________________ जमालि 1407 - अभिधानराजेन्द्रः - भाग 4 जमालि उववाइए जाव०अभिणंदंताय अभित्थुणंताय एवं वयासी-जय जय णंदा धम्मेणं, जय जय णंदा तवेणं, जय जय णंदा भदं ते, अभग्गेहिं णाणदंसणचरित्तमुत्तमेहिं अजियाइं जिया-हि इंदियाई, जितं पालेहि समणधम्मं, जियविग्घो वि य वसा--हि य देव ! सिद्धिमज्झे, निहणाहि रागदोसमल्ले तवेणं, धिइधणियबद्धकच्छे मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो, हराहि आराहणपडागं च धीर ! तेलोकरंगमज्झे, पावय वितिमिरमणुत्तरं च केवलणाणं, गच्छ य मोक्खं परं पदं जिणवरोवदितुणं सिद्धिमग्गेण अकुडिलेन, हंता परीसहचडूं, अभिभविय गामकंटकोवसग्गाणं, धम्मे ते अविग्धमत्थुत्ति कट्ट अभिणंदंति य, अभित्थुणंति य / तए णं से जमाली खत्तिय-- कुमारे णयणमालासहस्सेहिं पेच्छिज्जमाणे एवं जहा उववाइए कूणिओ०जाव णिग्गच्छइ, णिग्गच्छइत्ता जेणेव माहणकुंडग्गामे णयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, उवागच्छइत्ता छत्ताईए तित्थगर इसए पासइ, पासइत्ता पुरिससहस्सवाहणिं सीयं ठवेइ, ठवेइत्ता पुरिससहस्सवाहिणीओ सीयाओ पचोरुहइतएणं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवाग-- च्छइत्ता समणं भगवं महावीरं तिक्खुत्तोजाव णमंसित्ता एवं वयासी-- एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इटे कंतेजाव किमंग ! पुण पासणयाए से जहानामए उप्पलेइ वा पउमेइ वा०जाव सहस्सपत्ते वा पंके जाए जले संवुड्ढे णोवलिप्पइपंकरएणं, णोवलिप्पइ जलरएणं, एवामेव जमाली वि खत्तियकुमारे कामे हिं जाए भोगेहिं संवुड्डे णोवलिप्पइ कामरएणं, णोबलिप्पइ भोगरएणं, णोवलिप्पइ मित्तणाइणियगसयणसंबंधिपरिजणेणं, एस णं देवाणुप्पिया ! संसारभयउव्विग्गे भीए जम्मजरामरणेणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए, तं एस णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया! सीसभिक्खं / अहासुहं देवाणुप्पिया ! मा पडिबंधं तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुत्तो०जाव णमंसित्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ, अवक्कमइत्ता सयमेव आभरणमल्लालंकारं उम्मुयइ। तएणं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खणे णं पडसाड एणं आभरणमल्लालंकारं पडिच्छइ, पडिच्छइत्ता हारवारिधारक जाव विणिम्मुयमाणी विणिम्मुयमाणी जमालिं खत्तियकुमारं एवं वयासी-घडियव्वं जाया ! जइयव्वं जाया ! परक्कमियव्वं जाया ! अस्सिं च णं अढे णो पमादेयत्वं त्ति कटु जमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति, णमंसंति, जामेव दिसिं पाउडभूया तामेव दिसिं पडिगया / तए णं से जमाली खत्तियकुमारे सयमेव पंचमुट्ठियं लोयं करेइ, करेइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता एवं जहा उसभदत्तो तहेव पव्वइओ, णवरं पंचहिं पुरिससरहिं सद्धिं तहेव०जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, अहिज्जइत्ता बहूहिं चउत्थछट्ठट्ठम०जाव मासद्धमासक्खमणेहिं विचित्तेहिं तवोकम्मे हि अप्पाणं भावेमाणे विहरइ। तए णं से जमाली अणगारे अण्णया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीर वंदइ, णमंसइ,वंदित्ता णमंसइत्ता एवं वयासी-इच्छामिणं भंते! तुज्झेहिं अब्भणुण्णाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए / तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स एयमह्र णो आढाइ, णो परिजाणइ, तुसिणीए चिट्ठइ / तए णं से जमाली अणगारे समणे भगवं महावीरे दोचं पि तचं पि एवं वयासी-इच्छामिणं भंते! तुज्झेहिं अब्भ-णुण्णाए समाणे पंचहिं अणगारसएहिं सद्धिं०जाव विहरित्तए? तएणं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचं पितचं पि एयमढे णो आढाइ, जाव०तुसिणीए संचिट्ठइ। तए णं से जमाली अणगारे समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतिआओ बहुसा-लाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमइत्ता पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ / तेणं कालेणं तेणं समएणं सावत्थी णामं णयरी होत्था, वण्णओ, कोट्ठए चेइए वण्णओ०जाव वणसंडस्स / तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था, वण्णओपुण्णभद्दे चेइए वण्णओ०जाव पुढवीसिलापट्टओ। तए णं से जमाली अणगारे अण्णया कयाइं पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी णयरी जेणेव कोट्ठए चेइए, तेणेव उवागच्छइ, उवागच्छइत्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिण्हइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं समणे भगवं महावीरे अण्णया कयाईपुव्वाणुपुट्विं चरमाणे०जाव सुहं सुहेणं विहरमाणे वाजेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्दइ, उवाग