________________ मण तज्जीवतच्छरीरवाइ(ण) 2176- अमिधानराजेन्द्रः - भाग 4 तणपणग अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति / न विवक्षितं पाण्डरीको- | तडितडिय स्त्री०(तडित्तडित्) विस्तारितविद्युति, औ०। तक्षेपणोऽऽदिकं कार्य प्रसाधयन्तीति / अयं च प्रथमः पुरुषस्तज्जी- तडिय स्त्री०(तडित्) ताडयत्यभ्रम्। चुरा०-तड-नि०-हस्वः। वाचा वतच्छरीरवादी परिसमाप्त इति।।१६।। सूत्र० १श्रु० ४१०२उ०। विद्युति, ज्ञा०१ श्रु०१६ अ०। तज्जेमाण त्रि०(तर्जयत्) ज्ञास्यथ रे! यन्ममेदं वचनं दत्स्वेत्येवं भीषयति, | तडी स्त्री०(तटी) "डो लः" ||8/1 / 202 / / इति क्वचिन्न विपा०१ श्रु०१अ०। भवत्येवैत्युक्तेर्डस्य लोन भवति। प्रा०१ पाद। नद्यादीनां तटेषु, नि०चू०१ तटाग पुं०(तडाग) तड-नि। "चूलिकापैशाचिके तृतीयतुर्ययो उ०ा विच्छिन्नटङ्कायाम्, “आउत्ते रीयाती, तडिसकमउवहिसंथारे।" रद्यद्वितीयौ" ||14|325 / / इति चूलिकापैशाचिके भाषायां डकारस्य नि०चू०१ उ०। टकारः। औ०। तण न०(तृण) तरन्तीति तृणाति औणादिको नक्, ह्रस्वत्वंच। उत्त०२अ० *तटाक पुंगा तटमकति। 'अक' वक्रगतो, अण् / तडागे, जलाशय "ऋतोऽत्" / / 8 / 1 / 126 / / इति आदेब्रकारस्याऽत्वम्। प्रा०१ पाद। भेदे, वाचा कुशाऽऽदौ, आचा०१ श्रु०६अ०३ उ०1 सूत्र०। जंग। उत्त०। *तमाक पुंगा ताड्यते आहन्यते तटोऽनेन / 'तड'-आकन् / नि०। से किं तं तणा? तणा अणेगविहा पण्णत्ता / तं जहाजलाऽऽशयभेदे, तडागे च। वाचा "सेमिय गंतिय होत्तिय, दब्भकुसे पव्वए य पोडइला। तट्टिया स्त्री०(तट्टिका) वोट्टिकानां धर्मोपकरणभेदे, आचा०१ श्रु०२ अजुण असाढए रोहियंसि सुयवे, खीरभुसे // 1 // अ०५उ०। एरंडे कुरुविंदे, करकएँ सुंठे तहा विमंगू य। तट्टी (देशी) वृतौ,दे०ना०५ वर्ग 1 गाथा। महुरतण छुरय सिप्पव,बोधव्वे सुंकलितणे य // 2 // " तट्ठ त्रि०(तत्स्थ) तस्मिन् तिष्ठतीति तत्स्थः। तस्मिन् स्थिते, आचा०१ जे यावण्णे तहप्पगारा। सेत्तं तणा / प्रज्ञा०१पद। श्रु०१अ०३उ०। दर्भवीरणाऽऽदौ, दश०८ अ० भ०। आचा०। कुशवर्चकाऽऽदौ, सूत्र० *तष्ट नका घट्टिते, सूत्र०१ श्रु०७ अ०। १श्रु०६ अ० कुशज कार्जुनाऽऽदौ, जी०१ प्रति०। दूर्वाऽऽदौ, प्रज्ञा०१ पद। दर्भकुशाऽऽदौ, भ०१५ श०। "कुसं च जूणं तणकट्ठमग्गिं।" उत्त० तट्ठा पुं०(त्वष्ट) चित्रानक्षत्राधिष्ठातरि देवे, अनुका 'दो तट्ठा।'' स्था०२ 12 अ०। कुशदर्भवर्चकार्जुनसुरभिकुरु-विन्दाऽऽदौ, आचा०१ श्रु० ठा०३उ०। जं०। पा०। त्वष्टुरपत्ये, वृत्रासुरे, पुं०। संज्ञानाम्न्यां १अ०५उ०। ''तृण' भक्षणे,धाला वाच०। उत्पले, देवना०५ वर्ग 1 सूर्य्यपन्थाम, स्त्रीयां डीए। त्वष्टादेवताऽधिष्ठातृचित्रानक्षत्रे, वाचा गाथा। तड त्रि०(तट) तट-अच् / वाच०। कूवे, आचा०१ श्रु०२ अ०३ उ०। तन धा० विस्तृतौ, तना०। उपकारे, वाच०। निचू०। समीपवर्तिनोऽत्युन्नतप्रदेशे, रा०ा नद्यास्तीरे च / अमरमते तणग न०(तृणक) तृणविशेषे, सूत्र०२ श्रु०२अ01 स्त्रियां डीप। वाचा तणगहण न०(तृणग्रहण) तृणानां ब्रीहिपलालाऽऽदीनां ग्रहणं तृणग्रहणम् / *तट धा० उच्छाये, भ्यादि०। वाचा ब्रीहिपलालाऽऽदेरादाने, प्रव०६१ द्वार। *तड धा०। आहितौ, वाचा तणग्ग न०(तृणाग्र) तृणस्योपरितने पूलिते भागे, नि०चू०१उ०। *तन धा० विस्तृतौ, तना०-उभ०-सक० सेट्। वाचा "तनेस्तड तणघर न०(तृणगृह) दर्भाऽऽदितृणमये, गृहे, व्य०४ उ०। तडु-तडुव-विरल्लाः " ||4|137 // इतितन धातोस्तड इत्या तणच्छाह स्त्री०(तृणच्छाया) संकुच्छायायाम, अनु०॥ देशः / तडइ। पक्षे-तणइ। प्रा०४ पाद। तणट्ठाण न०(तृणस्थान) दर्भाऽऽदितृणशालायाम्, यत्र दर्भाऽऽदीनि तडउमा स्त्री०(तडउडा) आउल्याम्,ज०१ वक्ष०ाआउलिवृक्षे, दे०ना० स्थाप्यन्ते। नि०चू०१उ०। 5 वर्ग 5 गाथा। तणपणग न०(तृणपञ्चक) तृणानि च पञ्चोपयोगीनि। ध०२अधि| तहउमाकुसुम न०(तहउडाकुसुम) आउलीपुष्पे,जी०३ प्रति०४ उ०। तणपणगं पुण भणियं, जिणेहिं जियरागदोसमोहेहिं। आ०म०। सालीवीहीकोद्दव-रालयऽरन्नेतणाहिं च // 652 / / तडतडण न०(स्फुट) स्फुटने, 'तडवडस्स भजति भज्जणे कलं--बुवालगा तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमो हैर्यथा शालिब्रीहिकपट्टे।" (तडमतडि ति) स्फुटतः। सूत्र०१ श्रु०५ अ०१ उ०। कोद्रयरालकसंबन्धीनि तृणानि पलालप्रायाणि अरण्ये अरण्यवितडतमंत त्रि०(तडतडत्) तडतडेत्येवंध्वनि विदधाने, ज्ञा०१ श्रु०६ अ० षयाणि च / तत्र शालयः कलमशालिप्रभृतयः,ब्रीहयः षष्ठिकाऽऽ-- तडफडिअ (देशी) परितश्वलिते, दे०ना०५ वर्ग गाथा। दयः,कोद्रवो धान्यविशेषः प्रतीतः, रालकः कङविशेषः, आरण्यतृणानि तडमड (देशी) क्षुभिते, दे०ना० 5 वर्ग 7 गाथा। श्यामाकप्रमुखाणि॥६८२शा प्रव०५२द्वार। जीतकादश०। पा०। आव०॥ तडागमह पुं०(तडागमख) तडागयज्ञे, "अगडमहेसु वा तडागमहेसुवा नि०चू० बृ०। (तृणपञ्चकाऽऽदिषु दोषाः, तथा प्रायश्चित्तं च 'झुसिर' दहमहेसुवा।" आचा०२ श्रु०१ चू०१ अ०२ उ०। शब्देऽस्मिन्नेव भागे 1675 पृष्ठे गतम्)