SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ तंत 2168 - अभिधानराजेन्द्रः - भाग 4 तंब *तान्त नि कायेन खेदवति, ज्ञा०१ श्रु० 8 अ०। "संता तंता परितंता।" तंदुलपिट्ठ न०(तन्दुलपिष्ट) अमाशस्त्रोपहततन्दुलकुक्कुशे, नि० चू०४ उ०/ खेदवाचका एते। नि०१ श्रु०१ वर्ग 1 अ०। तंदुलमच्छ पुं०(तन्दुलमत्स्य) मत्स्यभेदे, जी०१ प्रति०। प्रज्ञा०। तंतंतर न०(तन्त्रान्तर) दर्शनान्तरे, पञ्चा० 10 विवा तंदुलवेयालिय न०(तन्दुलवैचारिक) तन्दुलानां वर्षशताऽऽयुष्कतंतजुत्ति स्त्री०(तन्त्रयुक्ति) आगमाऽऽश्चितोपपत्तौ, पञ्चा०४ विव०॥ पुरुषप्रतिदिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकम् / शास्त्रीयोपयुक्तौ, पञ्चा०६ विव०। श्रीवीरहस्तदीक्षितमुनिविरचिते नन्दीसूत्रोक्तग्रन्थविशेषे, तं० तंतडी (देशी) करम्बे, देवना०५ वर्ग 4 गाथा। निजरियजरामरणं, वंदित्ता जिणवरं महावीरं। तंतय त्रि०(तन्त्रज) तन्त्रं वेमविलेख्यन्यञ्छनिकाऽऽदि, तस्माजातं वुच्छं पयण्णगमिणं, तंदुलवेयालियं नाम ||1|| तन्त्रजम् / वस्त्रे, कम्बले च। उत्त०२ अ०। ननु कियन्ति प्रकीर्णकानि, कथं तेषां चोत्पत्तिः? उच्यते-"नंदी 1, तंतव पुं०(तन्तव) चतुरिन्द्रियजीवविशेषे, प्रज्ञा०१ पद। अणुओगदाराइं 2, देविंदत्थओ 3, तंदुलवेवालियं 4, चंदाविजयं / ' तंताणुसार पुं०(तन्त्रानुसार) शास्त्रानुसारे, षो० 12 विव०। इत्यादीनि श्रीनन्दिसूत्रोक्तानि कालिकोत्कालिकभेदभिन्नानि चतुरशीतंतिय त्रि०(तान्त्रिक) तन्त्रीवादनं शिल्पमस्येति तान्त्रिकः। तन्त्री तिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः। कथम्? वादनशिल्पोपजीविनि, अनुश ऋषभस्य चतुरशतिसहस्रप्रमाणाः श्रमणा आसीरन्, तैरेकैकस्य विरचितत्वात् 1 / एवं संख्ये यानि प्रकीर्णकसहस्त्राणि आसीरन् तंती स्त्री०(तन्त्री) वीणायाम, जी०३ प्रति०४ उ०। आ० म०। कल्प० जिनाऽऽदीनां मध्यमजिनानां यस्य यावन्ति भवन्ति तस्य तावन्ति आचा०। औ०। रा० ज०। सू०प्र०। 'तंती' तान्यो भण्यन्ते। अनु०॥ प्रथमानुयोगतो वेदितव्यानि 2 / चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वीणाविशेषे, प्रश्न०५ सम्ब० द्वार / "तंतीतलतालतुमिय।" तन्त्री वर्द्धमानस्वामिनः 3 / इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीवीणा, तलतालो हस्ततालः, तालः कंसिका त्रुटितानि वादित्राणि / क्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकप्रकीर्णक, तस्य व्याख्या जी०३ प्रति०४ उ०। "तंतीतलतालगीयवाइयरवेणं।" तन्त्री वीणा, क्रियते इति। (निजरिय त्ति) निर्जरितं सर्वथा क्षयं नीतं जरा च वृद्धत्वं, तला हस्ततालाः, कंसिकास्तलताला वा हस्तताला, गीतवादिते मरणं च पञ्चत्वं जरामरणम् / यद्वा-जरया वृद्धभावेन, जरायां