SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ तणवणस्सइकाइय 2178 - अभिधानराजेन्द्रः - भाग 4 तणग दसविहा तणवणस्सइकाइया पण्णत्ता / तं जहा-मूले,कंदे, (तणवणरसइ त्ति) तृणवनस्पतयो बादरवनस्पतयोऽग्रबीजाऽऽदयः जाव पुप्फे, फले, बीए।। क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो जटा एवमादयः / (दसेत्यादि) तृणवद्धनस्पतयस्तृणवनस्पतयः, तृणसाधर्म्य च व्याख्यात चैतत्प्रागिवेति। स्था० 5 ठा०२उ०। बादरत्वेन, तेन सूक्ष्माणां न दशविधत्यमिति / मूलं जटाः कन्दः छव्विहा तणवणस्सइकाइया पण्णत्ता / तं जहा-अग्गबीया, स्कन्धाऽधोवर्ती / यावत्करणात्- "खंधे'' इत्यादीनि पञ्च द्रष्टव्यानि। मूलबीया, पारेबीया,खंधबीया, बीयरुहा, संमुच्छिमा। तत्र स्कन्धः स्थुडमिति यत्प्रतीतं, त्वक् वल्कः, शाला शाखा, तृणवनस्पतिकायिका बादरा इत्यर्थः / मूलयीजा उत्पलकन्दाऽऽदय प्रवालमङ्करः, पत्रं पर्ण, पुष्पं कुसुमं, फलं प्रतीतं, बीज मिजेति इत्यादि व्याख्यातमेव, नवरं संमूर्छिमा दग्धभूमौ बीजासत्त्वेऽपि ये दशस्थानकाधिकार एव। स्था०१० ठा०। तृणाऽऽदय उत्पद्यन्ते, यथाऽधिकृताध्ययनावतारं प्ररूपिता जीवाः। इदमपरमाह स्था०६ ठा तिविहा तणवणस्सइकाइया पण्णत्ता / तं जहा–संखेज्जजी- तणवरंडी (देशी) उड्डपे,देना०५ वर्ग 7 गाथा। विया, असंखेज्जजीविया, अणंतजीविया / / तणविंटय पुं०(तृणवृन्तक) त्रीन्द्रियजीवविशेषे, प्रज्ञा०१पद। जी० (तिविहेत्यादि) तणवनस्पतयो, बादरा इत्यर्थः / संख्यातजीविकाः | तणवेटय पं० तणवन्तक) 'तणविंटय' शब्दार्थ प्रज्ञा०१पट / जी0। सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि, जात्यादीनीत्यर्थः / तणसूअपुगन०(तृणशूक) तृणाग्रे,भ०८ श०६उ०। असङ्ख्यातजीविकाः यथा निम्बाम्नाऽऽदीनां मूलकन्दस्कन्दत्वक् तणसोल्लिया स्त्री०(तृणसोल्लिका) मल्लिकायाम, ज्ञा०१ श्रु०१६ शाखाप्रवालाः, अनन्तजीविकाः पनकाऽऽदय इति। इह प्रज्ञापनासूत्रा अजंग ण्यपीत्थम् तणसोल्ली (देशी) मल्लिकायाम, दे०ना०५ वर्ग 6 गाथा। "जे केइ नालियाबद्धा, पुप्फा संखेजजीविया। तणहार पुं०(तृणहार) त्रीन्द्रियजीवविशेषे, जी०१ प्रति०। उत्त०। प्रज्ञा०। णिहुया अणंतजीवा, जे यावन्ने तहाविहा / / 1 / / तणु स्त्री०(तनु) "स्वराणां स्वराः प्रायोऽपभ्रंशे" ||8||326 / / इति पउमुप्पलनलिणाणं, सुभगसोगंधियाण य। अपभ्रंशे स्वरस्य स्वर एव / प्रा०४ पाद / देहे, आव०४ अ० कर्मा अरबिंदकोंकणाणं, सयवत्तसहस्सवत्ताणं / / 2 / / प्रव० सं०आ०म०। मूर्ती, वाच०। सूक्ष्मे, त्रि०ा कल्प०२ क्षण। प्रश्न०। विंट बाहिरपत्ता, य कन्निया चेव एगजीवरस। तं०। औ० स० अल्पे, विरले, कृशे च। स्त्रियां वा डीए। तन्थी। तनुः। अभिंतरगा पत्ता, पत्तेयं केसरं मिजा''।।३।। वाच०। लघुपरिमाणे, न० जी०३प्रतिका तथा तणुअ त्रि०(तनुक)तनुरेव तनुकः / कृशे, आव०५ अ० स्वरूपेण कृशे, "लिंबं वजंबु कोसं बसालअकोल्लपीलुसल्लूया। पञ्चा०१६ विव०। स्तोके, जीत०। सुजरे, भ०१५ श०। लघुसुजरे, सल्लइमोथइमालुय-वउलपलासे करंजे य॥४॥ इत्यादि। ज्ञा०१ श्रु०१२ अग "एएसिंणं मूला वि असंखिज्जजीविया, कंदा, वि, खंदा वि, तया वि, *तनुज त्रि०। तनुः शरीरं, तस्माजातस्तनुजः / उत्त० 14 अ०॥ साला वि, पवाला वि, पत्ता पत्तेयजीविया, पुप्फा अणेगजीविया, फला शरीरादुत्पन्ने, उत्त०१४ अ०। एगट्टिय ति।" अनन्तरं वनस्पतय उक्ताः,ते च जलाऽऽश्रया बहवो तणुअंत न०(तन्वन्त्र) सूक्ष्मान्त्रे, "तणुयंते तेण पासवणे परिणमइ।" भवन्तीति। स्था०३ ठा०१उ० तेन प्रस्रवणं मूत्रं परिणमति। तं०। वनस्पतिमेव प्ररूपयन्नाह तणुअट्ठ न०(तन्वष्ट) तनुशब्देनोपलक्षितमष्टकम्- "तणुवंगागिचउव्विहा तणवणस्सइकाइया पण्णत्ता। तं जहा-अग्गबीया, इसंघयणजाइगइखगइपुग्वी' इति गाथाऽवयवेन प्रतिपादिते अष्टके, मूलबीया, पोरबीया, खंधबीया / / कर्मा"तणुअट्ठ०-"(१६) तनुशब्देनोपलक्षितमष्टकम् 'तणुवंगागिइ (चउबिहेत्यादि) वनस्पतिः प्रतीतः, स एव कायः शरीरं येषां ते संघयण जाइ गइ खगइ पुव्वी "(3) इति गाथाऽवयवेन प्रतिपादितं वन्स्पतिकायाः, त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पति- तन्वष्टकम् / तत्र तनंवस्तैजसकार्मणयोरपरावर्तमानासु प्रतिपादिकायिकास्तृणवनस्पतिकायिकाः, बादरा इत्यर्थः / अगं बीज येषां ते तत्वात् शेषा औदारिकवैक्रियाऽऽहारकरूपास्तिस्रः। उपाङ्गानि त्रीणि, अग्रबीजाः कोरण्टकाऽऽदयः, अग्रे वा बीजं येषां ते अग्रबीजा व्रीह्यादयो, आकृतयः षट्, संहननानि षट्, जातयः पञ्च, चतस्रोगतयः, खगतिद्वयम्, मूलमेव बीजं येषां ते मूलबीजा उत्पलकन्दाऽऽदयः, एवं पर्वबीजा आनुपूर्वी चतुष्कमिति। तन्वष्टकशब्देन च त्रयस्त्रिंशत्प्रकृतयो गृह्यन्ते। इक्ष्वादयः, स्कन्धबीजाः शल्लक्यादयः, स्कन्धः थुडमिति। एतानि च (16) कर्म०५ कर्म० सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्छनजाऽऽदीनां तणुई स्त्री०(तन्वी) ईषत्प्रारभारायास्तृतीये नाम्नि, स्था० ८ठा०। नाभावो मन्तव्यः,सूत्रान्तरविरोधादिति / अनन्तरं वनस्पतिजीवानां तणुकायकिरिय त्रि०(तनुकायक्रिय) तन्वी उच्छासनिःश्वासाऽऽदिचतुःस्थानकमुक्तम्। स्था०४ ठा०१उ०। लक्षणाः कायक्रियायस्य स तथा। सूक्ष्मोच्छासनिः श्वासाऽऽदिलक्षणपंचविहा तणवणस्सइकाइया पण्णत्ता / तं जहा-अग्गबीया, व्यापारवति, आव०४ अग मूलबीया, पोरबीया,खंधबीया, बीयरुहा। तणुग न०(तनुक) शरीरे, जं०३वक्ष०ा सूक्ष्मे, जं०२ वक्ष०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy