________________ तक्खमाण 2171 - अभिधानराजेन्द्रः - भाग 4 तज्जिय तक्खमाण त्रि०(तक्षत्) तनूकुर्वति, अनु०॥ बाहुबलिविनर्मित धर्मचक्रम् / ती०४३ कल्प० प्रतिका तक्खय पुं०(तक्षक) तक्ष-तुल् / कश्यपस्य सुते, नागभेदे, वाचा / तच्छिंड (देशी) कराले, देना०५ वर्ग 3 गाथा। आव०। विश्वकर्मणि वर्द्धकौ, वाच०। तच्छिय अव्य०(तक्षयित्या) वास्यादिना तक्षणं कृत्वेत्यर्थे सूत्र०१ श्रु० तक्खसिला स्त्री०(तक्षशिला) वहलीदेशे बाहुबले गर्याम, आ०म० .४अ०१०) १अ०१ खण्डा कल्पका आचा०। आ०चू०।। तज्ज त्रि०(तज्ज) तस्माजातं तज्जम्। तच्छब्दविवक्षितादुत्पन्ने, षो०७ विव०। तगर पुं०(तगर) ग-अच, तस्य क्रोडस्य गरः। 'टगर' इति ख्याते वृक्ष, *तर्ज धा०ा भर्त्सने, भ्वादि०-पर०-सक०-सेट् / तर्जति। अतीत्। वाच०। गन्धद्रव्यविशेषे, प्रश्न० 5 संब० द्वार। सूत्र०। ज्ञा०। रा०ा जंक। चुरादि०-आत्म०-सक०-सेट्। तर्जयते। अततर्जत। वाचा जी० "अगरतगरचोआकुंकुमेण।" अनु०।। तजण न०(तर्जन) शिरोऽङ्गुल्यादिस्कोरणतो ज्ञास्यसि रेजाल्म! तगारपुं०(तकार) तच्छब्दघटकरयानुकरणं 'त' इति।ततः कारप्रत्ययः / __ इत्यादिभणने, औला तं०। प्रश्न०। ज्ञा०। आचा०। निर्देशे, नि०चू० 130 तज्जमाण त्रि०(तर्जत) ज्ञास्यथ रे यन्मम इदं वचनं दत्स्वेत्येवं भीषतगुण पुं०(तद्गुण) "अन्त्यव्यञ्जनस्य' / / 8 / 1 / 11 / / इति दकारलोपः। यति, विपा०१ श्रु० 10 // समासे तु वाक्यविभक्त्यपेक्षायामन्त्यत्वमनन्त्यत्यं च तेनोभयमपि तज्जाइय त्रि०(तजातिक) तस्माजातिरुत्पत्तिर्यस्य सः। तदुत्थे, सूत्र०१ भवति / प्रा०१ पाद। अलङ्कारोक्ते अर्थालङ्कारभेदे, वाचा श्रु०४ अ०२ उ०। तग्ग (देशी) सूत्रे, कङ्कणके, दे०ना०५ वर्ग 1 गाथा। तज्जाईय त्रि०(तज्जातीय) अभिन्नजातीये, आव०४ अ०। आचा० तग्गुण पुं० 'तगुण' शब्दार्थे , प्रा०१ पाद। तज्जाय त्रि०(तजात)तस्माद् विवक्षितात् सकाशाज्जातंतजातम्। तदुत्पन्ने, तच्च न०(तथ्य) तथा व साधु यत् / वाचा "हस्वात् थ्य-श्चत्स- दशा०३ अास्थान प्सामनिश्चले" ||8 / 21 / / तथ्ये चोऽपि भवति / इति थकारस्य तज्जायदोसे मइभंगदोसे, पसथारदोसे परिहारदोसे। चकारः / प्रा०२ पाद / चकारस्य द्वित्वम् / अवितये, सत्ये, तत्त्वरूपे, सलक्खणकारण हेउदोसे, संकामणं निग्गहवत्थुदोसे / / 1 / / उत्त० 28 अ० जी० आचा०॥ तद्वति, त्रि०ा वाचा "तजाय" इत्यादि वृत्तम् / एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोर्वा तच्चकम्मसंपउत्त त्रि०(तथ्यकर्मसंप्रयुक्त) तथ्यानि सत्यफलान्य वादाश्रया इव लक्ष्यन्ते तत्र तस्य गुर्वादेर्जात जातिः प्रकारो वा व्यभिचारितया कर्माणि क्रियास्तत्संपदा तत्समृद्ध्या यः प्रयुक्तः स तथा। जन्मकर्माऽऽदिलक्षणं तज्जातं, तदेव दूषणमिति कृत्वा दोषस्तजाततस्मिन् लब्धफले, उत्त०३० दोषस्तथाविधकुलाऽऽदिना दूषणमित्यर्थः / अथवा-तस्मातच्चावाइ(ण) पुं०(तथ्यवादिन) कौशाम्बीराजस्य शतानीकस्य धर्मपा- त्प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मुखस्तम्भाऽऽदिलक्षणो दोषठके, आ०का आ०चून आ०म०| स्तज्जातदोषः / (शेषोऽन्यत्र) दशविधदोषाणांमध्ये प्रथमे दोषभेदे, स्था० तच्चावाय पुं०(तत्त्ववाद) तत्त्वानि वस्तूनामैदम्पर्याणि तेषां वाद- 10 ठा। स्तत्त्ववादः। दृष्टिवादे, स्था० 10 ठा०। तज्जायसंसट्टचरग त्रि०(तज्जातसंसृष्टचरक) तज्जातेन देयद्रव्या*तथ्यवाद पुं० तथ्यो वादस्तथ्यवादः। दृष्टिवादे, स्था० 10 ठा० विरोधिना यत्संसृष्ट हस्ताऽऽदि तेन दीयमानं यश्चरति तस्मिन्, स्था०३ तचित्त त्रि०(तचित्त) तस्मिन् भगवद्वचने चित्तं भावो मनो येषां ते तचित्ताः, | ठा०१ उ० सामान्योपयोगापेक्षया वा तचित्ताः / औ० तास्मन्नेव आवश्यके चित्तं | तज्जाया स्त्री०(तजाता) तुल्यजातीयक्रियमाणायां परिष्ठापनायाम, सामान्योपयोगरूपं यस्येतितस्मिन् विवक्षिते भावमनोयुक्ते. सामान्योप- आव०४ अ० युक्ते च / ग०२ अधि०ा अनु०॥ विपा०। तजिय न०(तज्जित) एकोनविंशतितमे वन्दनदोषे, वृक्षा तच्छ धा०(तक्ष) तनूकरणे, भ्वादिगण पक्षे-स्वादि०पर०-सकo-वेट्। एकोनविंशतिदोषमाह"तक्षेस्तच्छ-चच्छ रम्प-रम्फाः " ||4|19|| इति तच्छाऽऽदेशः। ण विकुप्पसिण पसीयसि, कट्ठसियो चेव तजितं एयं / 'तच्छइ।' प्रा०४ पाद। “कप्पेंति करकरएहि, तच्छिति परोप्परं सुएहिं सीसंगुलिमादीहिँ व, तज्जेति गुरुं पणिवयंते / / ति।' तक्षयन्ति सर्वशो देहावयवापनयनेन तनून् कारयन्ति। सूत्र०१ काष्ठघटितशिवदेवताविशेष इवाऽवन्द्यमानोन कुप्यसि, तथावन्धश्रु०५ अ०१उन मानोऽप्यविशेषज्ञतया न प्रसीदसीत्येवं तर्जयन् निर्भर्त्सयन् यत्र वन्दते तच्छण न०(तक्षण) क्षुराऽऽदिना त्वचस्तनूकरणे, विपा०१ श्रु०१०॥ तत्तर्जितम्। यदि च मेलापकमध्ये वन्दनकं मां दापयाँस्तष्ठस्याचार्य ! परं सूत्र०ा वास्या काष्ठस्येव देहकर्तनरूपे शारीरदण्डे, प्रश्न० 3 आश्र० ज्ञास्यते तवैकाकिन इत्यभिप्रायवान् यदा शीर्षणामु ल्या वा द्वार। ज्ञान प्रदेशिनीलक्षणया गुरुं प्रणिपतन् वन्दमानस्तर्जयति, तद्वा तर्जितम्। तच्छसिला स्त्री०(तक्षशिला) वहलीदेशे बाहुवले गर्याम्, यत्र | बृ०३उन