________________ जमालि 1405 - अभिधानराजेन्द्रः - भाग 4 जमालि सिया णं दुरणुचरे पामरजणस्स, धीरस्स णिच्छियस्स ववसि-- यस्स णो खलु एत्थ किंचि वि दुक्करं करणयाप, तं इच्छामि णं अम्म! ताओ ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स०जाव पव्वइत्तए / तए णं तं जमालिं खत्तियकुमारं अम्मापिअरो जाहे नो संचाएइ विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पण्णवणाहि य 4 आघवेत्तए वा०जाव विण्णवेत्तए वा, ताहे अकामाई चेव निक्कमणं अणुमण्णित्था / तए णं तस्स जमालिस्सखत्तियकुमारस्स पिया कोई बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! खत्तियकुंडग्गामं नयरं सभिंतरबाहिरियं आसियसम्मज्जिओवलित्त जहा उववाइएन्जाव पञ्चप्पिण्णंति। तए णं से जमालिस्स खत्तियकुमारस्स पिया दोन पि कोड़ेबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महाघं महरिहं विपुलणिक्खमणाऽभिसेयं उवट्ठवेह। तए णं ते कोडंबियपुरिसा तहेव०जाव पञ्चप्पिणंति / तए णं तं जमालिं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयावेइ, निसीयावेइत्ता अट्ठसएणं सोवणियाणं कलसाणं एव जहा रायप्पसेणिए०जाव अट्ठसयाणं भोमेज्जाणं कलसाणं सव्विड्डिएन्जाव महया रवेणं महया महया निक्खमणाभिसेगेणं अभिसिंचते, अभिसिंचतेत्ता करयल०जाव जएणं विजएणं बद्धावेइ, बद्धावेइत्ता एवं वयासी-भण जाया ! किं देसो, किं पयच्छामो, किं णु वा ते अट्ठो? तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-इच्छामिणं अम्म ! ताओ ! कुत्तियावणाओ रयहरण च,पडिग्गहं च माणेउं, कासवगं च सद्दाविउं। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दोवइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सिरिघराओ तिण्णि सयसहस्साइं गहाय दोहिं सयसहस्से हिं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह, सयसहस्से---णं कासवगं सद्दावेह / तए णं से कोडु बियपुरिसे जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हद्वतुट्ठकरयल०जाव पडिसुणेत्ता खिप्पामेव सिरिघराओतिणि सयसहस्साई तहेव०जाव कासवगं सद्दावेइ। तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा कोडंवियपुरिसेहिं सद्दाविए समाणे हटे तुढे पहाए कयवलिकम्मे०जाव सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया, तेणेव उवागच्छइ, उवागच्छइत्ता करयल०जमालिस्स खत्तियकुमारस्स पियरं जएणं विजएणं बद्धावेइ, बद्धावेइत्ता एवं वयासी-संदिसह तुम देवाणुप्पिया! जं मए करणिज्जं / तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी-तुमं देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवजे णिक्खमणप्पओगे अग्गकेसे कप्पेह / तए णं से कासवए जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ते समाणे हट्ठतुढे करयल०जाव एवं सामी ! तह त्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेइत्ता सुरभिणा गंधोदएणं हत्थपाए पक्खाले इ, पक्खाले इत्ता सुद्धाए अट्ठपडलाए पोत्तिए मुहं बंधइ, बंधइत्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवजे निक्खमणप्पओगे अग्गकेसे कप्पेइ / तए णं से जमालिस्स खत्तियकुमारस्स माया हंसल-- क्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ, पडिच्छइत्ता सुरभिणा गंधोदएणं पक्खालेइ, पक्खालेइत्ता अग्गेहिं वरे हिं गंधे हिं मल्लेहिं अंचेइ, अंचेइत्ता सुद्धणं वत्थेणं बंधेइ, बंधेइत्ता रयणकरंहगंसि पक्खिवइ, पक्खिवइत्ता हारवारिधारसिंदुवारच्छिण्णमुत्तावलिप्पगासाइं सुतविओगदूसहाई अंसूहिं विणिम्मुयमाणी विणिम्मुयमाणी एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु य तिहीसु य पटवणीसु य उस्सवसु य जण्णेसु य छण्णेसु य अपच्छिमे दरिसणे भविस्सतीति कट्ट उसीसगमूले ठवेइ / तएणं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोच्चं पि उत्तरावक्कमणं सीहासणं रया-ति, रयावेंतित्ता जमालिं खत्तियकुमारं सेयपीएहिं कलसेहिं ण्हावेंति, सेयपीयेहिं कलसेहिं ण्हावेंतित्ता पम्हलसुकुमालाए सुरभिएणं गंधकासाइएणं गायाइंलहेंति, लूहेंतित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपति, गोसीसचंदणेणं गायाइं अणुलिं पित्ता णासाणिस्सासबज्झं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवातिरेगं धवलकणगखचितंतकम्म महरिहं हंसलक्खणपडसाडगं परिहिइ, परिहिइत्ता हारं पिणखेति पिणखेतित्ता अद्धहार पिणखेति, पिणङ्केतित्ता एवं जहा सूरियाभस्स अलंकारो तहेव चित्तरयणसंकडुक्कडं मउडं पिणखें ति, किं बहुणा गंथिमवेढिमपूरिमसंघातिमेणं चउविहेणं मल्लेणं कप्परुक्खग पि व अलंकियविभूसियं करेइ, तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! अणेगखं भसयसण्णिविढं लीलट्ठियसालिभंजियागंजहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह, उवट्ठवेहइत्ता मम एयमाणत्तियं पञ्चप्पिणहा तए णं ते कोडुवियपु