________________ तणफास 2177 - अभिधानराजेन्द्रः - भाग 4 तणवणस्सइकाइय गा तणफास पुं०(तृणस्पर्श) तृणानां कुशाऽऽदीनां स्पर्शः आचा० १श्रु०६ "प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु। अ०२ उ०। सप्तदशतमे परीषहे, प्रश्न०५ संब० द्वार। आचाला उत्त०। कूजन्तः करुणं केचित्, दह्यन्ते नरकाग्निना।।१।। तणफासपरीसह पुं०(तृणस्पर्शपरीषह) तरन्तीति तृणाति वा अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम्। औणादिकी नक्प्रत्ययो, ह्रस्वत्वं च / तेषां स्पर्शस्तृणस्पर्शः, स एव शीततोयामिडां ज्ञात्वा, क्षाराम्भसि पतन्ति ते॥२॥ परीषहस्तृणस्पर्शपरीषहः / उत्त०२अ०। अशुषिरतृणस्य दर्भाऽऽदेः क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः। परिभोगोऽनुज्ञातो हि गच्छनिर्गताना, गच्छवासिनां यतीनां च, तत्र येषां असिपत्रवनं यान्ति, छायायां कृतबुद्धयः।।३।। शयनमनुज्ञातं ते तान् दर्भान् भूमावीषदाताऽऽदियुक्तायामास्तीर्य शक्त्यसिप्रासकुन्तैश्च, खातोमरपट्टिशैः। संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते। चौरापहृतोपकरणो विध्यन्ते कृपणास्तत्र, पतद्भितिकम्पितैः / / 4 / / वाऽत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टो वा तदुपरि शेते, तत्र च शयानस्य इत्यादिका इतराश्च नरकेषु परवशेन मयाऽनुभूता वेदनाः, तत्कियतीयम्? यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते, तथापि भूयाश्व लाभः स्ववशस्य सम्यक् सहन इति परिभावनातोनतत्परिजिपरुषदर्भाऽऽदितृणस्पर्श सम्यक् सहेतेति। प्रव० 86 द्वार / आव०। हीर्षया वस्त्रं कम्बलाऽऽदिकमुपाददते / जिनकल्पिकापेक्षं चैतत्, कादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुः खाधिसहने, भ०८ श०८ उ०। स्थविरकल्पिकाश्च सापेक्षसंयमत्वात् सेवन्तेऽपीति सूत्रार्थः / उत्त० प्रव०। तथा चोक्तम्-"अहताल्पाणुचेलत्वे, कादाचित्कं तृणाऽऽदिषु / २अ०। तत्संस्पर्शोद्भवं दुःखं, सहेदिच्छेद् न तान्मृदून्॥१॥" आ०म०१ अ०२ अत्र संस्तारद्वारमनुसरन् "विउला भवति वेयणा'' इति खण्ड। "अभूताल्पाणुचेलत्वे, संस्तृतेषु तृणाऽऽदिषु / सहेत दुःखं सूत्रसूचितमुदाहरणमाहतत्स्पर्श-भवमिच्छेन्न तान्मृदून" // 3 // ध०३अधि०। सावत्थी' कुमारो, भद्दो सो चारिओ त्ति वेरजे। एतदेव सूत्रकृदप्याह खारेण तच्छियंगो, तणफासपरीसहं विसहे।५२उत्त०नि०। नचा उप्पइयं दुक्खं,वेयणाए दुहाहिए। श्रावस्त्यां कुमारो भद्रः, स चारिकश्वर इति वैराज्ये क्षारेण तक्षिताङ्गः अदीणो थावए पन्नं, पुट्ठो तत्थऽहियासए॥३२।। तृणस्पर्शपरीषह (विसह त्ति) विषहते, स्मेति शेषः। इति गाथार्थः / / 52 / / तेगिच्छं नाभिनंदेजा, संचिक्खऽत्तगवेसए। भावार्थस्तु संप्रदायादवसेयः। स चायम्- "सावत्थीए नयरीए एवं खु तस्स सामण्णं, जं न कुज्जा न कारवे / / 33 / / जियसत्तुरन्नो पुत्तो भद्दो नाम, सो निविण्णकामभोगो तहारूवाणं अचेलगस्स लूइस्स, संजयस्स तवस्सिणो। थेराणमंतिएपव्वतितो, कालेण एगल्लविहारपडिमपडिवन्नो, सो विहरंतो तणेसु सयमाणस्स, होज्जा गायविराहणा।।