________________ तंब 2166 - अभिधानराजेन्द्रः - भाग 4 तक्क थोऽसमस्त-स्तम्बे" ||812145 / / अत्रासमस्तस्तम्बे इत्युक्तेस्त-स्य | तंस त्रि०(त्र्यस्र) “एगे तंसे।" तिस्रोऽत्रयो यस्मिन् तत् त्र्यसम्। स्था०१ थः। "ताम्राऽऽमे" |/256 / / इति संयुक्तस्य मयुक्तो यकारः। प्रा०२ ठा० "वक्राऽऽदावन्तः" / / 1 / 26 // इत्यनुस्वारः। प्रा०१ पाद।"न पाद / धातुविशेषे, प्रज्ञा०१ पद / उत्त०। सूत्र०ा "तंबपायाणि वा, दीर्घानुस्वारात्" / / 8 / 26 / / इत्यनुस्वारात्परस्य सस्य द्वित्वनिषेधः / तउपायाणि वा, सुवण्णपायाणि वा।'' ग०२ अधि०। अरुणे, पुं०। औ०।। प्रा०२ पाद / शृङ्गाटकफलवत् त्रिकोणे, अनु०। "रहस्से वट्टे तसे तद्वति, त्रि०। वाचाशुल्वे, प्रश्न०४ सम्ब० द्वार। चउरंसे।" अनु०॥ तंबकिमी (देशी) इन्द्रगोपे, देना०५ वर्ग 6 गाथा। तकार पुं०(तकार) 'त' इत्येवंरूपे वर्णे, आव०४ अ०। तंबकुसुम (देशी) कुरवके, देना० 5 वर्ग 6 गाथा / तक्क न०(तक्र) दध्यवयवरूपे, बृ०१ उ० "तक्ककुंडेणाहरणं / ' तंबचूल पुं०(ताम्रचूड) ताम्रा चूडा यस्य / कुक्कुटे, ज्ञा०१ श्रु०१ अ०। नि०चू०१उ०॥ "सोन्वेऽत्यगादाद्ययामो रात्रेस्तावदतः परम् / तामचूडरुतादक- *तत्क त्रि०। ईदृशे, अनुन याचिद्विद्यया यदि" ||18|| ती०७ कल्प। *तर्क पुंगा तर्कण तर्कः। स्था० 1 ठा० / संशयादूर्ध्वं भवितव्वताप्रत्यये, तंबटक्करी (देशी) शेफालिकायाम्, दे०ना० 5 वर्ग 4 गाथा। सदर्थपर्यालोचनाऽऽत्मके भवितव्यमत्र स्थाणुना पुरुषेण वेत्येवंरूपे तंबणह त्रि०(ताम्रनख) ताम्रा इव रक्ता नखाः कररुहा यासांतास्ताम्र- | ज्ञानविशेष, सूत्र०१ श्रु० 12 अ०। संभवत्पदार्थास्तित्वाध्यवसायरूपे नखाः। ताम्रसदृशलोहितनखवति, जी०३ प्रति०४ उम ऊहे, आचा०१ श्रु०५ अ०६ उ० विमर्श, स्था०६ ठा०। विचारे, तंबणिद्धणह त्रि०(ताम्रस्निग्धनख) ताम्रा अरुणाः स्निग्धाः कान्तिमन्तो दश०१ अ०ा पर्यालोचने, आचा०१ श्रु०८अ०२०। नखा येषां ते तथा / कान्तिमदरुणनखे, प्रश्न०४ आश्र० द्वार। तर्कमपि कारणगोचरस्वरूपैः प्ररूपयन्तितंबरत्ति (देशी) गोधूमेषु, कुडकुमच्छायायां च। देखना०५ वर्ग 5 गाथा / उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसंबतंबलित्त पुं०(ताम्रलिप्त) देशभेदे,क्वचित्सिन्धुताम्रलिप्तकोङ्कणाऽऽदिके न्धाऽऽद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकार संवेददेशेऽधिका दंशमशका भवन्ति। सूत्र०१ श्रु०२ अ०१उ०। मूहाऽपरनामा तर्कः // 7 // तंबा (देशी) गवि, देवना०५ वर्ग 1 गाथा। उपलम्भानुपलम्भाभ्यांप्रमाणमात्रेण ग्रहणाग्रहणाभ्यां संभव उत्पत्तिर्यतंबागर पुं०(ताम्राकर) ताम्रध्मापनस्थाने, यत्र तामं ध्मायते। स्था०८ स्येति कारणकीर्तनम्। त्रिकालीकलितयोः कालत्रयीवर्तिनो साध्यसाटा०। यत्र