________________ तणुजोग 2176 - अभिधानराजेन्द्रः - भाग 4 तण्हा कर्म०। तणुजोग पुं०(तनुयोग) तनोति विस्तारयस्मिप्रदेशानस्यामिति | यामेकत्रिंशद्धनूंषि एको हस्तः। पङ्कप्रभायां द्वाषष्टिधषि द्वौ हस्तौ। तनुरौदारिकाऽऽदिशरीरं, तया सहकारिकरणभूतया योगस्तनुयोगः। धूमप्रभायां पञ्चविंशं धनुःशतम् / तमः प्रभायां साढ़े द्वे धनुः शते / तनुविषयो वा योगस्तनुयोगः। कर्म०४ कर्मा कायिके योगे, न मनोवा- तमस्तमः प्रभायां पञ्चैव धनुःशतानीति। प्रव० 176 द्वार। ग्द्रव्याणामुपादानं करोति स कायिको योगः। "किं पुण तणुसरंभेण तेण | तणुय त्रि०(तनुक) अग्रभागे,श्लक्ष्णे। (विशे०) प्रतरे, ज्ञा०१ श्रु०८ अ०। मुंचइ स वाइओ जोगो। मण्णइस माणसीओ, तणुजोगो चेव य विभत्तो सूक्ष्मे, वाचा // 1 // " विशे। *तनुज पुं०। तनुःशरीरं तस्माज्जातस्तनुजः / उत्त० 14 अ०। पुत्रे, तणुणमिय त्रि०(तनुनमित) तनु कृशं नतं नम्नं तनुनतम् / ईषन्नने, दुहितरि, स्त्री०। देहजातमात्रे, त्रिला वाचा जं०२ वक्षण तणुयर त्रि०(तनुतर) अतिशयेन तनुस्तनुतरः। अतिसूक्ष्मे, मक्षितणुणाम न०(तनुनाम) तनोति जन्तुरात्मप्रदेशान् विस्तारयति यस्यां | कापत्रादपि तनुतरः। आ०म०११०२खण्ड। सातनुः, तजनकं कर्मापि तनुः, सैवनाम तनुनाम। शरीरनाम्नि, कर्म०१ तणुरागंत पुं०(तनुरागान्त) सूक्ष्मसंपरायगुणस्थानकान्ते, क०प्र०१० प्रक० तणुणिद्द त्रि०(तनुनिद्र) तन्वी स्तोका निद्रा यस्येति। अल्पनिद्रणशीले, तणुल त्रि०(तनुल) तनुं शरीरं सुखस्पर्शतया लाति अनुगृह्णातीति बृ०१उ०। तनुलम् / तनुसुखाऽऽदौ, जं०२ वक्षा तणुतणुइ स्त्री०(तनुतन्वी) अतितनुत्वात्तनुतनुः / ईषत्प्रागभारायाश्चतुर्थे तणुवाय पुं०(तनुवात) तनुश्चासौ वातश्च तनुवातः। स्था०३ ठा०४ उ०| नाम्नि, स्था०८ ठा। घनवातस्याधःस्थायिनि विरलपरिणामोपेते बादरवायुकायिकभेदे, तणुपणग न०(तनुपञ्चक) औदारिकवैक्रियाऽऽहारकतैजसकार्म- जी०१ प्रति० प्रज्ञा०ा पिं० स्था०। णलक्षणे, प्रव० 116 द्वार। तणुवायवलय न०(तनुवातवलय) तनुवातः स एव वलयमिव वलयं तणुवग्गणा स्त्री०(तनुवर्गणा) तनूनामौदारिकाऽऽदिशरीराणां भेदाभेद- कटकम् / स्था० 3 ठा०४उ० बादरवायुकायिकभेदे, प्रज्ञा०२ पदा परिणामाभ्यां योग्यत्वाभिमुखास्तनुवर्गणाः / अथवा-पक्ष्यमाणमिश्र- | तणुवी स्त्री०(तन्वी) तन-उ-स्त्रियां वा डीप्। वाचा "तन्वीतुल्येषु" स्कन्धाचित्तरकन्धद्वयस्य तनुदेहः शरीरं मूर्तिरिति यावत्, तद्योग्यत्वा- // 12 / 113 / / इति अन्त्यव्यञ्जनात्पूर्व उकारः। प्रा०२ पाद। कृशायाम्, भिमुखा वर्गणा तनुवर्गणा / द्रव्यवर्गणाभेदे, आ० म० अ०१ खण्ड। वाच (तद्वक्तव्यता वग्गणा' शब्दे) तणुसरीर न०(तनुशरीर) सूक्ष्मशरीरे, प्रश्न०१ आश्र० द्वार। तणुभू पुं०(तनुभू) शरीरादुत्पन्ने पुत्रे, आ०क० / दुहितरि, स्वी० तणूय पुं०(तनूज) पुत्रे, आ०क०। दुहितरि, स्त्री०। देहजातमात्रे, देहजातमात्रे, त्रि०। वाचा त्रि०ा वाचा तणुमाण न०(तनुमान) शरीरप्रमाणे, प्रव०१ द्वार। तणेण अव्य०(तणेण) "तादर्थ्य के हिं-तेहिं-रेसि-रेसिंपढमाए पुढवीए,नेरइयाणं तु होइ उच्चत्तं / तणेणाः" ||6/1425 / / इत्यपभ्रंशं तादर्थ्य द्योत्ये 'तणेण' इति सत्तधणु तिन्नि रयणी, छच्चेव य अंगुला पुन्ना / / 61|| निपातः / प्रा०४ पाद। सत्तमपुढवीए पुण, पंचेव धणुस्सयाइ तणुमाणं / तणेणी (देशी) तृणप्रकारे,दे०ना०५ वर्ग 3 गाथा। मज्झिमपुढवीसु पुणो, अणेगहा मज्झिमं नेयं / / 2 / / तण्ण पुं०(तर्ण) वत्से, जी०१ प्रति०) अवगाहते जीवोऽस्यामवगाहना, तनुः, शरीरमित्येकोऽर्थः। सा द्विधा *तार्ण्य पुंगण तृणसंबन्धिनि, "किंची सकायसत्थं,किंची परकाय तदुभयं भवधारणीया, उत्तरवैक्रिया च / भवे नारकाऽऽदावायुः समाप्तिं यावदन किंची। (24)" किश्चिच्छस्त्र स्वकाय एव अग्निकाय एव अनिकायस्य। वरतं धार्यतेऽसाविति भवधारणीया। स्वाभाविकशरीरग्रहणोत्तरकालं तद्यथा-तार्णोऽग्निः पार्णाग्निशस्त्रम्। आचा०१ श्रु०१ अ०४उ० कार्यविशेषमाश्रित्य विविधा क्रियत इत्युत्तरवैक्रिया / एकैकाऽपि च तण्णय (देशी) आर्द्र, दे०ना०५ वर्ग 2 गाथा। द्विधाजघन्या ,उत्कृष्टा च। तत्र प्रथमं तावत् प्रतिपृथिव्युत्कृष्टा भवधार- तण्णिट्ठ त्रि०(तन्निष्ठ) तदाश्रिते, आचा०१ श्रु०१ चू०२ अ०१ उ०। णीयाऽवगाहना प्रोच्यतेप्रथमायां रत्नप्रभायां पृथिव्यां नारकाणा- तण्णिवेसण त्रि०(तन्निवेशन) सदा तन्निवासिनि, 'तप्परक्कारे मुत्कर्षतो भवधारणीयावगाहनोच्चत्वं सप्तधनूंषि, तिस्रो रत्नयः, त्रयो तस्सण्णी तण्णिवेसणे।" तन्निवेशनः सदा गुरुकुलनिवासी। आचा०१ हस्ता इत्यर्थः / षडेव चाङ्गुलानि पूर्णानि ,उत्सेधाङ्गुलेन सपादैकत्रिंश- श्रु०५ अ०६उ०। दस्ता इति भावः। सप्तमपृथिव्यां पुनः पञ्चैव धनुः शतान्युत्कर्षतो | तण्हज्झाण न०(तृष्णाध्यान) तृष्णा तृषापरीषहोदयस्तस्या ध्यानम्। नारकाणांतनुमानं शरीरोच्छ्रयः,मध्यमपृथिवीषु शर्कराप्रभाऽऽद्यासु तमः तृषार्तस्य मार्ग गच्छतो जनकसाधुसहितस्य क्षुल्लकस्येव तृषाध्याने, प्रभापर्यन्तासु पुनर्मध्यमं प्रथमसप्तमपृथिवीनारकतनुमानयोर्मध्यवर्ति आतुन अनेकधा पूर्वपूर्वपृथिवीषु उत्तरोत्तरपृथिवीषु द्विगुण 2 तनुमानमु-त्कर्षतो तण्हा स्त्री०(तृष्णा)तर्षस्तृष्णा / अभिलाषे, स्था०२ ठा०३उ०) उत्त। ज्ञातव्यम् / तथाहि-रत्नप्रभानारकतनुमानात् द्विगुणं शर्कराप्रभायां प्रश्नाधा पुद्गलभोगपिपासायाम्,अष्ट०१ अष्टा औ०। आव०। उत्त०। पञ्चदश धनूंषि द्वौ हस्तौ द्वादशाङ्गुलानि देहमानम् / एवं बालुकाप्रभा- | सूत्र०। अनुचितवाञ्छायाम् प्रश्न०३आश्र० द्वार। तृषापरीषहोदये, आतु