३४|| वइरजे चारिओ त्ति काऊण गहितो, सोय पंतोवेऊण खारेण तच्छिओ, सो दबभेहिं वेढिऊण मुक्को, सो दबभेहिं लोहियसंमीलिएहिंदुक्खा तिजंतो अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत्। तरन्ति तृणाति सम्मं सहति।" एवं शेषसाधुभिरपि सम्यक् सोढव्यस्तृणस्पर्शपरीषहः। दर्भाऽऽदीनि तेषु, शयानस्य, उपलक्षणत्वादासीनस्य वा भवेत्, गात्रस्य उत्त०२ अ० शरीरस्य विराधना विदारणा गात्रविराधना, अचेलकत्याऽऽदीनि त तणफासपरीसविजय पुं०(तृणस्पर्शपरीषहविजय) तृणस्पर्शपतपस्विविशेषणानि, मा भूत्सचेलस्य तृणस्पर्शासंभवेनारूक्षस्य, रीषहविजये, पं०सं०ास चैवम्-गच्छयासिनां गच्छनिर्गतानांवा शुषिरस्य तत्संभवेऽपि स्निग्धत्वेनासंयतस्य चशुषिरहरिततृणोपादानेन तथाविध दर्भाऽऽदेस्तृणस्य परिभोगः समनुज्ञातो भगवता, तत्र येषां दर्भाऽऽदिगात्रविराधनाया असंभव इति। तृणानामुपरि शयनमनुज्ञातं स्वगुरुभिः, तेषां दर्भाऽऽदितृणानामुपरि ततः किमित्याह संस्तारकोत्तरपट्टौ निधाय शेरते / अथवा-चौरापहृतोपकरणो यदि आयवस्स निवाएणं, तिउला हवइ वेयणा। वाऽतिजीर्णतया व्यपगतसंस्तारकोत्तरपटोदर्भाऽऽदितृणान्यास्तीर्य शेते, एतं नच्चा न सेवंति, तंतुजं तणतज्जिया / / 3 / / तत्र यत्तृणस्पर्शसम्यगधिसहनं सतृणस्पर्शपरीषहविजयः। पं०सं०२द्वार। आतपस्य धर्मस्य नितरां पातो निपातः, तेन (तिउल त्ति) | तणभार पुं०(तृणभार) तृणभारके, भ०८ श०६ उ०। बध्यमानसूत्रत्वात्तोदिका। यतात्रीन् प्रस्तावाद् मनोवाक्कायान् विभाषितत्वा- | तृणसमूहे, वाचा च्छुराऽऽदीनां दलन्तीव स्वरूपचलनेन त्रिदुला। पाठान्तरतस्तु-अतुला तणमुद्दिआ (देशी) अङ्गुलीयके, देखना०५ वर्ग 6 गाथा। विपुला वा, भवति वेदना। एवं च किमित्याह-एतदनन्तरोक्तं, पाठान्तरत तणय पुं०(तनय) तनोति कुलम् / तन्-कयन् / पुत्रे, दुहितरि, एवं, ज्ञात्वा न सेवन्ते न भजन्ते, आस्तरणायेति गम्यते। तन्तुभ्यो जातं वक्रकुल्यायाम, लतायाम्, घृतकुमार्या च। स्त्री०-टापा वाचला आ०म० तन्तुजम्, पठ्यते च-(तंतयं ति) तत्रतन्त्रवेमविलेख्यन्यञ्छनिकाऽऽदि, तणरासी (देशी) प्रसारिते, दे०ना०५ वर्ग 6 गाथा। तस्माज्जातं तन्त्रजम्, उभयत्र वस्त्रं, कम्बलो वा, तृणैस्तर्जिता तणवणस्सइ पुं०(तृणवनस्पति) बादरवनस्पतिभेदे, भ०७ श०६ उ० निर्भर्त्सतास्तृणतर्जिताः। किमुक्तं भवति-यद्यपि तृणैरत्यन्तविलिखित तणवणस्सइकाइय पुं०(तृणवनस्पतिकायिक) तृणवद्वनस्पतयशरीरस्य रविकिरणसंपर्कसमुत्पन्नखेदवशतः क्षतक्षारनिक्षेपरूपेव स्तृणवनस्पतयः / स्था०१० ठा०। बादरवनस्पतिकायिकभेदे, भ०७ पीडोपजायते, तथाऽपि श०६ उ०॥