________________ जमालि 1406 - अभिधानराजेन्द्रः - भाग 4 जमालि रिसाजाव पचप्पिणंति / तए णं से जमाली खत्तियकुमारे के सालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकारिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेइ, अब्भुट्टेइत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ, दुरूहइत्ता सीहासणवरंसि पुरत्थाभिमुहे सणिसण्णे / तए णं तस्स जमालिस्स खत्तियकुमारस्स माया पहायाजाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, दुरूहइत्ता जमालिस्स खत्तियकुमारस्स दाहिणेणं पासेणं भद्दासणवरं सि सण्णिसण्णा, तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मधाती ण्हाया० जाव सरीरा रयहरणं पडिग्गहं च गहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइ, दुरूहइत्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि सण्णि-सण्णा / तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगय०जाव रूवजोव्वणवि-सालकलिया सुंदरथणहिमरययकुमुदकुंदेंदुप्पगासं सकोरंट-मल्लदामं धवलं आयवत्तं गहाय सलीलं उवधरेमाणी 2 चिट्ठा तए णं तस्स जमालिस्स०उमओ पासिं दुवे वरतरुणीओ सिंगारागारचारु०जाव कलियाओ णाणामणिकणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ संखंक-कुंददगरयअमियमहियफेणपुंजसण्णिगासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति। तएणं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमेणं एगा वरतरुणी सिंगारागार०जाव कलिया से तं रथयामयं विमल-सलिलपुण्णं मत्तगयमहामुहाकिइसमाणं भिंगारंगहाय चिट्ठइ। तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया चित्तकणगदंड तालपटं गहाय चिट्ठइ / तए णं तस्स जमालिस्स खत्तियकुमा-रस्स पिया कोडु बियपुरिसे सद्दावेइ, सद्दावेइत्ता | एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयं सरित्तयं सरिव्वयं सरि-सलावण्णरूवजोव्वणगुणोक्वेयं एगाभरणवसणगहियनिजोयं कोडं बियवरतरुणसहस्सं सद्दावेह / तए णं ते कोडुंबियपुरिसा० जाव पडिसुणेत्ता खिप्पामेव सरिसयं०जाव सद्दावें ति, तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सहाविया समाणा हट्ठतुट्ठा पहाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता एगाभरणवसणगहियनि--जोया जेणेव जमालिस्स खत्तिय कुमारस्स पिया तेणेव उवागच्छइ, उवागच्छइत्ता करयल० जाव बद्धावेइ, बद्धावेइत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिजं, तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडं बियं वरतरुण-सहस्सं पि एवं क्यासी-तुज्झे णं देवाणुप्पिया ! पहाया कय-वलिकम्मा०जाव गहियणिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहेह / तए णं ते कोडुंबियपुरिसा जमालिस्स खत्तिय-कुमारस्स सीयं परिवहें ति। तए णं तस्स जमालिस्स खत्तिय-कुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगला पुरओ अहाणुपुव्वीए संपढिया / तं जहासोत्थियसिरिवत्थ०जाव दप्पणं, तदाणं तरं च गं पुण्णकलसभिंगार जहा उव्वाइए० जाव गयणतलमणुलिहंती पुरओ अहाणुपुटवीए संपट्ठिया एवं जहा उववाइए तहेव भाणियव्यं०जाव आलोयं च करेमाणा जयजयस वा पउंजमाणा पुरओ अहाणुपुवीए संपट्ठिया, तयाणंतरं च गं बहवे उग्गा भोगा जहा उववाइए०जाव महापुरिसवग्गुरा परिक्खित्ता जमालिस्स खत्तियकुमारस्स पुरओ मग्गओ य पासओ य अहाणुपुव्वीए संपट्ठिया, तए णं जमालिस्स खत्तियकुमारस्स पिया ण्हाया कय०जाव विभूसिए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धृत्वमाणीहिं उद्धुव्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भडचडगरजाव परिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्ठओर अणुगच्छइ / तएणं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं णागा णागवरा पिट्ठओ रहा रहसंगेल्ली। तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे परिग्गहियतालियंटे ऊसवियसेयछत्ते पवीइयसयचामरवालवीयणीए सटिवड्डीएन्जाव णाइयरवेणं, तयाणंतरं च णं बहवे लट्ठिग्गहा कुंतग्गहाजाव पुत्थियग्गहाजाव वीणग्गहा, तयाणंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरियाणं अट्ठसयं रहाणं, तदाणंतरं च णं लउडअसिकों तहत्था णं बहू णं पायत्ताणी णं पुरओ संपट्ठिया, तयाणंतरं च णं बहवे राइसरतलवर०जाव सत्थवाहप्पभियओ पुरओ संपट्ठिया खत्तियकुंडग्गामे णयरे मज्झं मज्झेणं जेणेव माहणकुंडग्गामे णयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए, तएणं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुंडग्गामं णयरं मज्झं मझेणं णिग्गच्छमाणस्स सिंघाडगतिगचउक्काजाव पहेसु बहवे अत्थच्छिया जहा /