________________ जमालि 1408 - अभिधानराजेन्द्रः - भाग 4 जमालि च्छइत्ता अहापडिरूवं उग्गहं उग्गिण्हइ, उग्गिण्हइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ / तए णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहि य अंतेहि य पंतेहि य लूहेहि य तुच्छेहि य कालाइक्कं तेहि य पमाणाइकंतेहि स सीएहिं पाणभोअणे हिं अण्णया कयाई सरीरगंसि विउलरोगातं के पाउन्भूए उज्जले तिउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्ये दुरहियासे पित्तज्जरपरिगयसरीरे दाहवुकंतिए यावि विहरइ। तए णं से जमाली अणगारे वेदणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ, सद्दावेइत्ता एवं वयासीतुज्झेणं देवाणुप्पिया ! ममं सेज्जासंथारयं संथरह / तए णं समणा णिग्गंथा जमालिस्स अणगारस्स एयमह विणएणं पडिसुणे ति, पडिसुणे तित्ता जमालिस्स अणगारस्स सेज्जासंथरगं संथरेंति / तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोघं पि समणे णिग्गंथे सद्दावेइ, सद्दावे इत्ता एवं वयासीममं गं देवाणुप्पिया ! सेज्जासंथारए किं कडे कज्जइ ? तए णं समणा णिग्गथा तं जमालिं अणगारं एवं वयासी-णो खलु देवाणुप्पिया! णं सेज्जासंथारए कडे कन्जइ / तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अब्भत्थिएन्जाव समुप्पज्जित्था, जं णं समणे भगवं महावीरे एवमाइक्खइन्जाव एवं परूवेइ, एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए०जाव णिजरिज्जमाणे णिज्जिपणे, तं ण मिच्छा, इमं च णं पञ्चक्खमेव दीसइसेज्जासंथारए कज्जमाणे अकडे,संथारिजमाणे असंथरिए, जम्हा णं सेज्जासंथारए कजमाणे अकडे संथरिजमाणे असंथरिए, तम्हा चलमाणे वि अचलिए०जाव णिज्जरिज्जमाणे वि अणिजिण्णे,एवं संपेहेइ, संपेहेइत्ता समणे णिग्गंथे सदावेइ, सद्दावेइत्ता एवं वयासीजं णं दे वाणु प्पिया ! समणे भगवं महावीरे / एवमाइक्खइ०जाव परूवेइ, एवं खलु चलमाणे चलिए तं चेव सव्वं०जाव णिज्जरिजमाणे अणिज्जिण्णे। तएणं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स०जाव परू वे मा-णस्स अत्थेगइया समणा णिग्गंथा एयम४ सद्दहति, पत्तियंति, रोयंति, अत्थेगइयासमणा णिग्गंथा एयम8 णो सद्दहति, णो पत्तियंति,णो रोयंति, तत्थ णं ज त समणा णिग्गंथा जमालिस्स अणगारस्स एयमट्ठ सद्दहंति, पत्तियंति, रोयंति, ते णं जमालिं चेव अणगारं उवसंपज्जित्ता णं विहरति / तत्थ णं जे ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमढे णो सद्दहंति, णो पत्तियंति, णो रोयंति, ते णं जमालिस्स अणगारस्स अतियाओ कोट्ठयाओ / चेइयाओ पडिणिक्खमंति, पडिणिक्खमइत्ता पुटवाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए जेणेव समणे भगवं महावीरे, तेणेव उवागच्छंति, उवागच्छइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं वंदंति, णमंसंति, वंदित्ता णमंसित्ता समणं भगवं महावीरं उवसंपजित्ता णं विहरंति / तए णं से जमाली अणगारे अण्णया कयाई ताओ रोगातंकाओ विप्पमुक्के हढे तुढे जाए अरोए बलियसरीरे सावत्थीओ णयरीओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमइत्ता पुव्वाणु पुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउमत्था भवित्ता छउमत्थावक-मणेणं अवक्कमंता, णो खलु अहं तहा चेव छ उमत्थे भविता छउमत्थावक्कमणेणं अवकंते,अहं णं उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलीअक्कमणेणं अवकंते / तए णं भगवं गोयमे जमालिं अणगारं एवं क्यासीणो खलु जमाली! केवलिस्स णाणे वा दंसणे वा सेलसि वा थंभंसि वा थूभंसि वा आवरिजइवा, णिवारइज्जइ वा, जइणं तुम्मं जमाली ! उप्पएणणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलीअवक्कमणेणं अवकंते, ताणं इमाइं दो वागरणाई वागरेहि, सासए लोए जमाली !, असासए लोए जमाली ! सासए जीवे जमाली !, असासए जीवे जमाली !? तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए०जाव कलुससमावण्णे जाए यावि होत्था, णो संचाएइ भगवओ गोयमस्स किंचि वि पामोक्खमाइक्खित्तए तुसिणीए संचिट्ठइजमाली। समणे भगवं महावीरे जमालिं अणगारं, एवं वयासी-अत्थि णं जमाली ! ममं बहवे अंतेवासी समणा णिग्गंथा छउमत्था, जे णं पभू एयं वागरणं वागरित्तए, जहा णं अहं णो चेव णं एतप्पगारं भास भासित्तए जहा णं तुमं सासए लोए जमाली ! जंणं ण कदायि णासि, ण कदायि ण भवइ, ग कदायि ण भविस्सइ, भुविंच, भवइ, भविस्सतिय,धुवे णितिए सासए अक्खए अव्वए अवड्डिए णिचे असासए लोए जमाली ! ज ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, उस्सप्पिणी भवित्ता ओसप्पिणी भवइ, सासए जीवे जमाली ! जण कदायि णासिजाव णिचे असासए