वृद्धभावे प्रतीते, तेषां यो रवः स तथा तेन / भ०६ श०३३ उ०। गुडूच्याम्, वा मरणं येन सं निर्जरितजरामरणः,तं वन्दित्वा कायवाग्मनोभिः स्तुति देहशिरायाम्, रज्ज्वाम्, नदीभेदे, युवतीभेदे च / वाचा विधाय जिना रागद्वेषाऽऽदिजयनशीलाः सामान्यकेवलिनस्तेषु तेभ्यो तंतीसम त्रि०(तन्त्रीसम) वीणाऽऽदितन्त्रीशब्देन तुल्ये, स्था०७ ठा०। वा वरः प्रधानातिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरम् / (तं०) तंतु पुं०(तन्तु) तन्यते भवोऽनेनेति तन्तुः / भवतृष्णायाम, उत्त 23 अ०। महाँश्वासौ वीरश्व कर्मविदारण सहिष्णुर्महावीरस्तम्, (बुच्छं ति) वक्ष्ये तुरीवेमाऽऽदौ,भ०६ श०३उ०। भणिष्यामि, प्रकीर्णकं श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तं तंतुक्खोडी (देशी) वायकतन्त्रोपकरणे, देवना०५ वर्ग 7 गाथा। ग्रन्थविशेषमिदं प्रत्यक्षं तन्दुलानां वर्षशताऽऽयुष्कपुरुषप्रतिदिनतंतुगय त्रि०(तन्तुगत) तन्तोस्तुरीबेमाऽऽदेरपनीतमात्रे, भ०६ श०३उ० भोग्यानां संख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति।।१।। (तं०) तंतुग्गय त्रि०(तन्त्रोद्गत) तुरीवेमाऽऽदेरुत्तीर्णे भ०८ श०३उ०। अथात्रोक्तं निरूपयन्तितंतुय त्रि०(तन्तुज) तन्तुभ्यो जातं तन्तुजम, वस्त्रे, कम्बले च / आहारो उस्सासो,संधिसिराओ य रोमकूवाई। उत्त०२अग पित्तं रुहिरं सुक्कं, गणियं गणियप्पहाणेहिं / / 16 / / तंतुवम पुं०(तन्तुवट) गन्धप्रधानवनस्पतिविशेषे, ल०प्र०। अत्र प्रकीर्णक जीवानां गर्भ आहारस्वरूपम्, गर्भ उच्छ्रासपरिमाणम्, तंतुवाय पुं०(तन्तुवाय) कुविन्दे, प्रव०२ द्वार / आ०म०। कल्प० / शरीरे सन्धिस्वरूपम्, शरीरे शिराप्रमाणम्, वपुषि रोमकूपाणि, पित्तम्, प्रज्ञा० अनु० रुधिरम्, शुक्रम् / चशब्दान्मुहूर्ताऽऽदिकन् / एतत्पूर्वोक्तं गणितं तंतुवायसाला स्त्री०(तन्तुवायशाला) कुविन्दशालायाम्, भ०१५ श०। संख्याप्रमाणतो निरूपितं,कैः? गणितप्रधानैस्तीर्थकरगणधराऽऽतंतोयार पुं०(तन्त्रावतार) तन्त्रे आगमे अवतारः प्रवेशः। आगमप्रवेशे, दिभिः / / 16 / / तका ध० १अधि०। तंदुलिञ्ज (तन्दुलीय) शाकविशेषे, है०। वाचा तंदुगुजाण न०(तन्दुकोद्यान) श्रावस्त्या नगर्या बहिरुद्याने, यत्र कोष्ठकं | तंदुलेज्जग पुं०(तण्दुलीयक) हरितवनस्पतिभेदे, प्रज्ञा०१ पद। आचा० चैत्यम्। आ०चू०१० *तन्दुलेयक पुं० हरितवनस्पतिभेदे, प्रज्ञा०१ पद। तंदुल पुं०(तन्दुल) धान्ये, तन्दुलवाहान् भुनक्ति। तं०। तंब न०(ताम) तम्-रक् - दीर्घश्च / प्राकृते-"हस्वः संयोगे" तंदुलच्छिण्णग त्रि०(तन्दुलच्छिनक)तन्दुलप्रमाणखण्डैः खण्डिते, औ० | // 8 / 1 / 84 / / इति सूत्रेणाऽऽदे ह स्वः / प्रा० १पाद / 'स्तस्य
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy