चू! ततगइ स्त्री०(ततगति) ततस्य ग्रामनगराऽऽदिकं गन्तुं प्रवृत्तत्वेन तच्चाप्राप्तत्वेन तदन्तरालपथे वर्तमानतया प्रसारितक्रमतया च विस्तार गतस्य, गतिस्ततगति / गतिप्रवादभूते, भ० 8 श०७ उ०। *तदति स्त्री०। ततो वा अवविभूतग्रमाऽऽदेनगराऽऽदौ गतिः। प्राकृतत्वेन 'ततगई। गतिप्रवादभेदे, भ०८ श०७उ०) "से किं तं ततगति? ततगति जेणं जंगामं वाजाव सन्निवसंवा संपट्टिए असंपत्ते अंतरापहे य वट्टइ। से तं ततगति।" प्रज्ञा०१६ पद। ततगति स्त्री०(ततगति) ततगइ शब्दार्थे, भ०८ श०७ उ०। तत्त न०(तत्त्व) परमार्थ, सूत्र०१ श्रु०१ अ०१उ०।उत्त०। पं० वं०। परमार्थजाते, सूत्र०१ श्रु०१ अ०१उ० / यथाऽवस्थितलोकस्वभावे, सूत्र०१ श्रु०१ अ०३उ०। यथाऽवस्थितवस्तुस्वरूपपरिच्छेदे, स्या०। परस्परनिरपेक्षसामान्यविशेषाऽऽत्मके (आचा०१ श्रु० 4 अ०२७०) जीवाजीवपुण्यपापाऽऽश्रवबन्धसंवरनिर्जरा-मोक्षाऽऽत्मके, तथा धर्माधर्माऽऽकाशपुद्गलजीवकालाऽऽत्मके द्रव्ये, नित्यानित्यस्वभावे सामान्यविशेषाऽऽत्मकेऽनाद्यपर्यवसानचतुर्दशरज्ज्वात्मके लोके च / सूत्र०२ श्रु०५० अमूनि नव तत्त्वानिजियअजियपुनपावा-ऽऽसवसंबरबंधमुक्खनिज्जरणा (15) जीवश्च, अजीवश्च, पुण्यं च, पापं च,आश्रवश्व, संवरश्च, बन्धश्च, मोक्षश्च,निर्जरणं च निर्जरा, एतानि नव तत्त्वानि / (कर्म०) जीवाजीवतत्त्वे"जीवाऽजीवा पुन्नं, पावाऽऽसवसंबरो य निजरणा। बंधो मुक्खो य तहा, णव तत्ता हुंति नायव्वा / / 1 / / एगविहदुविहतिविहा, चउविहा पंचछव्विहा जीवा। चेयणतसइयरेहिं, वेयगईकरणकाएहिंसा एगिदिय सुहुमियरा, बितिचउसन्नीअसन्निपंचिंदी। अपजत्ता पज्जत्ता, चउदसभेया अहव जीवा // 3 // पणथावर सुहुमियरा, परितवणसन्निअसन्निविगलतिग। इय सोलस अपजत्ता, पजत्ता जीववत्तीसा।।४।। धम्माधम्मागासा, य दव्वदेसप्पएसओ तिविहा। गइठाणऽवगाहगुणा, कालो य अरूविणो दसहा / / 5 / / खंधा देसपएसा, परमाणू युग्गला चउह रूवी। जीवं विणा अचेयण, अधिकरिया सव्वगय बेमि।।६।। कालो माणुसुलोए, जियधम्माधम्म लोयपरिमाणा। सव्वे दव्वं इट्टा, कालविणा अत्थिकाया य॥७॥ धम्माधम्मागासा, कालो परिणामिए इहं भावे। उदयपरिणामिए पुग्गला उसवेसु पुण जीवा // 8 // " पुण्यतत्त्वम्"तिरिनरसुराउ उच्चं, सायं परघायआयवुजोयं / जिणऊसासनिमाणं, पणिदिवइरुसभचउरंस / / 6 / / तसदस चउवन्नाई,सुरमणुदुगपंचतणु उवंगतिगं। अगुरुलहु पढमखगई, यायालं पुन्नपगईओ॥१०॥" पापतत्त्वम्"नाणंतराय पण पण, नव वीए नियअसायमिच्छत्तं / थावरदस नरयतिग, कसायपणवीस तिरियदुर्ग / / 11 / / चउजाई उवघायं, अपढमसंघयणखगइसंठाणा। वण्णाइअसुभचउरो, वासीई पावपगडीओ॥१२॥" आश्रवतत्त्वम्"इंदिय कसाय अव्वय,किरिया पण चउर पंच पणवीसा। जोगतिगं वायाला, आसवभेया इमा किरिया / / 13 / / काईय अहियरणीया, पाउसिया पारितावणी किरिया। पाणाइबायरंभिय, परिगहिया मायवत्ती य॥१४॥ मिच्छादसणवित्ती, अप्पचक्खाण दिट्टि पुट्ठीय। पाइच्चिय सामंता-वणीय नेसत्थि साहत्थी॥१५॥ आणवणि वियारणिया, अणभोगा अणवकखपञ्चइया। अन्ना पओग समुदाण पिजदोसेरियाबहिया।।१६।।" संवरतत्त्वम्"भावण चरित्त परिसह, समिई जइधम्म गुत्ति वारस उ। पंच दुवीसा पण दस, तिय संवरभेयसगवन्ना" // 17 // निर्जराबन्धतत्त्वम्"वारसविहं तवो निजरा उ अहवा अकामसक्कामा। पयइ ठिई अणुभागप्पएसभेया चउहबंधो॥१८॥ संतपयपरूवणथा, दव्वपमाणं च खित्त फुसणाय। कालो अंतरभागा,भावऽप्पबहू नवह मुक्खो / / 16 / / जिण अजिण तित्थ तित्था, गिहिअनसलिंगत्थीनरनपुंसा। पत्तेयसयंबुद्धा, विबुद्धबोहिक्कणिक्का य // 20 // " इति मोक्षतत्त्वम्। इत्युक्तं संक्षेपतो नव तत्त्वस्वरूपम्। कर्म०१ कर्म०। दर्श० श्रा०। आचाग (विशेषतो व्याख्यानं स्वस्वशब्दे) (साङ्ख्यमते तु तत्त्वानि पञ्चविंशतिस्तानि "संख'शब्दे दर्शयि-ष्यन्ते) नव सब्भावपयत्था पण्णत्ता / तं जहा-जीवा, अजीवा, पुण्णं, पावं, आसवो, संवरो, निजरा, बंधो, मुक्खो। (नव सद्भावेत्यादि) सद्भावेन परमार्थेन, अनुपचारेणेत्यर्थः / पदार्था वस्तूनि सद्भावपदार्थाः। तद्यथा-जीवाः सुखदुःखज्ञानोपयोगलक्षणाः / अजीवास्तद्विपरीताः, पुण्यं प्रकृतिरूपं कर्म, पापं तद्विपरीतं कर्मैव, आश्रूयते गृह्यतेऽने नेत्याश्रयः, शुभाशुभकर्माऽऽदानहेतुरिति भावः / संवर आश्रवनिरोधो गुप्त्यादिभिः, निर्जरा विपाकात्तपसो वा कर्मणां देशतः क्षपणाद्, बन्ध आश्रवैरात्तस्य कर्मण आत्मना संयोगो मोक्षः, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानमिति। ननु जीवजीवव्यतिरिक्ताः पुण्याऽऽदयो न सन्ति, तथा युज्यमानत्वात्। तथाहि-पुण्यपापे कर्मणी, बन्धोऽपि तदात्मक एव, कर्म च पुद्गल