ताम्रमुत्पद्यते। ताम्रोत्पत्तिस्थाने, नि०चू०५ उ०। धनयोर्गम्यगमकयोः संबन्धोऽविनाभावो व्याप्तिरित्यर्थः। स आदिर्यस्यातंबाय पुं०(ताम्राक) स्वनामख्याते ग्रामे, यत्र भद्रिकापुर्या आगते शेषदेशकालवर्तिवाच्यवाचकसम्बन्धस्याऽऽलम्बनं गोचरः यस्य तत्तथेति वीरभगवति नन्दिषेणः पावपित्यीयो भल्लाहतः स्वर्जगाम / आ०क०। विषयाऽऽविष्करणम् / इदमस्मिन् सत्येव भवतीत्यादिशब्दादिदमआ०चून स्मिन्नसति न भवत्येवेत्याकारं, साध्यसाधनसंबन्धाऽऽलम्बनम्, एवंजातीयः शब्द एवंजातीयस्यार्थस्य वाचकः सोऽपि तथाभूतस्तथातंबिरा (देशी) गोधूमेषु, कुकुमच्छायायां च / दे०ना०५ वर्ग 5 गाथा। भूतस्य वाच्य इत्याकारं वाच्यवाचकभावाऽऽलम्बनं च संवेदनमिहोपातंबूलीदल न०(ताम्बूलीदल) नागवल्लिपत्रे,अनेकशकलीकृत दीयत इति स्वरूपप्रतिपादनम्। एवंभूतं यद्वेदनं सतर्कः कीर्त्यते, ऊह करमर्दितप्रहरमात्रधृतताम्बूलीदलं सचित्तमचित्तं वेति प्रश्ने, उत्तरम् इति च संज्ञान्तरं लभते / ये तुताथागताः प्रामाण्यमूहस्य नोहाचक्रिरे। एतादृशपत्रस्याचित्तीभवने व्यवहारो नास्तीति / 1666 प्र०। सेन० 2 तेषामशेषशून्यत्वपातकाऽऽपत्तिः। आः ! किमिदमकाण्डकूष्माण्डाडम्बउल्ला रोड्डामरमभिधीयते / कथं हि तर्कप्रामाण्यानुपगममात्रेणेदृशमसमजतंबेरी (देशी) शेफालिकायाम्, दे०ना०५ वर्ग 4 गाथा। समापनीपद्येत? शृणुश्रावयामिकिल / तर्काप्रामाण्ये तावन्नानुमानस्य तंबोल न०(ताम्बूल)"ओत् कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ता प्राणाः; प्रतिबन्धप्रतिपत्त्युपायापायात् / तदभावे न प्रत्यक्षस्याऽपि / म्बूल-गुडूची-मूल्ये" ||811 / 124 // इति ऊत ओत्। प्रा०१ पाद। प्रत्यक्षेण हि पदार्थान् प्रतिपद्य प्रमाता प्रवर्तमानः वचन संवादादिदं नागवल्लीदले, सूत्र०१ श्रु०४ अ०२ उ०। पञ्चा०ा पत्रपूगखदिर प्रमाणमिति, अन्यत्र तु विसंवादादिदमप्रमाणमिति व्यवस्थाग्रन्थिमावटिकाकत्थकाऽऽदिस्वादिमे, ध०२ अधि०। प्रयका अनु०॥ बध्नीयात्। न खलु उत्पत्तिमात्रेणैव प्रमाणाप्रमाणविवेकः कर्तुं शक्यः, तंबोली स्त्री०(ताम्बूली) नागवल्ल्याम्, जी०३ प्रति०४ उ० ज० कन् तद्दशायामुभयोः सौसदृश्यात् / संवादविसंवादापेक्षायां च तन्निश्चये प्रत्ययोऽप्यत्र, लोमसिका त्रपुसिका ताम्बूलिका इत्यवमादिका वल्ल्यः / निश्चित एवानुमानोपनिपातः। न चेदं प्रतिबन्धप्रतिपत्तौ तर्कस्वरूपोपाव्य०६ उ०। यापाये। अनुमानाध्यक्षप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतस्कुती तंबोलीमंडवग पुं०(ताम्बूलीमण्डपक) ताम्बूली नागवल्ली तन्मया | प्रमेयव्यवस्थाऽपीत्यायाता त्वदीयहृदयस्येव सर्वस्य शून्यता / मण्डपकाः। नागवल्लीमयमण्डपे, रा० जी०। साऽपि वा न प्राप्नोति / प्रमाणमन्तरेण तस्या अपि प्रतिपत्तुमश