SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ २१६७-अभिधानराजेन्द्रः - भाग 4 तंत तका DODI पाय्यमाना आर्ततरं रारटन्ति / सूत्र०१ श्रु०५ अ०२उ०। 'त्रपुक' शब्दोऽप्यत्र / प्रश्न 5 संव० द्वार। सूत्रका प्रज्ञा०। औ०। *त्वत्तव पञ्च०प०"ङसिङस्म्यांतउ-तुज्झ-तुध्र" ||841372 / / अपभ्रंशे युष्मदो ङसिङसो रूपे। प्रा०४ पाद। त पुं०(त) 'तक हसने, सहने वा डप्रत्ययः, डित्त्वाट्टिलोपः। चौरे, अमृते, तउआगर पुं०(पुकाकर) यत्र त्रपुकं ध्यायते। त्रपुकध्मापनस्थाने, पुच्छे, क्रोडे, म्लेच्छे, रत्ने, सृगालपुच्छे च / तरुणे, पुण्ये, स्त्री०। न०। स्था०८ ठा०। नि०चू०। वाचा "तकारः पुंसि संभोगे, निश्चये वि स्तरे समे। (41) धातुवादे / तउस न०(त्रपुष) त्रपतेः क्विप् / उप-उष दाहे, क-क०। कर्कटीवक्षे विधौ क्रोधे, ता कृपायां स्त्रियां मता // " माधव०- एका "तः प्रेते गौराऽऽदित्वात् डीए / 'खीरा' इतिख्याते वृक्षे, वाच०। वल्लीविशेषे, निष्फले शान्ते, पौनः पुन्ये चये च तः।" इति विश्वदेव०-एक०। आचा०१ श्रु०१ अ०५ उ०। व्य०। प्रज्ञा०। पत्राणि एतेषामेकजीवाधिष्ठातच्छब्दनिर्देशे, नि००। यथा-"से गामंसि वा' इत्यादि / नि० नानि, पुष्पाण्यनेकजीवाऽऽत्मकानि। प्रज्ञा० 1 पद। चू०२० उ०। तउसमिंजिया स्त्री०(त्रपुषमिञ्जिका) त्रीन्द्रियजीवविशेष, जी०१ प्रति०) तअण्णवत्थुअपुं०(तदन्यवस्तुक) तयण्णवत्थुअ' शब्दार्थे, स्था०४ तए अव्य०(ततस्) तस्मादित्यर्थे , उत्त० 10 // ठा०३उन तओ अव्य०(ततस्) शौरसेनीमागधीविषये एव दः, प्राकृतेतुन दः। प्रा० तआणिं अव्य०(तदानीम्) तस्मिन् काले तदानीम् ।"पानीयाss- १पाद। तस्मादित्यर्थे , वाचा दिष्वित्।।१।१०१॥ इति इकारस्येत्। प्रा०१ पाद। तदेत्यर्थे, वाचा | | तं अट्य०(तत्) बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकारः। तइय त्रि०(तृतीय) त्रयाणां पूरणः / त्रि-तीयः-संप्रसारणम् / वाचा "मोऽनुस्वारः" / / 1 / 23 / / इति मकारस्यानुस्वारः। प्रा०१ पाद। "पानीयाऽऽदिष्वित्"||१1१०१। इतीकारस्येकारः। प्रा०१पाद। "तं वाक्यो पन्यासे" ||21176 / / तं इति वाक्यो पन्यासे त्रयाणां पूरणे, येन त्रित्वसंख्या पूर्यते तस्मिन् पदार्थे, वाच०। आ०म०। प्रयोक्तव्यम्। 'तं तिअसबंदिमोक्खं।' प्रा०२ पाद। तस्मादित्यर्थे, भ० नि००। 15 श० / विपा० तदितिनिर्देशे, आव०४ अ०। प्रक्रान्तपरामर्शिनि, तइयंग न०(तृतीयाङ्ग) स्थानाङ्गे,प्रति०। त्रि०ा आचा०१ श्रु०२ अ०२उ०। अनु०। "तं जहा-सासमसाओ तिविहा तइया स्त्री०(तृतीया) चन्द्रमण्डलस्य तृतीयाकलायाः सूर्यमण्ड- | पण्णत्ता / तं जहा--जाणिया, अजाणिया, दुयिअढा जाणिया।'' लप्रवेशनिर्गमान्यतररूपाक्रियाऽऽत्मिकायां तिथौ, वाच०। स्वनाम तद्यथेत्युदाहरणोपदर्शनार्थे , नं०। आचा०। अनु०। स्था०। तद्यथेति ख्यातायां विभक्तौ, "विवक्षितक्रियासाधकतमं करणं,तस्मिंस्तृतीया। वाक्योपन्यासार्थे, आचा०१ श्रु०५ अ०५उ० आव०। सूत्र०। अनु०। "तइया करणम्मि कया, भणियं च कयं च तेण व मए वा।'' तंट (देशी) पृष्ठे,दे०ना०५ वर्ग 1 गाथा। तृतीया करणे, व? यथेत्याह-भणितं वा कृतं वा, केनेत्याह-तेन वा तंड (देशी) कविकालालके, शिरोविहीने, स्वराधिके च। दे॰ना०५ वर्ग मया वेति / अत्र यद्यपि कर्तरि तृतीया प्रतीयते, तथाऽपि विवक्षाऽधी- 16 गाथा। नत्वात् कारकप्रवृत्तेः, तेन मया वा कृत्वा भणितं कृतं वा , देवदत्तेनेति | तंडव न०(ताण्डव) नृत्ये, जी०३ प्रति०५ उ०। 'अप्पेगइया तंडवेंति''। गम्यत इति / एवं करणविवक्षाऽपि न दुःष्यतीति लक्षयामः / तत्त्वं तु | आ०म०१अ०१ खण्ड / ताण्डवरूपं नृत्यं कुर्वति, राधा बहुश्रुता विदन्तीति। अनु०॥ तंडुल पुं०(तण्डुल) तडि-डलच्। धान्याऽऽदिसारे, निस्तुषेधान्याऽऽदौ, तइलपत्तिधारगणायग त्रि०(तैलपात्रीधारकज्ञातग) तैलपात्री- तण्डुलीयशाके च / विडङ्गे, पुं०। स्त्रीला टाप् / वाच०। 50 / आ०म०। धारकस्य तद्रूपं वा यद् ज्ञातमुदाहरणं तद्गतः प्राप्तोऽपायावगम- वृक्षविशेषे, 'टीवरू' इति गुर्जरभाषा। स०ा “आसीय पाणिधंसी, तिम्मिजनिताप्रमत्तातिरेकसाधाद्यः स तथा / तैलपात्रीधारकवदप्रमत्ते, यतंडुलपवालपुमभोई।" तण्डुलशब्देन औषध्य उच्यन्ते। आव०१ अ०। पञ्चा० 14 विव०। तंतन०(तन्त्र) आ०म०१अ०१खण्ड।शास्त्रे, पञ्चा०६ विव०ा आ०चू०। तइस त्रि०(तादृश) तस्येव दर्शनमस्य / वाच० "अतां डइसः" | आ०म०। विद्यायाम, स्था०८ ठा०सिद्धान्ते, पं०व०४ द्वार / षष्ठायां ||4|403 / / इति अपभ्रंशे तादृशशब्दस्य दादेरवपवस्य डित्संज्ञकः स्वीकलायाम्, कल्प०७ क्षण / 'सुत्तं भणियं तंतं, भणिज्जए तम्मि व 'अइस' इत्यादेशः / प्रा०४ पाद। तथाविधेऽर्थे , वाचा जमत्थो।''तनु' विस्तारे तन्यते विस्तार्यते यद्यस्मादनेनास्मादस्मिन् तउन०(त्रपु) अग्निं दृष्ट्वा त्रपतेलज्जते इव लज्जया द्रवीभवतीति वा / सोसके वार्य इति तन्त्रम् / अथवा तन्यते विशिष्टरचनया तदेव विस्तार्यते इति वङ्गे, वाचा प्रश्न०५ सम्ब० द्वार / साउत्त० तप्तत्रपु पाय्यन्ते, तन्त्रं सूत्रमेवोच्यते। विशेष
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy